SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 1 1 इकोऽहं तुह मणवंद्वियत्थ संसाहणिक्कतलिच्छो । अच्छामि ता तुमं मा निमचित्ते किंपि चिंतेसु ॥ किंतु विसेसे तुमं सिरिपालेणं समं कुग्णसु मित्तिं । जं सो वीसत्थमणो अम्हाणं सुहहो होइ ॥ तो वो तुमणो भइ तुमं चैव मज्झ वरमित्तो । किं तु मह वंद्रियाणं सिद्धी होही कहूं कहसु ॥ सो आह जुज्झत्थं दोराधारेण मंडिए मंचे । कह कहवि तं चडावि केणवि कोऊलमिणं ॥ चिछिन्ने दोर मि सो निच्छयं समुद्दमि । पडिही तो तुह वंद्वियसिद्धी होही निरववायं ॥ एकोऽहं तव मनोवाञ्छितार्थसंसाधने एका सा एव लिप्सा यस्य सः, त्वन्मनश्चिन्तितार्थसम्यक्साधनतत्पर इत्यर्थः — अच्छामि ' त्ति स्थितोऽस्मि तस्मात् त्वं निजचित्ते किमपि मा चिन्तय - कामपि चिन्तां मा कृथा इत्यर्थः ॥ ६२६ ॥ किन्तु त्वं श्री पालेन समं - सार्द्धं विशेषेण मैत्र्यं कुरुष्व यद् - यस्मात्कारणात् विश्वस्तं विश्वासयुक्तं मनो यस्य स विश्वस्तमनाः सन् स-श्रीपालोऽस्माकं सुखहतो भवति, सुखेन हतं - हननं यस्य स इति समासः || ६२७ ॥ ततो धवलस्तुष्टं मनो यस्य सतुष्टमनाः सन् भणति कथयति, मम वरमित्रं- प्रधान सुहृद् त्वमेवासि, किन्तु मम वाञ्छितानां सिद्धिः कथं भविष्यति त्वं कथय ।। ६२८ ।। स श्राह-योधनार्थ - युद्धादिकरणार्थ दवरकाधारेण मण्डिते मचे कथंकथमपि - केन केनापि प्रकारेण केनापि कुतूहलमिषेण - कौतुकञ्याजेन तं श्रीपालं ' चडाविय ' चि आरोहा ।। ६२६ ॥ वनं प्रच्छन्नमेव दवरके छिन्ने सति सः- निश्चयतः समुद्रे पतिष्यति, ततः तदनन्तरं निरपवादं यथा स्यात्तथा तव वाञ्छितस्य सिद्धिः - निष्पत्तिः भविष्यति, निर्गतः श्रपवादो - लोकनिन्दा यत्र कर्मणि तन्निरपवादमिति क्रियाविशेषणम् ।। ६३० ॥ Jain Education Intional For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy