________________
सिरिपालोऽवि हु राया भत्तीए पिअयमाहिं संजुत्तो। पुव्वुत्तविहाणेणं आराह सिद्धवर वकं ॥११६६ । अह मयणसुंदरी भण नाह!जइआ तए कया पुचि । सिरिसिद्धचकपूआ तश्या नोआसिनूरिधान इण्हि च तुम्ह एसा रजसिरी अस्थि वित्थरसमेआ। ता कुणह वित्थरेणं नवपयपूअं जहिच्छाए ।
तं सोऊणं अइगरुअभत्तिसत्तीहिं संजुओ राया। अरिहंताइपयाणं करेइ आराहणं एवं ॥ ११६९॥ , नव चेईहरपडिमा जिन्नुद्वाराइ विहिविहाणणं । नाणाविहपूमाहिं अरिहंताराहणं कुणई ॥११७०॥
श्रीपालोऽपि राजा प्रियतमाभिः-नवराज्ञीभिः संयुक्तः-सहितो भक्त्या पूर्वोक्तविधानेन-पूर्वभणितविधिना सिद्धवरचक्र आराधयति ॥ १२६६ ॥ अथ मदनसुन्दरी नृपं भणति-हे नाथ! यदा त्वया पूर्व श्रीसिद्धचक्रस्य पूजा कृता तदा भूरि-प्रचुरं धनं नो आसीत् ॥ ११६७ ॥ इदानीं च-साम्प्रतं पुनर्युष्माकं एपा राज्यश्रीः-राज्यलक्ष्मीविस्तारेण समेतायुक्ता अस्ति, तत्-तस्मात् कारणात् यथेच्छया विस्तारेण नवपदपूजां कुरुत ॥ ११६८ ।। तद्राज्ञीवचनं श्रुत्वाऽतिगुरुकेअतिमहत्या ये भक्तिशक्ति (क्ती) ताभ्यां संयुतः-सहितो राजा एवं-वक्ष्यमाणप्रकारेण अहेदादिपदानां आराधनां करोति ॥ ११६६ ॥ तथाहि-नव चैत्यगृहाणि-नवसङ्ख्यानि जिनगृहाणि नव प्रतिमाः नव जीर्णोद्धारा इत्यादिना विधिना विधानं-निर्मापणं तेन, तथा नानाविधा-अनेकप्रकारा याः पूंजास्ताभिरहेत:-अहेत्पदस्याराधनां करोति ।।११७०॥
Jain Educaton Inter
For Private & Personel Use Only
Elww.jainelibrary.org