________________
वालकहा.
सिरिसिरि कता सामिअ! आमरणं, मह सरणं तंसि चेव नो अन्नो। इअ निच्छियं वियाणह, अवरं जं होइ तं होउ ॥१७॥
एवं तीए अइनिच्च-लाइ दढसत्तपिक्खणनिमित्तं । सहसा सहस्सकिरणो, उदयाचलचूलिअं पत्तो ॥ १७१॥ मयणाए वयणेणं, सो उंबरराणओ पभायंमि । तीए समं तुरंतो, पत्तो सिरिरिसहभवणंमि ॥ १७२ ॥ । आणंदपुलइअंगेहि, तेहिं दोहिवि नमंसिओ सामी। मयणा जिणमयनिउणा, एवं थोउं समाढत्ता ॥ १७३ ॥
तस्मात हे स्वामिन् ! आमरण-मरणपर्यन्तं मम त्वमेव शरणं-आश्रयोऽसि, अन्यो न कश्चित् शरणम् , इत्येतत निश्चितं| निश्चययुक्तं यूयं विजानीत, अपरं-अन्यत् यद्भवति तद्भवतु ॥ १७०॥ एवमुक्तप्रकारेण अतिनिश्चलायास्तस्या-मदनसुन्दा यत् दृढं सत्त्व-धैर्य तस्य प्रेक्षणनिमित्तं-दर्शनार्थ सहसाऽकस्मात् सहस्रकिरणः-सूर्यः उदयाचलस्य--निषधपर्वतस्य चूलिकाशिखां प्राप्तः सूर्य उदित इत्यर्थः ॥ १७१ ॥ ततो मदनसुन्दर्या वचनेन स उम्बरराजः प्रभाते-प्रातःकाले तयास्वस्त्रिया समं-सह त्वरमाणः-उत्तालः सन् श्रीऋषभदेवस्य-जिनराजस्य भवने-मन्दिरे प्राप्तः ॥ १७२ ॥ आनन्देनहर्षेण पुलकितं-रोमोद्गमयुक्तं अंग-शरीरं ययोस्तौ ताभ्यां तथोक्ताभ्यां, ताभ्यां-वधूवराभ्यां द्वाभ्यामपि श्रीऋषभस्वामी नमस्यितो-नमस्कृतः, अथ जिनमतविषये निपुणा-दक्षा मदनसुन्दरी एवं-वक्ष्यमाणप्रकारेण स्तोतुं-स्तुति कर्तु समारब्धा-प्रारंभ कृतवती लनेति यावत् ॥ १७३ ॥
in Educat lede
For Private
Personal Use Only