SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ d तो राया छोडाविध आणावइ जाव निअयपासंमि । तं दट्ठणं कुमरो उवलक्खइ धवलसत्यवई ॥ चिंतइ मणे कुमारो अहह कहं एरिसंपि संजायं? । अहवा लोहवसेणं जीवाणं किं न संभवइ?॥ तं निअजणयसमाणं कहिउं मोआविओ नरिंदाओ। उवयारपरो कुमरो विसजए निअयठाणे अ॥E अह अन्नदिणे कुमरो विन्नत्तो वाणिएण एगेण । सामिअ! पूरिअपोआ अम्हे सव्वेवि संवहिआ॥ तोजह चिअ कुसलेणं अम्हे तुम्हेहिं आणियाइहयं। तह निअदेसमि पुणो सामिअ! तुरिअं पराणेह ॥ ततो राजा तं छोटयित्वा-बन्धनात् मोचयित्वा यावनिजपार्श्वे आनाययति तावत् कुमारः-श्रीपालस्तं दृष्ट्वा धवलसार्थपति उपलक्षते-धवलसार्थपतिरेवायमिति जानातीत्यर्थः ॥ ५६३ ॥ कुमारो मनसि चिन्तयति, अहह-इति खेद इदृशमपि अकार्य कथं सजातं ? अथवा जीवानां लोभवशेन किं न सम्भवति, सर्वमप्यकार्य सम्भवेदित्यर्थः ॥ ५६४ ॥ अथोपकारपर-उपकारकरणतत्परः कुमारस्तं धवलं निजजनकसमानं कथयित्वा-मम पितृतुल्योऽयमिति भणित्वा नरेन्द्रादराज्ञो मोचयति, च पुनः निजकस्थाने विसर्जयति-गमनाज्ञां दापयति ॥ ५६५ ॥ अथ अन्यस्मिन् दिने एकेन वणिजा कुमारो विज्ञप्त:-हे स्वामिन् ! पूरिता:-क्रयाणकै ताः पोता-वहनानि यैस्ते एवम्भूता वयं सर्वेऽपि संव्यूढा-गमनाय प्रगुणीभूताः स्म ।। ५६६ ॥ ततः-तस्मात्कारणात् यथैव युष्माभिर्वयं कुशलेन इह आनीताः तथा-तेनैव प्रकारेण हे स्वामिन् ! निजदेशे पुनस्त्वरितं-शीघ्र प्रापय-प्राप्तान कुरु, अत्र पूर्वार्द्ध नियकुसलेणेतिपाठोऽपि तत्र नित्यकुशलेनेत्यर्थः ॥ ५६७ ॥ in Education Interna For Private Personel Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy