________________
सिल्लाणं चउपन्ना आवत्ताणं च तह य पंचासा। पणतीसं च खुरप्पा एवं सयपंचबोहित्था॥३८३॥
गहिऊण निवाएसं भरिया विविहेहिं ते कथाणेहिं । नाखुइयमालमेहिं अहिट्ठिया वाणिउत्तेहिं ॥ - मरजीवएहिं गम्भिल्लएहिं खुल्लासएहिं खेलेहिं । सुंकाणिएहिं सययं कयजालवणीविहिविसेसा ॥
नाणविहसत्थविहत्थहत्थसुहडाण दससहस्सोहि । धवलस्स सेवगेहिं रक्खिजंता पयत्तेणं ॥३८६॥
।
सिल्लसंज्ञपोतानां चतुष्पश्चाशत् , आवाभिधपोतानां तथा च पञ्चाशत् ५०, च पुनः पञ्चत्रिंशत ३५ खुरप्रपोताः, एवम्-उक्तप्रकारेण पञ्च शतानि बोहित्थानि-प्रवहणानि सज्जीकृतानि ॥३८३।। नृपस्यादेश-श्राज्ञां गृहीत्वा ते पोता विविधैः -बहुप्रकारैः क्रयाणैभृताः, पुनः नाखुयिकमालिमैः-पोताधिकारिभिः तथा वणिक्पुत्रैः अधिष्ठिता-आश्रिताः ॥ ३८४ ॥ समुद्रजले प्रविश्य ये वस्तु निष्काशयन्ति ते मरजीवका उच्यन्ते तैः, तथा गम्भिल्लकैः खुल्लासकैः खेलैः सुङ्काणिकैश्च प्रवहणसम्बन्धिस्वस्वव्यापाराधिकारिभिः सततं-निरन्तरं कृतो जालवण्या विधिविशेषो येषु ते तथोक्ताः ॥ ३८५॥ पुनः ते: कीदशाः पोताः १-नानाविधानि-अनेकप्रकाराणि यानि शस्त्राणि तैर्विहस्ता-व्याकुला हस्ताः-करा येषां ते तथोक्ता एवंविधा ये सुभटास्तेषां दशभिः सहस्रैर्धवलस्य सेवकैः प्रयत्नेन रक्ष्यमाणाः ।। ३८६ ॥
Jain Education
anal
For Private Personel Use Only
www.jainelibrary.org