________________
सिरिसिरि
वालकहा।
॥ २३॥
तहवि अणवजमेगं, समत्थि आराहणं नवपयाणं । इहलोइअपारलोइअ-सुहाण मूलं जिणुदिट्टुं ॥ १९ ॥ अरिहं सिद्धायरिआ, उज्झाया साहूणो य सम्मत्तं । नाणं चरणं च तवो, इअ पयनवगं परमतत्तं ॥ १९१ ॥ एएहिं नवपएहि, रहिअं अन्नं न अत्थि परमत्थं । एएसुच्चिअ जिणसासणस्स सव्वस्स अवयारो ॥ १९२ ॥ जे किर सिद्धा सिझंति जेअ जे आवि सिज्झइस्संति । ते सव्वेवि ह नवपय-झाणेणं चेव निभंतं ॥१९॥ एएसिं च पयाणं, पयमेगयरं च परमभत्तीए । आराहिऊण णेगे, संपत्ता तिजयसामित्तं ॥ १९४ ॥
तथापि एकं नवपदानामाराधनं अनवयं-निर्दोष समस्ति-विद्यते, कीदृशं तत् ?-ऐहलौकिकपारलौकिकसुखाना--इहभवपरभवसौख्यानां मूलं-मूलकारणं, पुनः कीदृशम् ?-जिनेन-भगवता उद्दिष्ट-कथितम् ॥ १९० ॥ नवपदनामान्याह-अर्हन्तः १ सिद्धाः २ आचार्याः ३ उपाध्यायाः ४ साधवः ५ च पुनः सम्यक्त्वं ६ ज्ञानं ७ चरणं-चारित्रं ८ च पुनः तपः ९ इत्येतत्पदानां नवकं परमतत्त्वं वर्तते ॥१९१॥ एतैः नवभिः पदै रहितो-वर्जितोऽन्यः परमार्थस्तात्त्विकोऽर्थो नास्ति, एतेष्वेव-नवपदेषु सर्वस्य जिनशासनस्य-जिनमतस्य अवतारः-अवतरणमस्ति ॥ १९२॥ किलेति-निश्चितं ये जीवा अतीते काले सिद्धाः-मुक्तिं गताः, ये च वर्तमानकाले सिद्धयन्ति, ये चापि अनागते काले सेत्स्यन्ति-सिद्धिं यास्यन्ति, हुः पादपूरणे ते सर्वेपि निर्धान्तं-निस्संदेह नवपदध्यानेनैव न तु तद्व्यतिरेकेणेत्यर्थः ॥ १९३ ॥ च पुनः एतेषां पदानां मध्यात् एकतरं-अन्यतममेकं पदं परमभक्त्या आराध्य-संसेव्य अनेके जीवाः त्रिजगत्स्वामित्वं सम्प्राप्ताः-सकलकर्मक्षयेण त्रिभुवनस्वामिनो जाता इत्यर्थः ॥ १९४ ।।
| ॥२३
For Private 8 Personal Use Only
Join Education international
www.jainelibrary.org