SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सिरिसिरि ॥ १६ ॥ Jain Education 1 तेणुत्तं नो जुत्तं, नरवर ! वुत्तुंपि तुज्झ इय वयणं । को कणयरयणमालं, बंधइ कागस्स कंठंमि ? ॥ १३७ ॥ एगमहं पुव्वकयं, कम्मं भुंजेमि एरिसमणज्जं । अवरं च कहमिमीए, जम्मं बोलेमि जाणतो ? ॥ १३८ ॥ ता भो नरवर ! जइ देसि कावि ता देसु मज्झ अणुरूवं । दासिविलासिणिधूयं, नो वा ते होउ कल्लाणं ॥ १३९ ॥ तो भणइ नरवरिंदो, भो भो महनंदणी इमा किंपि । नो मज्झकयं मन्नइ, नियकम्मं चेव मन्नेइ ॥ १४० ॥ तेणं चिअ कम्मेणं, आणीओ तंसि चेव जीइ वरो । जइ सा निअकम्मफलं, पावइ ता अम्ह को दोसो ? ॥ १४१ ॥ एतन्नृपवचः श्रुत्वा तेन उम्बरराजेनोक्तं हे नरवर ! हे राजन् ! तव इत्येतद्वचनं वक्तुमपि न युक्तम् । कथमित्याह - काकस्य| निन्द्यपक्षिणः कण्ठे-गले कनकरत्नमालां स्वर्णमणिमालां को बध्नाति न कोपीत्यर्थः । एतावताहं काकतुल्य इयं स्वर्णमालातुल्या अतो ॐ नेयं मद्योग्येतिभावः ॥ १३७ ॥ एकं तु अहं ईदृशं अनार्य अशुभं पूर्वकृतं कर्म्म भुञ्जामि, अपरं च अन्यत् पुनर्जानन् सन् अहं - अस्या उत्तमकन्याया जन्म कथं ब्रोडयामि, ममैतत्कार्यं कर्तुमयुक्तमितिभावः ॥ १३८ ॥ ततस्तस्मात् भो नरवर ! हे राजन् ! यदि | कामपि कन्यां ददासि तत्तर्हि - ममानुरूपां मम योग्यां दास्या विलासिन्या वा पुत्रीं दत्स्व - देहि, वाऽथवा ईदृशी कापि न भवेत्तर्हि ते - तव कल्याणं भवतु मम सृतमित्यर्थः || १३९|| ततो नरवरेन्द्रो राजा भणति, भो भो उम्बरराज ! इयं मम पुत्री मत्कृतं किमपि न मन्यते, केवलं निजकर्मैव मन्यते, स्वकृतं कम्मैव प्रमाणीकरोतीत्यर्थः ॥ १४० ॥ तेनैव कर्म्मणा त्वमेव अस्या वरो-भर्त्ता आनीतोऽसि साम्प्रतमिह प्रापितोऽसि यदि सा इयं मत्पुत्री निजकर्म्मणः फलं प्राप्नोति तत्तर्हि अस्माकं को दोषः १ ॥ १४१ ॥ For Private & Personal Use Only वालकहा । ॥ १६ ॥ w.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy