SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तं विज्जादेविसासण--सुरसासणदेविसेविअदुपासं । मूलगहं कंठणिहिं, चउपडिहारं च चउवीरं ॥ २०५ ॥ दिसिवालखित्तवालेहिं सेविअं धरणिमंडलपइष्टुं । पूर्यताण नराणं, नूणं पूरेइ मणइष्टुं ॥ २०६॥ | अथ तमित्यादि गाथायुग्मस्य व्याख्या, तत् सिद्धचक्रं कर्तृ पूजयतां नराणां नून--निश्चितं मनइष्ट-मनसोऽभीष्टं पूरयति, इति द्वितीयगाथान्त्यपादद्वयेन सम्बन्धः, किंविशिष्टं तत् ?-विद्यादेव्यो-रोहिण्याद्याः षोडश, शासनसुरा गोमुखयक्षादयः चतुर्विंशतिः, शासनदेव्यश्चक्रेश्वर्याद्याः चतुर्विंशतिरेव, ततो विद्यादेवीभिः शासनदेवीभिश्च सेवितौ द्वौ पाश्चौं-वामदक्षिणौ यस्य तत् ,पुनः कीदृशं?'मूलगहंति मूले-कलशस्य मूले ग्रहाः-सूर्यादयो यस्य तत् , तथा कण्ठे-गलस्थाने निधयो नवसङ्ख्याका नैसर्पकाद्या आगमप्रसिद्धा यस्य तत् , तद्यथा-"नैसर्पः १ पाण्डुकश्चाथ, २ पिङ्गलः ३ सर्वरत्नकः४। महापद्मः ५काल ६महाकालौ, ७ माणव ८ शङ्खकौ९ ॥१॥" तथा चत्वारः प्रतीहारा-द्वारपालाः कुमुदांजनवामनपुष्पदन्ताख्या यस्य तत्तथा, चत्वारो वीरा मणिभद्रपूर्णभद्रकपिलपिङ्गलाख्या यस्य तत् , तत्र विद्यादेव्यः षोडशापि ॐ ही रोहिण्यै नमः इत्यादि यन्त्रपरितो लिखेत्, तथा शासनसुरान् चक्रस्य दक्षिणदिशि लिखेत् , शासनदेवीः अथ वामदिशि लिखेत्, तथा-कलशाकारचक्रस्य मूले पतग्रहाऽधः ॐ आदित्याय नम इत्यादीनि नवग्रहाणां नामानि लिखेत, कण्ठे च वामदक्षिणतो नवापि कलशान् तदुपरि ॐ नैसर्पकाय नम इत्यादि लिखेत , तथा चतसृषु दिक्षु क्रमेण कुमुदां १जन २ वामन ३ पुष्पदत्तान् ४ लिखेत् , तथा माणभद्रादींश्चतुरो वीरानपि एवं दिक्षु लिखेत् , 'दिसिवाल'त्ति दिक्पालैदशभिरिन्द्राग्नियमनैर्ऋतवरुणवायुकुवेरेशानब्रह्मनागनामभिः क्षेत्रपालेन च प्रसिद्धेन सेवितं पुनर्द्धरणीमण्डलप्रतिष्ठं-पृथ्वी Jain Educationa tional For Private Personal use only Tww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy