SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ खयकुट्टजरभगंदर-भूया वाया विसूइआईआ। जे केवि दुष्टुरोगा, ते सव्वे जंति उवसामं ॥ २४ ॥ जलजलणसप्पसावय-भयाइं विसवेअणा उ ईईओ। दुपयचउप्पयमारीउ, नेव पहवंति लोअंमि ॥ २४१ ॥ वंझाणवि हंति सुया, निंदूणवि नंदणा य नंदंति । फिटृति पट्टदोसा, दोहग्गं नासइ असेसं ॥ २४२ ॥ इच्चाइ पहावं निसु-णिऊण दट्टण तं च पञ्चक्खं । लोआ महप्पमोआ, संतिजलं लिंति सविसेसं ॥ २४३ ॥ क्षयकुष्ठज्वरभगन्दरभूताः-क्षयकुष्ठादिरूपा इत्यर्थः, तथा वाता-वायुरोगाः पुनः विमूचिकादिका-अजीर्णादयो ये केऽपि दुष्टरोगाः ते सर्वे उपशाम यांति-उपशाम्यन्तीत्यर्थः॥२४०॥ जलं-पानीयं ज्वलनोऽग्निः सर्पः प्रतीतः श्वापदाः सिंहादयस्तेभ्यो यानि भयानि तथा विषवेदना-विषजन्याः पीडा तथा ईतयः-उत्पाताः तथा द्विपदचतुष्पदानां-मनुष्यतिरश्चां मार्यो-मरकोपद्रवाः लोके नैव प्रभवन्ति, नैव प्रवर्तन्ते इत्यर्थः ॥ २४१॥ वन्ध्यास्त्रीणामपि मुताः-पुत्राः भवन्ति, च पुनः निन्दूनांमृतवत्सास्त्रीणामपि नन्दनाः-पुत्रा नन्दन्ति-संवर्द्धन्ते इत्यर्थः, तथा उदरदोषा अपि नश्यन्ति, पुनरशेषं समस्तं दौर्भाग्यं नश्यति ॥ २४२ ॥ श्रीसिद्धचक्रस्नपनजलस्य इत्यादि प्रभावं श्रुत्वा च पुनः प्रत्यक्षं तं प्रभावं दृष्ट्वा लोका महान् प्रमोदो-हर्षो येषां ते महाप्रमोदाः सन्तो विशेषेण सहेति सविशेष तत् शान्तिजलं-स्नपनपानीयं गृह्णन्ति ॥ २४३॥ Jain Education For Private Personal Use Only Pow.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy