________________
बालकहा।
सिरिसिरि.. मयणातिगेण सहिओ कुमरो तत्थ ट्रिओ समाहीए । केवलसुहाई भुंजइ मुणिव्व गुत्तित्तयसमेओ॥
अन्नदिणे सो कुमरो रयवाडीए गओ सपरिवारो। पिच्छइ एगं सत्थं उत्तरियं नयरउजाणे ॥७५८॥ ॥८६॥ जो तत्थ सस्थवाहो सोवि हु कुमरं समागयं द₹ । चित्तूण भिट्टणाई पणमइ पाए कुमारस्स ॥ कुमरेण पुच्छिओ सो सत्थाहिब! आगओ तुम कत्तो? । पुरोवि कत्थ गच्छसि किं कत्थवि
दिट्टमच्छरियं?॥ ७६० ।। तो भणइ सस्थवाहो कंतीनयरीओ आगओ अहयं । गच्छामि कंबुदी निसुणसु अच्छेरयं ण्यं ॥
मदनात्रिकेण-तिसृभिर्मदनास्त्रीभिःसहितः कुमारस्तत्र पुरे समाधिना-चित्तैकाग्र्येण स्थितः सन् केवलसुखानि-समस्तसुखानि भुनक्ति, क इव ?-गुप्तित्रयेण मनोवाकायगुप्तिरूपेण समेतो-युक्तो मुनिरिव, यथा स मुनिः सर्वसुखानि भुनक्ति तथाऽयमपि इत्यर्थः 'केवलश्चैक कृत्स्नयो रितिहमः ॥ ७५७ ॥ अन्यस्मिन् दिने सपरिवार:-परिवारसहितः कुमारो राजवाटिकायां
गतः सन् नगरस्योद्याने उत्तीर्ण एक साथ प्रेक्षते-पश्यति ॥ ७५८ ॥ यस्तत्र सार्थवाहः सोऽपि कुमारं समागतं दृष्ट्वा प्रा| भृतानि गृहीत्वा कुमारस्य पादौ प्रणमति ॥ ७५६ ।। कुमारेण स पृष्टः-हे सार्थाधिप-हे सार्थपते ! त्वं कुतः स्थानात् आगतोऽसि ? पुरत:-अग्रतोऽपि कुत्र गच्छसि ? किं कुत्रापि आश्चर्य दृष्टं ? दृष्टं चेत्कथयतिभावः ॥ ७६० ॥ ततः सार्थवाहो मणति-अहं कान्तीनगरीतः आगतोऽस्मि, कम्बुद्वीपं गच्छामि, एतद-अनन्तरं दक्ष्यमाणं आश्चये शृणु ॥ ७६१ ।।
खानि भुनावः केवलककृत्स्नयो रितिहेमः । श्यात ॥ ७५८ ॥ यस्तत्र सार्थवाह सार्थपते ! त्वं कुन तः सन् नगरस्योद्याने उत्तीर्ण एक मति ॥ ७५६ ॥ कुमारेण स पृष्ट चत्कथयतिभावः ॥ ७६० ॥ ७६१ ॥
in Education Intel
For Private Personel Use Only