SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ वालकहा। सिरिसिरि, अन्नदिणे सो नारीवेसं काऊण कामगहगहिलो। मयणाणं आवासं सयं पविट्ठो सुपाविठ्ठो ॥ 1जाव पलोएइ तहिं ताव न पिच्छे ताउ मयणाओ। पुरओ ठिआउ मालाइसएण अद्दिस्सरूवाओ । ॥ ७९ ॥ सो रागंधो अंधुव्व जाव भमडेइ तत्थ पवडंतो। तो दासीहिं सुणउव्व कड्डिो कुहिऊण वहि ॥ इत्तोते बोहित्था मग्गेणऽन्नण निजमाणावि । सयमेव कुंकुणतडे पत्ता मासंमि किंचूणे ॥६६॥ | पढमं उत्तरिऊणं धवलो जा जाइ पाहुडविहत्थो । रायकुलं ता पासइ नरवरपासंमि सिरिपालं ॥ । अन्यस्मिन् दिने स धवलो नारीवेष-स्त्रीवेष-कृत्वा कामरूपग्रहेण ग्रथिलःसन् स्वयम्-आत्मना मदनयोः-श्रीपालस्त्रियोः आवासं-मन्दिरं प्रविष्टः, तयोरावासे प्रविष्टवानित्यर्थः, कीदृशः सः?-सुतरामतिपापिष्टः सुपापिष्टः॥६८७। यावत्तत्रावासे प्रलोकयति तावत् पुरतः-अग्रतः स्थिते ते मदने न प्रेक्षते-न पश्यति, कीदृश्यो मदने ?-मालाऽतिशयेन-मालयोः प्रभावण अदृश्यं रूपं ययोस्ते अदृश्यरूपे ॥ ६८८ ॥ स धवलो रागेण-कामरागेण अन्धः सन् अन्धः पुमानिव प्रपतन्-प्रकर्षण पतन् यावत्तत्र मदनावासे भूमति तावदासीभिः-मदनयोश्चेटीभिः शुनकः-कुकर इव कुट्टयित्वा बहिः 'कड्डियो 'त्ति निकासितः ॥ ६८९ ॥ इतः परं ते बोहित्था:-पोताः अन्येन मार्गेण नीयमानाः-प्राप्यमाणा अपि स्वयमेव किश्चिदूने मासे कुङ्कुणतटे प्राप्ताः ॥ ६९० ॥ अथ धवलः प्रथमं उत्तीय प्राभृतेन-ढोकनेन विशिष्टौ युक्ती हस्ती यस्य स प्राभृतविहस्तः सन् यावत् राजकुलं-नृपमन्दिरं याति तावन्नरवरस्य-राज्ञः पार्श्वे श्रीपालं पश्यति ॥ ६९१ ॥ ॥७९॥ Jan Education Intel For Private Personel Use Only ww.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy