________________
सिरिसिरि
|वालकहा।
॥१४॥
केवि पसूइयवाया, कच्छादब्भेहिं केवि विकराला । केवि विउंचिअपामासमन्निया सेवगा तस्स ॥ ११७ ॥ एवं सो कुटिअपेडएण परिवेढिओ महीवीढे । रायकुलेसु भमंतो, पंजिअदाणं पगिण्हेइ ॥ ११८ ॥ सो एसो आगच्छइ, नरवर ! आडंबरेण संजुत्तो । ता मग्गमिणं मुत्तुं, गच्छह अन्नं दिसं तुब्भे ॥ ११९॥ तो वलिओ नरनाहो, अन्नाइ दिसाइ जाव ताव पुरो। तो पेडयंपि तीए, दिसाइ वलियं तुरिअ तुरितं ॥१२॥ राया भणेइ मंति, पुरओ गंतूणिमे निवारेसु । मुहमग्गियपि दाउं, जेणेसिं दंसणं न सुहं ॥ १२१॥ । तस्य उम्बरराजस्य केपि सेवकाः प्रमूतिकवातरोगयुक्ताः सन्ति, केऽपि कच्छुदर्भभि-विकरालाः सन्ति, केपि विचर्चिकापामासमन्विताः सन्ति, विचर्चिकाजातीया या पामा तया सँयुक्ताः सन्तीत्यर्थः ॥ ११७ ॥ एवममुना प्रकारेण| स उम्बरराजः कुष्ठिकानां पेटकेन-समूहेन परिवेष्टितः-समन्तात्परिवृतो महीपीठे-पृथ्वीतले भ्रमन् राजकुलेषु-नृपाणां गृहेषु 'पञ्जियत्ति' मुखमार्गितं दानं प्रगृह्णाति ॥ ११८ ॥ हे नरवर ! हे महाराज! स एष उम्बरराज आडम्बरेण सँयुक्त आगच्छति, तत्तस्मादिमं मार्ग मुक्त्वा त्यक्त्वा यूयं अन्यां दिशं गच्छत ॥ ११९ ॥ ततो नरनाथो-राजा यावदन्यस्यां दिशि वलितस्तावत्पुरोग्रे ततः कुष्ठिपेटकमपि त्वरितं त्वरितं तस्यां दिशि वलितम् ।। १२० ॥ तदा राजा मन्त्रिणं प्रति भणति, त्वं पुरतो-अग्रतो गत्वा इमान् निवारयस्ख, किं कृत्वा ?-मुखमागितमपि दत्त्वा येन कारणेन एषां कुष्ठिनां दर्शनं शुभं नास्ति ॥१२१॥
॥१४॥
Jan Education
ional
For Private
Personel Use Only
jainelibrary.org