SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ चिरिसिरि कावालका। ॥१२२॥ जायाए तत्तसद्धाए, तत्तबोहो सुदुलहो । जं आसन्नसिवा केई, तत्तं बुझंति जंतुणो ॥ १०८५ ॥E तत्तं दसविहो धम्मो, खंती महव अज्जवं । मुची तवो दया सच्चं, सोयं बंभमकिंचणं ॥ १०८६ ॥ खंतीनाममकोहत्तं, महवं माणवजणं । अज्जवं सरलो भावो, मुत्ती निग्गंथया दुहा ॥ १०८७ ॥ तवो इच्छानिरोहो अ, दया जीवाण पालणं । सच्चं वक्कमसावजं, सोयं निम्मलचित्तया ॥ १०८८ ॥ बंभमटारभेअस्स, मेहुणस्स विवजणं । अकिंचणं न मे कजं, केणाविस्थितिऽणीहया ॥ १०८९ ॥ तत्वश्रद्धायां-तत्त्वप्रतीतौ जातायामपि तत्त्वबोधः-तत्त्वज्ञानं सुदुर्लभः, यद्-यस्मात्कारणात्कोचत् आसन--निकटं शिवंमुक्तिर्येषां ते आसनशिवा एव जन्तवो-जीवाः तत्वं बुध्यन्ते, न सर्वेऽपीत्यर्थः ॥ १८८५ ॥ तचं किमित्याह-तत्त्वं दशविधो धर्मस्तथाहि-क्षान्तिः१ मार्दवं२ आर्जवं मुक्तिः४ तपः५ दया६ सत्यं७ शौचं ८ ब्रह्म आकिश्चन्यं१०।। १०८६॥ अर्थषामथानाह-क्षान्तिनाम अक्रोधत्वं-क्रोधाभावः१ मार्दवं-मानवर्जनम् आर्जवम्--सरलो भावः--अभिप्रायः३ मुक्तिद्विधा निग्रन्थता-निर्लोभता, द्रव्यतो भावतश्च परिग्रहरहितत्वमित्यर्थः४ ॥१०८७ ॥ इच्छाया निरोधश्च तप उच्यते५ जीवानां पालन--रक्षणं दया उच्यते६ असावा-निर्दोष वाक्यं सत्यमुच्यते७ निर्मलचित्तता शौचमुच्यते॥१०८८ ।। अष्टादशभेदस्य मैथुनस्य विवर्जनं ब्रह्म उच्यते, तत्र औदारिकवैक्रियभेदाद् द्विविधं मैथुनं, तदेकैकमपि मनोवाक्कायैः करणकारणानुमतिभेदानवविधं, द्वयोर्मिलने अष्टादशविधमितिह, केनापि वस्तुना मम कार्य न-नास्ति इत्येवं याऽनीहता-निःस्पृहता तत् आकिश्रन्यमुच्यते१० ॥ १०८९ ।। HE१२२॥ For Private Personal Use Only www.jainelibrary.org JainEducation meiational
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy