SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ वालकहा सिरिसिरि. जं पडिवन्ना दमगाइणोऽवि जीवा हवंति तियलोए । सयल.जणपूयणिज्जा तं चारित्तंजए जयइ ॥ जं पालेंताण मुणीसराण पाए णमंति साणंदा । देविंददाणविंदा तं चारित्तं जए जयइ ॥ १२८७ ॥ ॥१४५॥ जं चाणंतगुणंपि हु वएिणज्जइ सतरभेद सझे अं। समयमि मुणिवरेहिं तं चारित्तं जए जयइ ॥ समिईओ गुत्तीओ खंतीपमुहाओ मित्तियाईओ। साहति जस्स सिद्धिं तं चारित्तं जए जय ॥ यच्चारित्रं प्रतिपन्ना-अङ्गीकृतवन्तो द्रमकादयो-रङ्कादयोऽपि जीवास्त्रैलोक्ये सकलजनानां-सर्वलोकानां पूजनीया भवन्ति तच्चारित्रं जगति जयति ॥ १२८६ ।। यच्चारित्रं-पालयतां मुनीश्वराणां पादान्-चरणान् देवेन्द्रदानवेन्द्रा:-सुरासुरेन्द्राः सानन्दाः-सहर्षाः सन्तो नमन्ति तच्चारित्रं जगति जयति ॥ १२८७॥ च पुनः यच्चारित्रं अनन्ता गुणा यसिंस्तदनन्तगुणमपि 'हु' इति निश्चयेन समये[न]-सिद्धान्ते मुनिवरैः सप्तदशभेदं दशभेदं च वयेते, सप्तदश भेदा यस्य तत्तथा, तच्च-'पञ्चाश्रवाद्विरमणं पश्चेन्द्रियनिग्रहः कषायजयः । दण्ड त्रयविरतिश्चेति संयमः सप्तदशभेदः'॥१॥ इत्येवंरूपं, तथा दश भेदा यस्य तदशभेदं, तं च-' खंती मद्दव अजवे' त्यादिरूपं प्रसिद्धमेव, तच्चारित्रं जगति जयति ॥ १२८८ ॥ समितयः-पश्च ईर्यासमित्याद्याः गुप्तय:-तिस्रो मनोगुप्ताद्याः शान्तिप्रमुखा दशयतिधर्मभेदाः, मैत्राद्याश्चतस्रो भावनाः, मैत्री१प्रमोदकरुणामाध्यस्थ्यारव्याः, एते पदार्था यस्य चारित्रस्य सिद्धि-निष्पत्तिं साधयन्ति, तच्चारित्रं जगति जयति ॥ १२८६ ॥ १४५॥ Jan Education Inten For Private Personal Use Only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy