SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ॥११६॥ परिसिरि.. कस्सवि भडस्स सीसं खग्गच्छिन्नं च वालीवकराल रविणोऽवि राहुसंकं करे गयणमि उच्छलिवालकहा E कोऽवि भडो सिलेणं गयणे उबालिओ महल्लेणं । दीसइ सुरंगणाहिं सग्गमिअंतो सदेहुव्व॥१०३॥ कोऽवि हु भडो भिडंतो छिन्नसिरो खग्गखेडयकरो म । गयसऋणसीसभारो पणच्चए जायहरि सुव्व ॥ १०३५ ॥ कस्यापि भटस्य-शूरस्य शीर्ष-मस्तक खड्गेन छिमं वालैः-केशैविकरालं गगने-आकाशे उच्छलितं सत् रखेःसूर्यस्यापि राहो-राहुग्रहस्य शङ्कां करोति-उत्पादयति ॥ १०३३ ॥ कोऽपि भटो महता 'सिल्लेणं' ति भिन्दिपालेन बरछीइत्याख्येन शस्त्रेण गगने-आकाशे उल्लालित-उर्द्धमुच्छालितः सन् सुराङ्गनाभिः-देवाङ्गनाभिः सदेहः-शरीरसहितः स्वर्गमायन्-आगच्छन् इव दृश्यते-विलोक्यन्ते ॥ १०३४ ॥ कोऽपि भटो 'भिडन्तो' ति युध्यमानो वैरिणा छिन्नं शिरो यस्य स छिन्नशिराः, च पुनः खड्गखेटके-तरवारिस्फरकः करयोः-हस्तयोर्यस्य स खड्गखेटककरः, पुनः ऋणेन सह वर्तमानं सऋणं ईदृशं यत् शीर्ष-मस्तकं तस्य भारः सऋणशीर्षभारः स गतो यस्य स तथाऽत एव जातो हर्षो यस्य स जातहर्ष इव प्रकर्षेण नृत्यति-प्रनृत्यति ॥ १०३५ ॥ ११६॥ Jain Education in For Private & Personel Use Only | www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy