SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अश्चत जातेमयमायुवर्णदुआगम महंतेणं च पुन्नेणं, जाएवि गुरुसंगमे । आलस्ताईहिं रुद्धाणं, दुःसहं गुरुदंसगं ॥ १०८० ॥ कह कह पि जीवाणं, जाएऽवि गुरुदंसणे । वुग्गाहियाण धुत्तेहिं, मुहं पज्जुवासणं ॥ १०८१ ॥ गुरुपासेऽवि पत्ताणं, दुलहा आगमस्तुई । जं निदा विगहाओ अ, दुजआओ सयाइवि ॥ १०२॥ संपत्ताए सुईएवि, तत्तबुद्धी सुदुल्लहा । जं सिंगारकहाईसु, सावहाणमणो जणो ॥ १०८३ ॥ उवइटेऽवि तत्तंमि, सद्धा अचंतदुलहा । जं तत्तरुइणो जीवा, दीसंति विरला जए ॥ १०८४ ॥ कदाचित महता पुण्येन च गुरुसङ्गमे जातेऽपि आलस्यादिभिः त्रयोदशतस्करै रुद्धानां प्राणिनां गुरुदर्शनं दुर्लभं, ते al चामी "आलस्समोहबन्ना थंभा कोहा पमाय किवण त्ता । भयसोगा अन्नाणा, वक्खेव कुऊहला रमणा ।।१।।।। इति ।।१०८०|| जीवानां कथंकथमपि-केन केनापि प्रकारेण गुरुदर्शने जातेऽपि धूतऍग्राहितानां-भ्रान्तचित्तीकृतानां पर्युपासनं-गुरुसेवनं दुर्लभम् ॥ १०८१॥ गुरुपार्श्वे प्राप्तानामपि आगमस्य-सिद्धान्तस्य श्रुतिः--श्रवणं दुर्लभा, यत्--यस्मात्कारणात् निद्रा विक थाश्च सदापि दुर्जयाः सन्ति, तत्प्रसङ्गात् श्रवणं दुर्लभमपीत्यर्थः ।। १०८२ ।। श्रुतौ-आगमश्रवणे सम्प्राप्तायामपि तत्वA बुद्धिः सुदुर्लभा, यत्-यस्मात्कारणात् जनो--लोकः शृङ्गारकथादिषु--शृङ्गारहास्यादिकथासु सावधान-ऐकाय्ययुक्तं मनो यस्य स तथा बहुद्देश्यन्ते इति शेषः । गुरुभिस्तत्त्वे उपदिष्टेऽपि श्रद्धा-आस्तिक्यं अत्यन्तदुलेभा, यद्-यस्मात् कारणातत्वेषु-जिनोक्तपदार्थेषु रुचिर्येषां ते तत्चरुचयो जीवा जगति-लोके विरला दृश्यन्ते ॥ १०८४ ॥ Jain Education intona For Private Personel Use Only alwww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy