SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ वालकहा । सिरिसिरि. सिरिपालबलभडेहिं भग्गं दट्टण निअबलं सयलं । उट्ठबइ अजिअसेणो निधनामाओ व लजंतो जा सो परबलसुहडे कुविअकयंतुव्व संहर ताव। सत्तसयराणएहिं समंतओ वेढिओ झत्ति॥१०४०॥ पञ्चारिओ अ तेहिं नरवर ! अजवि चएसु अभिमाणं। सिरिपालरायपाए पणमसु मा मरसु मुहिआए तहवि हु जाव न थक्का जुझंतो ताव तेहिं सुहडेहिं । सो पाडिऊण बद्धो जीवंतो चेव लीलाए ॥ ॥११७॥ श्रीपालस्य राज्ञो यदलं-कटकं तत्र ये भटास्तैर्भग्नं सकलं-समस्तं निजबलं-स्वसैन्यं दृष्ट्वाऽजितसेनो राजा निजना2 मतो लजमान इव उत्तिष्ठते-युद्धार्थमुद्यतो भवति, न केनापि तर्जिता सेना यस्येति व्युत्पत्तेरन्यथाभवनादिति भावः ॥१०३६॥ सोऽजितसेनो राजा कुपितः कृतान्तो-यमराज इव यावत् परबलस्य-शत्रुसैन्यस्य सुभटान् संहरति-बिनाशयति तावत् सप्तशतसमव्यैः 'राणएहिं ' ति लघुराजविशेषैः श्रीपालसेवकैझटिति-शीघ्रं समन्तात्सर्वदिक्षु वेष्टितः ॥१०४०॥ च पुनः तैः ‘पचारिओ' ति प्रभाषितः, कथमित्याह-हे नरवर-हे राजन् ! अद्यापि अभिमानं-अहङ्कारं त्यज, श्रीपालराजस्य पादौ-चरणौ प्रणम-प्रकर्षेण नम, मुधिकया-वृथा मा नियस्व ॥ १०४१ ।। एवमुक्तस्तथापि स यावाद्ध्यमानो न | थक्क इति न निवर्त्तते तावतैः-श्रीपालस्य सुभटैः सोऽजितसेनो-राजाऽधः पातयित्वा जीवन्नेव लीलया बद्धः ॥ १०४२ ॥ ॥ ११७॥ Jan Education Inte For Private Personal use only
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy