SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter कुमरेण तओ भणियं भो मह दिट्ठीइ साहह इमंति । ता तेहिं तहाविहिए जाया कल्लाणरससिद्धी || काऊण कंचणं साहगेहिं भणिअं कुमार! अम्हाणं । जं जाया रससिद्धी तुम्हाणं सो पसाओन्ति ॥ ३७४ ॥ ता गिण्ह कणगमेयं नो गिण्हइ निष्पिहो कुमारो य । तहवि हु अलयंतस्सवि किंपि हु बंधंति ते वत्थे ॥ तत्तो कुमरो पत्तो कमेण भरुयच्छनामयं नयरं । कणगव्वएण गिण्हइ वत्थालंकारसत्थाई ॥ ३७६ ॥ काऊ धामढियं सहिजुयलं च बंधइ भुयंमि । लीलाइ भमइ नयरे सच्छंदं सुरकुमारुव्व ॥ ३७७ ॥ ततः कुमारेण भणितं-भोः पुरुषा ! यूयं मम दृष्टौ इमं रसं साधयत इति, ततस्तैस्तथा-तेन प्रकारेण विहिते -कृते सति कल्याणरसस्य स्वर्णरसस्य सिद्धिर्जाता ||३७३ ॥ ततः साधकैः काञ्चनं स्वर्ण कृत्वा - निष्पाद्य भणितं -उक्तं- हे कुमार ! अस्माकं यत् रससिद्धिर्जाता स युष्माकं प्रसाद इति || ३७४ || तस्मादेतत् कनकं - स्वर्ण त्वं गृहाण, कुमारश्च निःस्पृहः सन् न गृह्णाति, तथापि — अलयंतस्स ’त्ति अलातोऽपि - अगृह्णतोऽपि कुमारस्य वस्त्रे ते पुरुषाः किमपि स्वर्ण बनन्ति ॥ ३७५ ॥ ततः श्रीपाल कुमारः क्रमेण ' भरुग्रच्छ ' त्ति भृगुकच्छनामकं नगरं प्राप्तः, तत्र कनकव्ययेन - स्वर्णव्ययं कृत्वेत्यर्थः वस्त्रालङ्कारशस्त्राणि गृद्दह्णाति || ३७६ ।। च पुनः औषधियुगलं ' धाउमढिय 'न्ति त्रिधातुप्रक्षिप्तं कृत्वा भुजे बध्नाति, ततः कुमारः सुरकुमार इव- लीलया नगरे स्वच्छन्दं- स्वेच्छया भ्रमति ॥ ३७७ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy