SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सिल्लाणं चउपन्ना आवत्ताणं च तह य पंचासा। पणतीसं च खुरप्पा एवं सयपंचबोहित्था॥३८३॥ गहिऊण निवाएसं भरिया विविहेहिं ते कथाणेहिं । नाखुइयमालमेहिं अहिट्ठिया वाणिउत्तेहिं ॥ - मरजीवएहिं गम्भिल्लएहिं खुल्लासएहिं खेलेहिं । सुंकाणिएहिं सययं कयजालवणीविहिविसेसा ॥ नाणविहसत्थविहत्थहत्थसुहडाण दससहस्सोहि । धवलस्स सेवगेहिं रक्खिजंता पयत्तेणं ॥३८६॥ । सिल्लसंज्ञपोतानां चतुष्पश्चाशत् , आवाभिधपोतानां तथा च पञ्चाशत् ५०, च पुनः पञ्चत्रिंशत ३५ खुरप्रपोताः, एवम्-उक्तप्रकारेण पञ्च शतानि बोहित्थानि-प्रवहणानि सज्जीकृतानि ॥३८३।। नृपस्यादेश-श्राज्ञां गृहीत्वा ते पोता विविधैः -बहुप्रकारैः क्रयाणैभृताः, पुनः नाखुयिकमालिमैः-पोताधिकारिभिः तथा वणिक्पुत्रैः अधिष्ठिता-आश्रिताः ॥ ३८४ ॥ समुद्रजले प्रविश्य ये वस्तु निष्काशयन्ति ते मरजीवका उच्यन्ते तैः, तथा गम्भिल्लकैः खुल्लासकैः खेलैः सुङ्काणिकैश्च प्रवहणसम्बन्धिस्वस्वव्यापाराधिकारिभिः सततं-निरन्तरं कृतो जालवण्या विधिविशेषो येषु ते तथोक्ताः ॥ ३८५॥ पुनः ते: कीदशाः पोताः १-नानाविधानि-अनेकप्रकाराणि यानि शस्त्राणि तैर्विहस्ता-व्याकुला हस्ताः-करा येषां ते तथोक्ता एवंविधा ये सुभटास्तेषां दशभिः सहस्रैर्धवलस्य सेवकैः प्रयत्नेन रक्ष्यमाणाः ।। ३८६ ॥ Jain Education anal For Private Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy