SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ तत्थ य एगमि वगे नंदगवणसरिससरसपुप्फफले। कोइलकलरवरम्मं तरुपतिं जा निहालेइ ॥३६३॥ ता चारुचंपयतले आसीणं पवररूबनेवत्थं। एग सुंदरपुरिसं पिक्खइ मंतं च झायनं ॥ ३६४ ॥ सो जाव समत्तीए विगयप पुच्छिओ कुमारेण । कोऽसि तुमं किं झायसि? एगागी किं च इत्थ वणे? ।। तेणुत्तं गुरुदत्ता विजा मह अत्थि सा मए जविआ। परमुत्तरसाहगमंतरेण सा मे न सिज्झेइ ॥३६६॥ जइ तं होऽसि महायस! मह उत्तरसाहगो हविअज।ताऽहं होमि कयत्थो, विजा सिद्धीइ निभंत तत्र च-गिरिपार्श्वदेशे एकस्मिन् वने तरूणां-वृक्षाणां पंक्ति-श्रेणिं यावन्निभालयति-विलोकते, कीडशे वने ?नन्दनवनसदृशानि सरसानि-रसभृतानि पुष्पफलानि यस्मिंस्तत् तस्मिन् , कीदृशीं तरुपंक्ति ?-कोकिलानां कलरवैर्मधुरध्वनिभिः (रम्या) ॥३६३ ।। तावच्चारु:-मनोज्ञो यश्चम्पको-वृक्षविशेषस्तस्य तले आसीनं-उपविष्टं पुनः प्रवरं-प्रधानं रूपम्आकृतिर्नेपथ्यं च-वेषो यस्य स तं ईदृशं एकं सुन्दरपुरुषं मन्त्रं च ध्यायन्तं-जपन्तं प्रेक्षते ॥ ३६४ ।। स पुमान् जापसमाप्तौ सत्यां विनयपरो-विनयकरणतत्परः सन् कुमारेण पृष्टः-त्वं कोऽसि ? किं ध्यायसि ? च पुनरत्र वने एकाकी किं-किमर्थमित्यर्थः ।। ३६५ ॥ तेन पुरुषेणोक्तं-मम गुरुदत्ता विद्याऽस्ति, सा मया जप्ता परं सा मे-मम विद्या उत्तरसाधकमन्तरेणसाहाय्यकारिपुरुषं विना न सिद्ध्यति ॥ ३६६ ॥ हे महायशः-हे महायशस्विन् ! यदि त्वं कथमपि-केनापि प्रकारेण अद्य मम उत्तरसाधको भवसि त-तर्हि अहं निर्धान्तं-निस्सन्देहं विद्यासिद्ध्या कृतार्थो भवामि ॥ ३६७ ॥ Jain Education en lignal For Private Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy