SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ वालकहा। सिरिसिरि । तो कुमरो नरनाहं आपुच्छ निअयदेसगमणत्थं कहकहवि सोविसज्जइ काऊणं गुरुमसम्माणं ॥ B दाउं सुयासिक्खं कुमरस्स भलाविऊण धूयं च । पोयमि समारोविन कुमरं वलिओ नरवरिंदो ॥ ॥६६॥ कुमरो बहुमाणेणं धवलंपिड सारसारपरिवारं । नियपोयमि निवेसइ सेसजणे सेसपोएसु ॥ ६००॥ | पत्थाणमंगलंमी पहयाओ दुंदुहीउ भेरीओ । सन्जीकया य पोया चल्लंति महल्लवेगेणं ॥ ६०१ ॥ पोयारूढो कुमरो जलहिमिवि अणुहवेइ लीलाओ । जह पालयाहिरूढो देविंदो गयणमग्गेवि ॥ ___ ततः-तदनन्तर कुमारो नरनाथं-राजानं प्रति निजकदेशगमनार्थ आपृच्छति, स राजा गुरुकं-बहुलं सन्मानं कृत्वा कथंकथमपि महता कष्टेन विसृजति-गमनाज्ञां ददाति ।। ५९८ ॥ नरवरेन्द्रो-राजेन्द्रः सुतायै-पुत्र्यै शिक्षां दत्त्वा च पुनः मम पुत्री सम्यक्तया रक्षणीयेत्याधुक्तिपूर्व पुत्री कुमाराय समर्प्य कुमारं पोते-यानपात्रे समारोप्य वलितः स्वयं स्वस्थानं प्रति ॥ ५६६ । कुमारः सारसारपरिवारं धवलमपि बहुमानेन-पादरेण निजपोते निवेशयति-उपवेशयति, शेषजनान् शेषपोतेषु निवेशयति ॥ ६०० ॥ प्रस्थानमङ्गले प्रस्थानमङ्गलसमये इत्यर्थः, दुन्दुभयो-दुन्दुभिनाम्न्यो भेर्यः प्रहताः-ताडिता-वादिता इतियावत् च पुनः सजीकृताः पोता महावेगेन चलन्ति ॥ ६०१॥ अथ पोतारूढः-प्रवहणोपविष्टः कुमारो जलधौ-समद्रेऽपि लीला:-क्रीडा अनुभवति, कथमित्याह-यथा पालकाधिरूढः-पालकविमानावस्थितो देवेन्द्रः-शको गगनमार्गेआकाशमार्गेऽपि लीला अनुभवति तथेत्यर्थः ।। ६०२ ॥ Jain Education in For Private & Personel Use Only Bhiww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy