Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/600184/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 195EARNAMASTELA RECEMrsesx gegreer s नमो नमः श्रीगुरू मसूरये ॥ मलधारि श्रीदेवप्रभरिविरचितम् । ||श्री पाण्डवचरित्र-महाकाव्यम्॥ (द्वितीयो विभाग। नवममर्गाद् अष्टादशसर्गपर्यन्तः।। प्रकाशक श्री जिनशासन आराधना ट्रस्ट ७, त्रीजो भोईवाडो, भुलेश्वर, मुंबई -४०० ० ०२ Raasa వంటింటి లోని పలు సవతి తన వంతు పనులు : CHABAR Page #2 -------------------------------------------------------------------------- ________________ | नमो नमः श्रीगुरुप्रेमसूरये । । कम्ममसंखिज्जभवं । खवेइ अणुसमयमेव आउत्तो ॥ अन्नयरंमि वि जागे। सज्झायंमि विसेसेण ॥ જિનશાસનના કોઈપણ ચોગમાં પ્રવૃત્તિ કરનાર અસંખ્યભવના બાંધેલા કર્મોને ખપાવે છે. પરંતુ સ્વાધ્યાયમાં પ્રવૃત્ત આત્મા વિશેષપણે કમખપાવે છે. – મેલધારી હેમચંદ્રસૂરિ-પુષ્પમાળા શ્રી જિનશાસન આરાધના ટ્રસ્ટ ૭, ત્રીજો ભેઈવાડ, ભુલેશ્વર, મુંબઈ-૨. en Education international For Personal Private Use Only Page #3 -------------------------------------------------------------------------- ________________ નમો નમ: શ્રી ગુરુ મેમર જે मलधारि-श्रीदेवप्रभसूरिविरचितम्श्रीपाण्डवचरित्र-महाकाव्यम्। [द्वितीयो विभागः । नवमसर्गाद् अष्टादशसर्गपर्यन्तः । ] श्री जिनशासन आराधना ट्रस्ट . बोजो भोईवाडो, भुलेश्वर, मुबई-४००.०२. विक्रम संवत २०४५ वीर संवत २५१५ -: प्रकाशक : मूल्य 3gp Jain Education Intematonal For Personal Private Use Only Page #4 -------------------------------------------------------------------------- ________________ पीपाण्डवपरित्रम् ।। पूर्व प्रकारनिस्टास्तावना प्रस्तावना विदांकुर्वन्तु काव्यरसिका धर्मज्ञाः सजनाः । इह किल चातुर्गतिकदुःखवारिभृतं संसाराब्धि तितीर्युभिर्भव्यैः श्रीतीर्थकृन्निर्मितसद्धर्मतरण्ड एवाश्रयणीयः तच्चालयितारश्च सद्गुरुनाविकाः सेवनीयाः, यतस्ते द्रव्यानुयोग-चरणकरणानुयोग-गणितानुयोग-कथानुयोगतरण्डकाष्ठैः( पादुकाभिः) दुःखवारीणि निरस्य | पारं प्रापयितारः सन्ति। तेष्विमे श्रीनरचंद्रसूरिगुरवो देवप्रभसूरयः कथानुयोगद्वारा भव्योपकारिण इदं महाकाव्यं गुरुवराणां श्रीदेवा- | नन्दसूरीणामादेशात् षष्ठोङ्गोपनिषद्द्वाताधर्मकथा-त्रिषष्ठिशलाकापुरुषचरित्राद्यवलोक्याष्टादशसर्गात्मकमष्टसहस्रश्लोकमितं पाण्डव चरित्रनामकं सं. १२७० संवत्सरे रचितवन्तः । एतच्च श्रीयशोभद्रसूरि-नरचन्द्रमूरिभ्यां संशोधितम् । | पूज्यश्चामीभिः श्रीदेवप्रभसूरिभिर्धर्मसारशास्त्रापरनामकमृगावतीचरित्रं मुरारिकृतानघराघवोपरि अनर्घराघवकाव्यादर्श च सार्धसप्तसहस्रश्लोकमितं ग्रथितमिति "तत्क्रमिको देवप्रभ-मूरिः किल पाण्डवायनचरित्रम् । श्रीधर्मसारशास्त्रं च, निर्ममे सुकविकुलतिलकः" ॥ १ दृश्यतामत्रवाष्टादशे सर्गे लोकः २८० । Jain Education Intematonal For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ राजशेखरकृतन्यायकन्दलिपञ्जिकायां लिखितमस्तीति (जैन साहित्य इतिहास पृ. ३८९) इत्यादि । पूज्याश्चेमे कोटिकाख्यगणस्य मध्यमानाम्म्यां शाखायां श्रीप्रश्नवाहनकुले श्रीहर्षपुरीयगच्छे श्रीअभवदेवसूरिपट्टपरंपरायां | समभवन्निति ग्रन्थस्यास्य प्रशस्तौ स्पष्टं लिखितमस्ति, परंतु गृहस्थाश्रमे तेषां का जन्मभूमिः ! को मातापितरौ ! कदा जन्म ! कदा दीक्षाग्रहणम् ! इत्यादिजिज्ञासायामपि किमपि साधनं न मिलितमिति न किमप्यत्र लिख्यते । ग्रन्थस्यास्य मुद्रापणे भावपुरस्थसंघसत्कज्ञानभाण्डागारात् पुराणं हस्तलिखितं प्रतित्रयं मिलितमतस्तद्दातॄणां महाशयानां शा. कुंवरजी-आणंदजीतिनामधेयानामत्र महोपकारं मन्ये ।। ग्रन्थस्यास्यातिगभीरशब्दार्था-लंकारादेः शुद्धिविषये क्षयोपशमानुसारेण सर्वशक्त्या मया कृतेऽपि प्रयत्नेऽल्पज्ञत्व-दृष्टिदोष-मुद्रा| यन्त्र दोषादिना केनापि कारणेन स्खलनास्थानानि दृष्टवता विद्वद्वर्गेण कृपालुना कृपां कृत्वा संशोधनीयानीति प्रार्थये इति शम् ॥ ली. संशोधकः ॥ Jain Education a l For Personal & Private Use Only www.sainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ । २ ॥ सर्गः विषयः १ पाण्डवपूर्वजवर्णनम् २ कृष्ण - नेमिजन्म - द्वारकास्थापन - युधिष्ठिरजन्म वर्णनम् .... ३ भीम-दुर्योधनादिजन्म-कुमार कलारोपणास्त्र दर्शन वर्णनम् ४ द्रौपदीस्वयंवरवर्णनम् ५ पार्थतीर्थयात्रा - युधिष्ठिरराज्याभिषेकवर्णनम्.. ६ नलोपाख्यानद्यूतवर्णनम् .... emational । सर्गविषयाणामनुक्रमणिका । सर्गः विषयः १० विराटावस्थाने गोग्रहवर्णनम् ११ द्रुपदपुरोहित - संजय विष्णुदूत्यवर्णनम् १२ दूतसोमकागमनप्रयाण कबलवर्णनम् १३ पाण्डव - कौरवयुद्धवर्णनम् १४ जरासन्धवधवर्णनम् **** पत्रम् १ - २० ३६-५२ ५३-६८ ६९-८६ ८७-१२० ७ जतुगृह- हिडम्बबकवधवर्णनम् १२१-१४३ ८ किरातार्जुनीय -तलतालबध-कमलाहरणवर्णनम् १४४-१६२ ९ दुर्योधनमोचन - कृत्योपद्रवनिवर्तनवर्णनम् १६३-१७५ २०-३५ .... ... For Personal & Private Use Only .... १५ गाङ्गेयस्वर्गमनवर्णनम् १६ नेमिविवाहोपक्रम - व्रत- केवलज्ञानवर्णनम् १७ द्रौपदीप्रत्याहरण- द्वारकादाह-कृष्णावसान वर्णनम् १८ बलदेवस्वर्गमन - श्रीनेमिनाथ पाण्डवनिर्वाणवर्णनम्, प्रशस्तिश्च पत्रम् १७५-१९३ १९३ - २०४ २०५-२२१ २२२-२५९ २६०-२७० २७१-२७५ २७६-२८७ २८७-२९९ २९९-३१० सगावष याणाम नुक्रमः ॥ ॐ ॥ २ ॥ Page #7 -------------------------------------------------------------------------- ________________ આથીક સહકાર પાંડવ ચરિત્ર-ભાગ-૨ (મહાભારત) ગ્રંથનો સંપૂર્ણ લાભ, ૫. પુ. સંધ અવિર થારિયોકનિષિ . આચાર્યદેવ શ્રીમદ્ વિજય ભદ્રસૂરિશ્વરજી મ. સા.નાં શિષ્યરત્ન ૫. પૂ. મુનિરાજ શ્રી જિનચંદ્ર વિજયજી મ. સા.ના શિષ્યરત્ન વિદ્વાન મુનિરાજ શ્રી મુનિચંદ્ર વિજયજી મ. સા.નાં ઉપદેશથી શ્રી જૈન મિત્ર મંડળ (પાલનપુર) તરફથી લેવામાં આવેલ છે.. ટ્રસ્ટ તેઓશ્રીએ કરેલ અદભુત ચુતભકિતની અનુમોદના સદાય કરતું રહેશે. એજ લી. શ્રી જિનશાસન આરાધના ટ્રસ્ટ, શ્રી જેન મિત્ર મંડળ (પાલનપુર) 單寧表毒素到自到期第裏是獨尊重别跑那英要要塞團團 周观察團團團屬意图源:新海軍團 For Personal & Private Use Only wwwinelibrary.org Page #8 -------------------------------------------------------------------------- ________________ Jain Education Intemati પ્ર કા શ કી ચ દ્રવ્યાનુયા, ગણિત્તાનુયોગ, ચરણકરણાનુયોગ ને કથાનુયાગ આ ચાર અગાધ પાયા ઉપર ઉભેલી છે જિનશાસનની અમેય ક્રમારત. જુદી જુદી ભૂમિકાએ રહેલા જીવા વધુને વધુ આગળ વધતા રહે તે માટે શાસ્ત્રનું વિભાજન નિયત કરાયું છે. તેમાય કેાઈ પણ જીવને સરળતાથી સમજાવી જિનશાસનમાં પ્રવેશ કરાવવા માટે તેના અનુરાગી બનાવવા માટે, પ્રથમ પગથીયુ' હાય, કેાઈ Milestone હૅય, તો તે ‰ કથાનુયા. તેથી જ ચાનુયોગાદના ગહન પદાર્થને સમજાવવા માટે ય શાસ્ત્રકારો કથાનુયોગના આશ્રય લેતા આવ્યા છે. પૂર્વ પુરુષોના જીવનના મહાન આદર્શના શ્રવણ વાંચનાદિથી આપણા જીવનમાં વૈરાગ્યાદિ ભાવે... તથા સાચુ ખમીર પ્રગટે છે... `મારની વાસ્તવિકતાનું ભાન થાય છે. સામાન્યતયા જવાની રૂચી પણ કથાઓ તરફ વધુ હળતી હાય છે. તેથી જ શાસકારોએ અનેક પુછ્ય પુરુષોના ચરિત્રોના નિર્માણ કર્યા છે. પ્રસ્તુત ‘પાંડવચરિત્ર ” નામક મહાકાય ગ્રંથ ૧૩ માં સૈકામાં આચાય શ્રી દેવપ્રભસૂરિએ રમ્યા. તેમના જ શિષ્ય નરચ દ્રસૂરિએ સંશાધન કરેલ. પૂ. દેવપ્રભસૂરિની અજોડ વિદ્વતા આ ગ્રંથ દ્વારા પ્રગટ થાય છે. પાંડવાના પૂર્વ જન્મથીમાંડી છેક નિર્વાણ સુધીના અધિકારને રોમાંચક શૈલીમાં અહી રજુ કરવામાં આવ્યો છે. ગ્રંથની મહાનતા સાથે મધુરતા પણ તેટલી જ છે સાથે સાથે તેમનાથ પ્રભુના જીવનચરિત્રને પ કુદરતયા સાંકળી લીધું છે. આજે વિશ્વભરમાં મહાભારત મહાકથાની ચાહુના વધતી જાય છે, તે જ લોકોની For Personal & Private Use Only www.jalelibrary.org Page #9 -------------------------------------------------------------------------- ________________ પૌરાણિક ધર્મકથા પ્રત્યેની ભાવનાની સાક્ષી પૂરે છે. " આજથી ૫૩ વ’ પુ’ ૧૯૯૨ માં શાસ્ત્રિ જેઠાલાલ ટામાં દ્વારા સંશાધન કરાવી મેમસ'. એ. એમ. એન્ડ કંપની દ્વારા બે ભાગમાં પ્રકાશિત કરવામાં આવેલ. પ્રથમ ભાગમાં ૧ થી ૮ સગ' તથા દ્વિતીય ભાગમાં ૯ થી ૧૦ કગ લીધેલ છે. માની જીણુતા જોઈ લાખ રૂપિયાના ખર્ચ જણ દ્વારા થાય છે, તે સ્તુન્ય જ છે, પણું મધેની જાણતા આપને દેખાતી નથી. જિનશાસનને આધાર શ્રતજ્ઞાન છે. લાખે કરોડો કલેક પ્રમાણુ આપણું મૌલિક તું સાહિત્ય દિનપ્રતિદિન નષ્ટપ્રાય: થઈ ૨હયુ છે .. વિદેશમાં વચાઈ ગયું છે. ઉધઈ લાગી જતાં સડી જાય છે ને અંતે આવું કિંમતી સાહિત્ય કુવા અને દરિયામાં વિના સંકેચ પધરાવી દેવાય છે. આના માટે જવાબદાર કશું ? શું માપણી કરાજ નથી, આવા અમૂલ્ય વારસાને વિનાશના મૂળમાંથી બચાવી લેવાની ? ૫. પુ આયાય દેવ શ્રીમદ વિજયપ્રેમસૂરીશ્વરજી મહારાજાના પલકાર ૫. પૂ. આચાર્ય દેવ શ્રીમદ વિજયનભાનુસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન ૫. | સમતાસાગર પંચાસજીશ્રી પદ્મવિજયજી ગણિવર્યાશ્રીના શિયરન પ. પૂ. આચાર્યદેવ શ્રીમદ્ વિજય હેમચંદ્રસૂરિ મહારાજની સમયોચિત પ્રેરણ પામી અમારા દ્વારા થત ચિત શતભકિત થઈ રહી છે. કા:રદાદેવીની કૃપાદ્રષ્ટિ અને પૂજાના આશીર્વાદ સદા વરસતા રહે. તથા શ્રતભકિત વિશેષ થતી રહે એજ અભ્યર્થના. શ્રી જિનશાસન આરાધના ટ્રસ્ટ ('', ચંદ્રકુમાર બી. જરીવાલા (૨) લલિતભાઈ આર. કોઠારી (૩) નવિનચ' બી. શાહ (૪) પુંડરીક એ શાહ Jan Education Interation For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ : પ્રાપ્તિ સ્થાન : ૧) પ્રકાશક 9) શ્રી જિનશાસન આરાધના ટ્રસ્ટ C/o. દિપક અરવીંદલાલ ગાંધી ઘી કાંટા, વડફળીયા, વડોદરા ૩૯૦૦૦૧ ૪) શ્રી જિનશાસન આરાધના ટ્રસ્ટ C/o. સુમતિલાલ ઉત્તમચંદ મારફતીયા મહેતાને પાડો, ગેળાશેરી, પાટણ ૩૮૪૨૬૫ ૨) મૂળીબેન અંબાલાલ રતન રસ ધમળ સ્ટેશન રેડ, વિરમગામ-૩૮૨૧૫૦ દ્રય સહાયક શ્રી જૈન મિત્ર મંડળ (પાલનપુર) in Education International For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ अथ नवमः सर्गः। तत्राथ पाण्डुपुत्राणां, सुकृतान्येव चिन्वताम् । उपागादन्यदा भानु-मती दुर्योधनप्रिया ॥१॥ क्षात् पञ्चालसुतया, कृतप्रत्युद्गमक्रिया । साऽतिम्लानमुखी कुन्ती, धर्मात्मजमथानमत् ॥ २॥ भीमादिभिः कृतौचित्या, द्रौपद्या दत्तमासनम् । साऽध्यास्य धारयामास, राज्ञोऽग्रे चीवराञ्चलम् ॥३॥ अधोमुखी मषीश्याम-वक्त्रा यत्नं दधत्यपि। रुद्धकण्ठी(ण्ठा) तदा वाष्पै-वक्तुं नालंबभूव सा ॥ ४ ॥ निष्पर्यायं तु निर्यद्भि-मुक्तामणिकणोपमैः। अस्तं पूरयामास, सा प्रसारितमञ्चलम् ॥५॥ वत्से ! जातं किमत्यन्त-मेतदत्याहितं तव । इति धर्मसुतेनोक्ता, मुक्तकण्ठं रुरोद सा ॥६॥ स्वयमाश्वासिता कुन्त्या, समुत्थाय सबाष्पया । रोदसीपूरमाक्रन्दं, मन्दं चक्रे क्रमेण सा ॥ ७॥ प्रमृष्टान्यपि पाश्चाल्या, वल्कलेनाधिकाधिकम् ।। तस्याः प्रसस्रुरश्रूणि, नेत्रपुष्करिणीमुखात् ।। ८॥ एष वत्से ! कथंकारं, पृथुलः प्रार्थनाश्चलः । पुरो ममेति सौत्सुक्यं, पृष्टा ज्येष्ठेन साऽब्रवीत् ॥ ९॥ देवातिदीनया केनाप्यमूत्रितपरित्रया । मयाज्यं भर्तृभिक्षाय, धारितस्त्वत्पुरोऽश्चलः॥१०॥ दुर्योधनस्य मद्वन्धोः, किं कोऽपि व्यसनोदयः ? | अनुयुक्तेति भूपेन, धैर्यमालम्ब्य साऽभ्यधात् ॥ ११॥ देव ! कुर्वन् कृतार्थानि, गोकुलानि विलोकनात् । इहाजगाम बन्धुर्वः, स्वैरं द्वैतवनावनौ ॥१२॥ ततः स दातुमावासान् , क्वचिदासन्नकानने । आदेशिनः समा १ 'कण्ठैस्तदा' प्रतिद्वय । २ अकृतरक्षणया । Jain Education interations For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ धर्मः ९ ॥ ॥ १६३ ॥ 2 दिक्षत्, ते व्यावृत्य व्यजिज्ञपन् ॥ १३ ॥ देव ! देववनस्पर्द्धि, वनमस्ति मनोरमम् । अस्ति सौघं च तस्यान्त - नास्ति घुसदामपि ॥ १४ ॥ रक्षकेभ्यः परं तत्र प्रवेशोऽपि न लभ्यते । इति विज्ञापितः क्रुद्धो, युष्मद्वन्धुरथादिशत् ॥ १५ ॥ संनद्धसारशौण्डीरां, चमूमादाय गच्छतः । यो भवेद्वो निषेधाय, स वध्यो भवतामपि ।। १६ ।। ततो हठान्निदेश्यैस्तै-निंगृह्य वनरक्षकान् । प्रगुणीकृतमध्यास्त, तत्सौधं बान्धवः स वः ॥ १७ ॥ चतुर्दिशं तदभ्यर्णे, कर्ण - दुःशासनादयः । दत्त्वाऽऽवासान् सुखं तस्थु - रुपचन्द्रं ग्रहा इव ॥ १८ ॥ भ्राताऽथ वस्तरुश्रेणि सश्रीके तत्र कानने । चिक्रीड नन्दनोद्याने, पतिविषदामिव ॥ १९ ॥ लीलाशिलोच्चये जातु, वनान्तर्जातु वोऽनुजः । जातु क्रीडातडागेषु, विजहार यदृच्छया ॥ २० ॥ उच्छृङ्खलश्चमूलोकः, काननं तदमर्दयत् । म्लानिं मत्तं नयत्येव, हास्तिकं नलिनीवनम् ॥ २१ ॥ विमानैर्व्यानशे व्योम, सङ्ख्यातीतैः परेद्यवि । विविधायुधभीमाभिः, संकटैर्भटकोटिभिः || २२ || अन्यायवर्तनीपान्थः क्व रे सोऽस्ति सुयोधनः ? वनस्यास्य प्रभुः सैष, गवेषयति यत्नतः ॥ २३ ॥ इत्थं वदन्तीं तां वीक्ष्य, विद्याधरवरूथिनीम् । कटकं विकटक्षोभ-ससंरम्भमभूत्तदा ॥ २४ ॥ युग्मम् || अपनीयापणश्रेणिं, भीताः पटकुटीमयीम् । भाण्डानि वणिजो मञ्जु, वाहनेषु निचिक्षिपुः ॥ २५ ॥ आदाय तनयान् बाला-नाकुला दुर्गतत्रियः । बद्धा परिकरं सजी - भवन्ति स्म पलायितुम् ॥ २६ ॥ तनुत्राणं तनुत्राणं, तूणं तूणं धनुर्धनुः । इत्थमास्माकपत्तीना - मुच्चैः शुश्रुविरे गिरः || २७ || राजन्यानां निवासेषु, मदादूर्जितगर्जिताः । अग्राह्यन्तातिकृच्छ्रेण, संनाहं हस्तिनस्तदा ॥ २८ ॥ केचिद्वानायुजाः केचित् काम्बोजाः केऽपि सैन्धवाः । वाहाः केचिच्च वाहीका - वक्रिरे १ हस्तिसमूहः | २ वर्तनी - मार्गः । ३ वानायुः - अरबस्तानदेशः, तत्र जाताः । Jain Education intemational For Personal & Private Use Only पाण्डवानां पुरो भानु मत्या कथितो वृत्तान्तः स्वभर्तुर्विद्याधरसंकटे पतितस्य ॥ ॥ १६३॥ Page #13 -------------------------------------------------------------------------- ________________ प्रक्षरान्विताः ।। २९ ।। उन्मुखीभृय नः शौर्य-त्रुटत्संनाहसंधयः । विद्याधरचमूमूचु-ग्रानीकभटास्ततः ॥३०॥ अरे! विद्याधराः! क्रीडन्, स्वच्छन्दं प्रभुरस्ति नः। अस्थालं केलिभङ्गेन, वयं कण्डूहरा हि वः ॥ ३१ ॥ इत्यालप्य निशाताः, शरैरूर्ध्वमुखः समम् । भटास्ते प्रथयामासु-रातिथ्यं परिपन्थिनाम् ॥ ३२ ॥ तदन्तिकमगत्वैव, तैस्तदीयैः पतत्रिभिः। व्या वृत्तमफलैरेव, सममस्मन्मनोरथैः ॥ ३३ ॥ शरासारैस्ततस्तेषां, घनानां व्योमचारिणाम् । नामाप्यस्मदनीकस्य, पङ्क| स्येवानशत् तदा ॥ ३४ ॥ सोमदत्त-कलिङ्गेश-भगदत्त-जयद्रथाः। विशल्य-भूरिश्रवसौ, चित्रसेन-बृहद्दलौ ॥ ३५॥ सुशर्मा कृतवर्मा च, राजानोऽन्येऽपि भूरिशः । ततो डुढौकिरे योg, स्वयं सह नभश्चरैः ।।३६॥ युग्मम् ॥ आयुधैः शक्ति-नाराचशल्य-शूल-शरादिभिः । प्रजहः पाणिमुक्तैश्च, यन्त्रमुक्तैश्च ते समम् ।। ३७ ।। अथ तेषां विमानास्ते, भिन्ना अपि तदाशुगैः। सरोमाचा इव बभु-जयलक्ष्मीकटाक्षिताः ॥ ३८ ॥ नैतन्याय्यमहो युद्धं, भूमिस्थगगनस्थयोः। व्योमचारिचमूनाथः, स्वान् भटानित्यवोचत ॥ ३९ ॥ संहृत्याथ विमानानि, सेनया चतुरङ्गया । बभूव सोऽभ्यमित्रीणः, पुरंदर इवावनौ ॥ ४०॥ संमोहं मोहनास्त्रेण, लम्भयामास नो नृपान् । अबुध्यन्त न तेऽस्वाणि, पाणिभ्यः पतितान्यपि ॥४१॥ अभूत् कर्णः समाकर्ण्य, राजन्यानां पराजयम् । दर्पोन्मदिष्णुदोर्दण्डः, सानीकः समरोन्मुखः ॥ ४२ ॥ अथाभ्यधत्त राधेयं, मुदा विद्याधरेश्वरः । अद्य त्वयि कृतोद्योगे, पूर्ण मे कर्ण! कौतुकम् ॥ ४३ ॥ चण्डगाण्डीवधन्वानं, स्पर्धसे यस्त १ मेघपक्षे जलवृष्टिभिः । २ शत्रुसंमुखगामी-वीर इत्यर्थः । Main Education For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ पाण्डव चरित्रम् ॥ सर्गः ९ ॥ ॥१६४॥ 4 मर्जुनम् । इदानीं तस्य ते कर्ण !, दिष्ट्या द्रष्टास्मि विक्रमम् ॥ ४४ ॥ इत्युक्तस्तेन राधेयः, सुविधेयधनुः क्रमः । मदीयं विक्रमं पश्येत्युक्त्वा चिक्षेप सायकान् ।। ४५ ।। तस्याक्षामभुजस्थान - स्तादृशीं लघुहस्तताम् । सोऽपि विद्याधराधीशः, स्मेरचक्षुरखैक्षत ॥ ४६ ॥ निजमादान-संधाना कृष्टि-विच्छेदगोचरम् । अनघं लाघवं सोऽपि, राधासुनोरदर्शयत् ॥ ४७ ॥ तयोर्बभूव सुभट - स्पृहणीयो महारण: । तस्थौ माध्यस्थ्यमास्थाय, जयश्रीरुभयोरपि ॥ ४८ ॥ अथ विद्याधरेन्द्रेण, बाणैर्मर्मणि ताडितः । पलायनकलां नव्यां, राधेयोऽध्यापितस्तदा ।। ४९ ॥ कर्णे नष्टे भवन्ति स्म, खेचरा जितकाशिनः । सर्वोऽपि सुमनायेत, निर्जिते दुर्जये रौ ॥ ५० ॥ अथ क्रुद्धो भवद्वन्धु-र्बन्धुभिर्निखिलैः सह । वीरंमन्यमरिं योद्ध-महौकत समातुलः ॥ ५१ ॥ विलोक्य मूलसंनाहसहितं तं हसन्मुखः । अखर्वगर्वगरिमा वादीद्विद्याधरेश्वरः ।। ५२ ।। सुयोधन ! तवायं किं, दोर्मदः ? श्रीमदोऽथवा १ । यदस्मदीयमुद्यानं, सौधं चापि विलुप्यते ।। ५३ ।। असौ मदंगदः कोऽपि निर्निदानोऽस्ति यस्तव । तच्चिकित्सां विधास्यामि, निजायुधमहौषधैः || ५४ ॥ अथाभ्यधाद्भवन्धु रहो विद्याधरनुव ! । उपालम्भैरलं यस्य, शक्तिस्तस्य जगत्रयी ॥ ५५ ॥ आत्तैः: सौधादिभिर्बाह्यैः किमेभिर्वस्तुभिर्मम । जीवितव्यमपि क्षिप्रं तवाऽऽदास्ये सह श्रिया ॥ ५६ ॥ इति जल्पन्नसौ शत्रुमाजघान शितैः शरैः । प्रतिपक्षो हि नोपेक्ष्य, इत्येषा वः कुलस्थितिः ॥ ५७ ॥ सर्वैः सर्वात्मना शस्त्रैः सोऽप्यरातिरयुध्यत । द्विषा विक्रमिणाऽऽक्रान्तः, किं नु कोऽपि प्रमाद्यति १ ।। ५८ ।। शराघातैर्भवद्वन्धो- रन्धंभावुकविक्रमाः । सममेवारिवर्गीणाः, १ मूलं - मुख्यम् । २ गर्वव्याधिः । ३ कारणरहितः । Jain Education Bonal For Personal & Private Use Only विद्याधरैः सह दुर्यो धनस्य युद्धम् ॥ ॥१६४॥ ainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ 5 पलायांचक्रिरे क्षणात् ।। ५९ ।। अथायू सुखग्रास - मेकाकिनमरिं पुरः । अधावत भवद्वन्धुः, सबन्धुर्विधृतायुधः ॥ ६० ॥ काण्डीरः सोऽतिशौण्डीरः क्रुद्धः क्रोर्ड इव श्वभिः । कृत्वा कुण्डलनां रुद्धः सर्वैर्व्यावृत्य खेचरैः ॥ ६१ ॥ युध्यमानः स भूयोभि-स्तैः संभूय नभश्वरैः । खेदयित्वा क्रमाद्वद्धा, गृहीतः सहितोऽनुजैः ।। ६२ ।। निविडैर्निगडैः पूर्व, दृढं संयम्य पादयोः । एकैव खेचरैस्तेषां चिक्षिपे शृङ्खला गले || ६३ || पुरस्कृत्य पदातीन् वः शतमप्यनुजन्मनः । तदुपेत्य निजं सौध - मध्यष्ठात् खेचरेश्वरः || ६४ || सर्वां स श्रियमादत्त, राजवर्गस्य पश्यतः । युष्मद्वन्धंश्व धत्ते स्म, दुःसहे तपनात ॥ ६५ ॥ पत्युश्च देवराणां च दृष्ट्वाऽहं तादृशीं दशाम् । ततोऽत्युच्चैः कृताक्रन्दा, रणक्षेत्रमुपागमम् || ६६ || निरौजस्कान्निजांस्तत्र, मेदिनीशानवादिषम् । जयद्रथ ! रथः कुत्र !, बृहद्बल ! बलं क्व ते १ ।। ६७ ॥ दृष्टा कला कलिङ्गेश !, लज्जालेशोऽपि नास्ति वः । यद्धद्धा नीयते स्वामी, पुरतः पश्यतामसौ ॥ ६८ ॥ इत्युक्तास्तेऽप्यधः कृत्वा, वक्त्रं पश्चान्निवृत्य च । दूरे जगृहुरावासा - नाश्रित्य विषमां महीम् ।। ६९ ।। नित्यं विमानमारोप्य, दीनान्निगडितांस्तथा । खेचराः कटकस्यास्य, दर्शयन्ति तवानुजान् || ७० || अजल्पंश्चैष वः स्वामी, धृतोऽस्मत्स्वामिना हठात् । अमुं स मोचयत्वाशु, सन्ति यस्योर्जिता भुजाः ॥ ७१ ॥ तेऽपि वो बान्धवा बाष्प - जलार्द्रा चिक्षिपुर्मुहुः । स्वराजन्यजने मोक्ष प्रार्थनापिशुनां दृशम् ।। ७२ ।। राजानस्तेऽप्यजायन्त, लज्जयाऽवनताननाः । विवराऽऽकाङ्क्षिणोऽभीक्ष्णं, वीक्षमाणा इव क्षितिम् ||७३ || प्रभोर्बन्दिग्रहात्तस्मात् तस्माच्च स्वपराजयात् । कर्णो जीवन्मृतावस्थ - मात्मानं मन्यतेऽधुना ॥ ७४ ॥ तमुदन्तमथ ज्ञात्वा भीष्म-द्रोण-कृपाः स्वयम् । १ ( काण्डीरो बाणवान् । २ कोड: शूकरः । ) ३ वेष्टनम् । For Personal & Private Use Only Jain Education'erational w.jainvelibrary.org Page #16 -------------------------------------------------------------------------- ________________ विपाण्डव-1 रित्रम् ॥ प्रमः९॥ दुर्योधन बन्धो विद्याधरकृतः॥ ॥१६५॥ समर्प्य धृतराष्ट्रस्य, राज्यं वेगादिहाययुः ॥ ७५ ।। दुःखादधोमुखीमुच्चै, रुदन्तीं पादयोः पुरः। गाङ्गेयो मां बृहत्तातः, सगद्गदमभाषत ॥७६॥ वत्से ! मा स्म रुदः सत्य-मीदृशी भवितव्यता। मया निषिद्धोऽप्यागच्छत् , पतिस्तेऽत्र किमन्यथा ? ॥ ७७ ॥ इदानीमपि नान्येन, पतिस्ते मोचयिष्यते । एकं गत्वा प्रपद्यस्व, शरणं तपसः सुतम् ।। ७८ ।। स त्वद्भकृतांश्चित्ते, नापकारान् करिष्यति । विशेषेणोपकर्तारः, साधवो ह्यपकर्तरि ॥ ७९ ॥ इदं गुरुवचः कृत्वा, हृदि तूणमिहागमम् । संप्रति स्वां पुरीं सोऽपि, यियासुः खेचरेश्वरः ।। ८०॥ इतो यदुचितं देव !, तद्विधेहि धियांनिधे!। कुलव्योममणे ! नूनं, तेजोहानिरियं हि ते ॥ ८१ ॥ | श्रुत्वा मन्युमयीमेना, भीमो भानुमतीगिरम् । अपवार्य प्रियां मन्द-मवादीत फुल्ललोचनः ।।८२॥ देवि! दिष्ट्या:धुनैवेदं, त्वत्केशग्रहसंभवम् । निर्यातयितुमारेभे, वैरं देवेन पश्यं नः ॥ ८३ ।। सुयोधनवधौत्सुक्य-मार्येणात्माज्ञया पुरा । विनिवारितमस्माक-मार्यादेशो हि मूर्धनि ॥८४॥ आर्योऽधुनाऽप्युदास्ते चेत् , तत्र शत्रौ विपद्गते । किं ततः स्यान्न नः श्रेयो ?, न ह्येवं तु करिष्यति ।। ८५ ॥ येन स्नेहातिरेकेण, वने ऽस्मिन्नयमाययौ । नार्येण स्मयते सोऽपि, प्रियंवदनिवेदितः ॥८६॥ अथ भानुमतीमाह, स्नेहार्द्रस्तपसः सुतः । मद्वन्धोरपि हा वत्से !, कीदृग्व्यसनमाययौ ? ॥ ८७ ॥ तमहं मोचयिष्यामि, भ्रातरं नात्र संशयः । बद्धस्तु यन्मदीयोऽपि, बान्धवस्तद्गुनोति माम् ॥ ८८॥ इत्याश्वास्य स्नुपां स्नेहा-द्रत्वैकान्ते महीपतिः।। भीमस्य याज्ञसेन्याश्च, पश्यतोः पार्थमभ्यधात् ॥ ८९ ॥ बद्धा केनापि पापेन, गृहीतं व्योमचारिणा । गच्छ वत्स ! १ शोकमयीम् । २ प्रतिकर्तुम् । ३ 'पश्यत' प्रतित्रयः । ॥१६५|| in EU For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ 7 जवाद्वत्स, विमोचय सुयोधनम् ||१०|| अथ भीमोऽभ्यधादार्य !, किं नः पश्यसि विप्रियम् ? । दैवेनापि कृतं येन, सहसे नास्मदीप्सितम् १ ॥ ९१ ॥ गरदान - जलक्षेप - द्यूत - केशग्रहादयः । अपकारा रिपोरस्य, कथमार्यस्य विस्मृताः १ ॥ ९२ ॥ ऊचे धर्मसुतो वत्स !, बान्धवस्य कनीयसः । तस्याप्यापत्प्रतीकारो मय्येवायततेतमाम् || २३ || निजमापगतं सन्तो, नोपेक्षन्ते कदाचन । भानुमान् विपदं हन्ति, पङ्कजानां प्रगे प्रगे ॥ ९४ ॥ गोत्रं त्रातुमहोरात्रं, कुलीनानामुपक्रमः । न मुनिभिः पूर्वै-रकुलीनो हि गोत्रहा ।। ९५ ।। अपि दुर्वृत्तमात्मीयं, त्रायन्ते भुवनोन्नताः । अप्युष्णं न हि पुष्णन्ति, पयोदाः किमिरंमंदम् ।। ९६ ।। यद्यप्यालोकयत्यस्तं, पूर्णोऽसौ प्रतिपूर्णिमम् । तथाप्युपकरोत्येव, चन्द्रं दर्शगतं रविः ॥ ९७ ॥ शतं वयं पञ्च, यावद्वैरं परस्परम् । परैस्तु परिभूता हि वयं पश्चोत्तरं शतम् ।। ९८ ।। तद्गच्छत्वर्जुनो बन्धुं विमोचयतु बन्धनात् । ईम्बन्धूपकाराय, भूयोऽप्यवसरः कुतः १ ॥ ९९ ॥ आदेशमेनमासाद्य, ज्यायसस्तस्थिवान् रहः । ततो विद्यामुखेनेन्द्रं पार्थः प्रार्थितवांश्चमूम् ॥ १०० ॥ इन्द्रेण प्रहितस्तूर्णं, शौण्डीरभट संकटाम् । दधद्वैमानिकीं सेना -माययौ चन्द्रशेखरः ॥ १०१ ॥ ऐन्द्रं विमानमारूढः खेचरेन्द्रैरनुद्भुतः । आराध्यवर्गमानम्य, प्रतस्थे कपिकेतनः ॥ १०२ ॥ अलंकृतानि संनद्वै - भटैर्गच्छन्ति दूरतः । पुरो विमानवृन्दानि ददृशुः पार्थसैनिकाः ॥ १०३ ॥ तन्मध्ये सानुजं बद्धं, संवर्मित चमूवृतम् । दृष्ट्वा दुर्योधनं जिष्णु - वेगात् तानन्वघावत ॥ १०४ ॥ ते पार्थाग्रेसरैरुक्ता, रे रे ! तिष्ठत तिष्ठत । बन्धुर्दुर्योधनस्याय - मागादनुपदी हि वः ॥ १०५ ॥ खेचराणामभूत् तेषां वचनं १ इरंमदं - वडवानलम् । २ अमावास्यास्थितम् । For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ वर्गः॥ दुर्योधनमोचनार्थमर्जुनस्य गमनम् ।। ।१६६॥ तद्विषोपमम् । नव्यपीयूपगण्डूप-तुल्यं दुर्योधनस्य तु ॥ १०६ ॥ ततः फाल्गुनवर्गीणाः, पश्यन्तो लोनमात्मनः । समं तैः खेचरैर्योद्ध-मारभन्त खरैः शरैः ॥ १०७ ॥ स्वामिनः कीर्तिसर्वस्वं, परिवृत्य सुयोधनम् । शौण्डीरमानिनस्तेऽपि, प्रत्ययुध्यन्त खेचराः॥१०८।। लग्नेऽत्र सन्ययोयुद्धे, कपिकेतुरुदायुधः । अभ्यर्णमभ्यमित्रीणः, प्रेक्षांचक्रे सुयोधनम् ॥१०९॥ | सोऽपि फाल्गुनमालोक्य, दध्यौ ध्यामलिताननः । मृत्युमेवाधुना धातः!, क्रुद्धः किं न करोपि मे ॥ ११० ।। यन्मे बन्दि- ग्रहादस्मा-दर्जुनेन विमोचनम् । हृन्मर्मभेदकृन्नित्यं, मृत्योरप्यधिकं हि तत् ॥१११॥ इति चिन्तापरे तस्मिन् , क्रोधाद्विद्याघरेश्वरः । तस्यैवाम्यर्णमभ्येत्य, स्थितोऽद्राक्षीत् पुरोऽर्जुनम् ।। ११२ ॥ विनिवार्य ततो युद्धं, धार्तराष्ट्रस्य पश्यतः। स गत्वा भूमिलुठनै-रपतत् पार्थपादयोः ॥ ११३ ॥ उत्थाप्यालिङ्गितः स्नेहा-निविडं पाण्डुसूनुना । सोऽत्यन्तविनयी नीचैनिविष्टो विष्टरे पुनः॥ ११४ ॥ चित्राङ्गद ! कथा केय-मिति पृष्टः किरीटिना । कथयामास सोऽप्युच्चै-र्धार्तराष्ट्रस्य शृण्वतः ॥ ११५ ॥ कुमार ! त्वद्विसृष्टोऽहं, स्वां गच्छन्नगरी पुरा । मागें नारदमद्राक्षं, मृर्नाऽस्पाक्षं च तत्क्रमौ ॥११६॥ सोऽथ मां मुदितोऽवादी-चित्राङ्गद ! कथं चिरात् । दृष्टोऽस्यतीव सोत्कण्ठं, मनो मे संगमाय ते ॥ ११७ ।।अजल्पिषमृषीन्द्रं त-मिन्द्रकीलशिलोच्चये । आदिनाथनमस्याएं, गतोऽस्मि भगवन् ! पुरा ।। ११८ ॥ कीतिकोलाहलं तत्र, किरातविजयोर्जितम् । पार्थस्याकर्ण्य यातोऽस्मि, तं द्रष्टुं रथनूपुरम् ॥ ११९ ॥ दृष्टे तस्मिन्निजान् बन्धून् , व्यस्मार्षमतिविस्मितः। स मे तत्र गुरुर्भूत्वा, १ चौर्यधनम् । २ शत्रुसंमुखगन्ता । ३ श्याममुखः । ॥१६६॥ Jan Educa For Personal Private Use Only I w.sainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ धनुःपारायणं जगौ ॥ १२० ॥ खेचराः शतमन्येऽपि, प्रययुस्तस्य शिष्यताम् । तस्याहमेव शिष्येषु, प्रियोऽस्मि निखिलेध्वपि ॥ १२१ ॥ इदानीं तु बहोः कालाद्, बन्धूनां मिलितोऽर्जुनः । निजामहमयं यामि, तद्विसृष्टश्चिरात् पुरीम् ॥ १२२ ॥ जगाद नारदः स्मित्वा, चित्राङ्गद ! सुयोधनः । त्वद्गुरुं बन्धुभिः साधं, हन्त हन्तुमुपेत्यसौ ॥ १२३ ॥ पश्चादपि गुरुप्रीत्या, विधातासि शुचं यदि । अधुनैव प्रतीकार-स्तचित्राङ्गद ! चिन्त्यताम् ।। १२४ ॥ मुनावेवं वदत्येव, खेचरानुचरो मम । आगत्य कथयामास, क्रोधाग्निसमिधं कथाम् ॥ १२५ ॥ अस्ति क्रीडावनं देव!, यत्ते द्वैतवनान्तिके । तदेत्योपाद्रवहरं, विरोधीव सुयोधनः ॥ १२६ ॥ प्रियाभिरपि ते देव!, लूना यस्य न पल्लवाः । आंकन्दं तेन माकन्द-खण्डश्चक्रे स खण्डशः ॥ १२७ ॥ यदीयकुसुमामोदं, वेद मूर्दैव तावकः । विलूनप्रसवाः प्रापु-चम्पकास्तेऽनुकम्प्यताम् ॥१२८॥ सेचं सेचं त्वया शश्व-ल्लालितं यदपत्यवत् । तदभूत संप्रति प्राप्त-लवनं कदलीवनम् ॥१२९॥ भास्वन्मरकतस्तम्भं, स्फटिकोपलभित्तिकम् । स सौधं तत्तवाध्यास्ते, बलाद्यापाद्य रक्षकान् ॥ १३० ॥ अहं तूत्प्लुत्य नभसा, तवेहाख्यातुमागतः । इतो यदुचितं देव!, त्वं तदाधातुमर्हसि ॥ १३१ ॥ निशम्यामृदृशीं वाचं, नारदस्य च तस्य च । क्रोधाद्दुर्योधनं हन्तु-मुत्सुकोऽहमधाविषम् ॥ १३२ ॥ यदायें तपसः पुत्रे-ऽप्यमुना दुर्मनायितम् । असौ तेनांहसा बद्धः, कोऽहमस्य पुरः पुनः ।।१३३॥ अथोवाच पृथासूनु-श्चित्राङ्गद ! मुखेन मे । जवात् तवादिशत्यार्यो, दुर्योधनविमोचनम् ॥ १३४ ॥ भानुमत्यधुना येन, भर्तृभिक्षाञ्चलं पुरः । उदश्रुधृतवत्यस्ति, तेनार्यः खिद्यतेतमाम् ॥ १३५ ॥ तयोरेतां गिरं १ क्रोधाग्नौ काष्ठसमाम् । २ मूलपर्यन्तम् । ३ वेत्ति । in Educ a tional For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ श्री पाण्डवचरित्रम् ॥ सर्गः ९ ॥ ॥१६७॥ 10 श्रुत्वा धार्तराष्ट्रो व्यचिन्तयत् । क्षते प्रक्षिपति क्षारं, हा ! धिग्वेधाः पुनःपुनः ॥ १३६ ॥ ततश्चित्राङ्गदोऽवादीत्, कुमार ! स्फारसौरभः । आदेशो मे नरेशस्य, शिरोमाल्यमनारतम् ॥ १३७ ॥ भ्रातरं प्राभृतीकृत्य, धर्मसूनोरिमं पुनः । मुखेन्दुमुच्छलज्योत्स्नं, करिष्याम्यधुना भुवम् ॥ १३८ ॥ विमोच्य बन्धनाद्बन्धु-मानम्य च धनंजयः । चित्राङ्गदसमेतोऽथ, ज्येष्ठान्तिकमुपागमत् ॥ १३९ ॥ विमानकिङ्किणीकाण - श्रवणेनोन्मुखीकृतैः । नभस्यदृश्यताऽऽगच्छन्, बन्धुभिः स विकस्वरैः ॥ १४० ॥ नयनैः स्नेहकलोल - निर्निमेषैरुदैक्ष्यत । कुन्त्या च याज्ञसेन्या च स विमानशतान्वितः ॥ १४१ ॥ दृष्ट्वा पार्थं पृथुश्रीक-मश्रीकं च पतिं तदा । भानुमत्या मनो जज्ञे, संकीर्णरससंकुलम् ॥ १४२ ॥ समुत्तीर्य विमानेभ्यः, सर्वे नेमुर्युधिष्टिरम् | दुर्योधनस्तथैवासी - दप्रणेन्तुमनाः पुनः ॥ १४३ ॥ | आपादमौलि तस्यासी-व्यस्ता सत्यं कुशीलता । यदस्य नम्रता नाभूद्, धर्मजेऽपि महात्मनि ॥ १४४ ॥ असौ द्राघीयसो बन्धा-दचंक्रमण इत्यतः । उत्पाट्य खेचरैर्नीतो नृपाभ्यर्णे सुयोधनः ॥ १४५ ॥ वेगादागत्य कुन्ती तु, नीवाराक्षततण्डुलैः । आशीःपरम्परापूर्वं तं तदानीमवर्धयत् ॥ १४६ ॥ राज्ञाऽऽश्लिष्यत स प्रीत्या, मत्सरादनमन्नपि । न झौचित्यविधौ सन्तः, परौचित्यव्यपेक्षिणः ॥ १४७ ॥ अजल्पत्तं नृपो वत्स !, किमु तेजस्विनोरपि । राहुवन्दिग्रहो नैव, सूर्याचन्द्रमसोर्भवेत् १ ।। १४८ ॥ नाभविष्यत्तवावश्य-मसावपि पराजयः । यदि द्वैतवनादस्मा-नायास्यामः पुरः पुरा ।। १४९ ।। अनाथाः कुरवो वत्स !, बाढं सीदन्ति संप्रति । तत्तानवायदोवर्य !, गत्वा नय सनाथताम् १ 'कल्लोलै: ' प्रत्यन्तर ० । २ अनमनचित्तः । Jain Educational For Personal & Private Use Only दुर्योधन मोचयित्वा युधिष्ठिर समीप आ नयनम् ॥ ॥१६७॥ Sinelibrary.org Page #21 -------------------------------------------------------------------------- ________________ - ॥१५० ।। एवमाभाष्य सत्कृत्य, भूपतिर्वन्यवस्तुभिः। पर्यश्रुः सानुजन्मानं, विससर्ज सुयोधनम् ॥ १५१ । सोऽपि कृष्णमुखस्तूष्णी-मेवास्थाय ययौ ततः । दुरात्मन्युपकारोऽपि, नश्यत्रीरं मराविव ॥ १५२ ॥ चित्राङ्गदं विसृज्याथ, चन्द्रशेखरमप्यनु । तस्थौ तास्ताः कथाः कुर्व-नुर्वीशः सह जिष्णुना ॥१५३।। सानुकम्पा नृपस्यासीत् , तत्र दौर्योधनी कथा। अपरेषां तु बन्धूना-मुपहासपुरःसरा ॥ १५४ ॥ सुखेन तस्थुषां तेषां, गते भूयस्यनेहसि । प्रातः प्रसृमरं व्योम्नि, रजो दृष्टिपथं ययौ ॥१५५ ॥ मायुधवातपादातमुदात्ताश्वीयहास्तिकम् । गच्छद्वैतवनान्तेन, तैरनीकमदृश्यत ॥ १५६ ॥ परिणेतुं पुरो गच्छ-नभ्येत्य सपरिच्छदः। जयद्रथोऽनमत् कुन्ती, दुःशल्यायाः पतिस्तदा ॥ १५७ ।। आनन्द्याशीभिराभि-र्जामातेति सगौरवम् । कियन्तमपि कालं सा, तं तत्रास्थापयन्मुदा ॥ १५८ ॥ दिव्यया रसवत्याऽथ, जिष्णुर्विद्योपहूतया । आतिथ्यं प्रथयांचक्रे, तस्य मातुर्निदेशतः॥ १५९ ॥ जातु क्रीडाविहारेण, पाण्डवेपु गतेषु सः। छलाजहार पाञ्चालीं, जानकीमिव रावणः ॥ १६०॥ द्रुह्यन्ति हि दुरात्मानः, सुतरां सत्कृता अपि । दन्दशूको दशत्येव, पीयूषमपि पायितः॥१६१ ॥ पश्चानामपि भर्तृणां, प्रत्येक नाम गृह्णती । हियमाणा च पाश्चाली, चक्रन्दोच्चैःस्वरं तदा ॥१६२ ।। उपश्रुत्य तमाक्रन्दं, प्रेयस्या दुःश्रवं ततः । अभ्यर्णवर्तिनी भीमा-र्जुनौ क्रोधादधावताम् ।। १६३ ।। आदिशत् तौ तदा कुन्ती, वत्सावेतस्य जीवितम् । रक्षतं यत्नतो मा म, दुःशल्या विधवा भवत् ॥१६४॥ सांयुगीनभुजी वीक्ष्य, तावायान्तौ जयद्रथः । संवर्मितचमू रौद्रो, रणायाभिमुखोऽभवत् १ काले । २ पदातीनां समूहः पादातम् । Jain Education a l For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ १२ जयद्रथवृत्तान्तः॥ तीपाण्डवा ॥ १६५ ॥ भीमसेनो गदास्तम्भ, दम्भोलिमिव दोलयन् । दन्तिनः पातयामास, सर्वतः पर्वतानिव ॥ १६६ ॥ वृकोदरो वरित्रम्॥ दरोद्रेकात् , कांदिशीके द्विपद्धले । शेषं वटमिवारामे, दग्धेऽद्राक्षीजयद्रथम् ।। १६७ ॥ अङ्गमाविश्य पार्थेन, तदैकाकी सर्गः९॥ जयद्रथः । उत्तरीयेण तस्यैव, दस्युबन्धमबध्यत ॥ १६८ ॥ भल्ली किरीटिनस्तूणा-तूर्णमादाय मारुतिः। मुण्डयित्वा व्यधात् क्रोधात् , तस्य पञ्चशिखं शिरः॥ १६९ ॥ आदाय द्रौपदी बाहौ, तमुवाच वृकोदरः। मातुरादेशतः कुन्त्या, जीव॥१६८॥ न्मुक्तोऽसि याहि रे ।। १७० ॥ पाश्चाल्याः पुरतस्तेन, लम्भितस्तां विडम्बनाम् । लजानम्रमुखोऽवादीद्-भीमसेनं जयद्रथः ॥ १७१ ॥ अरे ! शौण्डीरतागर्व-पीनोदर ! वृकोदर !। निर्विकेक! ममाप्येक-मिदमाकर्ण्यतां वचः ॥ १७२ ।। पश्चानामपि युष्माकं, नियतं मृत्युहेतवः । पञ्चाप्येते शिखाबन्धा, ज्ञायन्तां धूमकेतवः ॥ १७३ ॥ तस्याततायिनो वाक्यमकण्यव निर्भयौ । आगत्य मिलितौ ज्येष्ठ-बन्धोर्भीम-धनंजयौ ॥ १७४ ॥ जयद्रथस्य वृत्तान्तः, सैष तेषां परस्परम् । चिरं सहस्ततालस्य, हास्यस्य स्यान्निबन्धनम् ॥ १७५ ॥ अन्यदा नारदस्तेपा-मेकत्रैव निषेदुषाम् । स्वैरमाजग्मिवांस्तैश्च, सप्रश्रयमुपास्यत ॥ १७६ ।। मुनीन्द्र ! कथयास्माकं, संप्रत्यागम्यते कुतः । इति मारुतिना पृष्टः, सोऽथ प्रमुदितोऽब्रवीत् ॥ १७७ ॥ इति युष्मद्विसृष्टस्य, दुष्टवृत्तेः कुतूहलात् । दुर्योधनस्य वृत्तान्तं, विदित्वाऽहमिहाऽऽगमम् ।।१७८॥ हसन्नाह पुनर्भीमः, कथ्यतां मुनिपुङ्गव ! । इतस्तदा कथं यातः?, कथं चास्ते सुयोधनः ॥ १७९ ॥ पुनर्मुनिरभाषिष्ट, विषण्णो वः स बान्धवः । दत्त्वा दुःशासनस्कन्धे, बाहुं प्रस्थित १ वज्रम् । २ भयाधिक्यात् । ३ मुमूर्षोः । ४ अनाकर्ण्य । ।।१६८॥ Jain Education Intematonal For Personal & Private Use Only ainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ 13 वानितः ॥ १८० ॥ विषमैः शृङ्खलाबन्धै- भग्नचंक्रमणक्रमान् । पश्यन्निजानुजान्मार्गे, सोऽन्तर्मन्युमयोऽभवत् ।। १८१ ॥ अथापथ एवाय-मधः शाल्मलिभूरुहः । दुःशासनेन शनकैः समानीयोपवेशितः ॥ १८२ ॥ कर्णोऽपि ज्ञातवृत्तान्तः, स्कन्धावारनिवेशितः । एत्य तूर्णं तदभ्यर्णे, सान्त्वयामास तं शनैः || १८३ ॥ यस्त्वं दुस्तरया देव !, चित्राङ्गदमहापदा । विमुतोऽसि तदस्माकं नास्ति न्यूनं हि किंचन ।। १८४ ॥ धार्तराष्ट्रोऽप्यभाषिष्ट, साक्षेपं शोकसंकुलः । सूतात्मज ! तव भ्रूणं, जीवतो नास्ति किंचन ।। १८५ || अलब्धपूर्वी न्यक्कार - महं त्वस्मि सुयोधनः । ततः प्राणैः किमेभिर्मे, पराभवमलीमसैः || १८६ || चित्राङ्गदेन बद्धोऽस्मि, तदेकमपि दुःसहम् । यन्मोचनं तु पार्थेन, सा हि तस्यापि चूलिका || १८७ ॥ प्रांयोपवेशनं तस्मात्, ममास्तु स्वस्ति वोऽधुना । गत्वा कुरुत सर्वेऽपि सनाथं हस्तिनापुरम् ।। १८८ ।। अथाभ्यधत्त राधेयः, खेदं देव ! दधासि किम् ? । रणे हि बहुशः शूरा, जीयन्ते च जयन्ति च ॥ १८९ ॥ भूमिवासपणक्रीतं तव पार्थेन मोचनम् । पाण्डवेया यदेतेऽपि, वसन्ति भवतः क्षितौ ॥ १९० ॥ भूमिवासाधमर्णा हि, कुलीनाः कुलवेदिनः । राजन्याः शत्रुसंरुद्धं, नेतारमुपकुर्वते || १९१ ॥ न बन्धो न च मोक्षोऽयं, स्मरणीयस्त्वया प्रभो ! । विपदः स्मर्यमाणा हि कुर्युर्दुःखं पदे पदे ॥ १९२ ॥ अथ कर्णे वदत्येवं सर्वे शिविरपार्थिवाः । एत्य संबोध्य चात्यन्तं पुरीं निन्युः सुयोधनम् ॥ १९३ ॥ गतस्तत्र न चिक्रीड, सव्रीडः किं त्वधोमुखः । शयानः शयनीयेऽसौ निनाय दिवसान् बहून् ।। १९४ ॥ अथ जागरितोत्साहः, सचिवैः स्वैर्वचस्त्रिभिः । पटहं दापयामास, हस्तिनापुरवीथिषु ॥ १९५ ॥ यः कश्चिदत्रैः शस्त्रैश्व, १. क्षणं- पराभृतं नम॒यिः । अननम् । For Personal & Private Use Only www.jainvelibrary.org Page #24 -------------------------------------------------------------------------- ________________ पाण्डवोपरि 1 द्विष्टेन पाण्डव- परित्रम् ॥ पर्यः ९॥ ॥१६९॥ दुर्योधनेन कारितः कृत्याया उपद्रवः॥ 6 मत्रैस्तत्रैश्च शक्तिमान् । निहन्ति सप्तरात्रेण, पाण्डवान् परिपन्थिनः ॥ १९६ ।। तुष्टो दुर्योधनस्तस्मै, स्तम्बेरममनोरमम् । विश्राणयति राज्याध-मिति सोऽस्मिन्नघोषयत् ॥ १९७ ॥ (युग्मम् ) सादरः सोदरोऽभ्येत्य, पुरोचनपुरोधसः । डिण्डिमं| वारयामास क्रूरचेताः सुरोचनः ॥ १९८ ॥ ततः पाटहिकैर्नीतः, स दुर्योधनसंनिधौ । उध्धतः कथयामास, शक्तिव्यतिकरं निजम् ॥ १९९ ॥ आराधिता मया पूर्व-मस्ति कृत्येति राक्षसी । क्रुद्धाऽसौ ग्रसते क्षौणी, पखण्डी किमु पाण्डवान ? ॥२०॥ विधास्यामि तवाभीष्ट-मति तदेव ! सप्तमे । ममापि पाण्डवेया हि, पुरोचनवधाद्विषः ॥ २०१॥ वाचं सुरोचनस्यैता-मवधार्य सुयोधनः । मुर्द प्रसाददानेन, लम्भयामास तं तदा ॥ २०२॥ तेन तेनोपचारेण, तैस्तैश्च जपकमभिः । कृत्याऽऽराधनमाधातुं, सोऽपि गेहमुपाययौ ॥२०३ ॥ अहं चेहागमं भीम ! युष्माकमतिपीडया । आजन्माभ्यस्तदुष्कृत्या, कृत्या साऽत्यन्तदुर्जया । २०४ ॥ अतिरौद्रमनोवृत्ते-रन्यरक्षोविलक्षणम् । तस्या भीष्मत्वमद्वैत, विख्यातं भुवनत्रये ॥२०५॥ सोऽप्युपासितदुर्विद्या-दीपो विप्रः सुरोचनः । अतिकरमनाः कामं, दक्षः क्षुद्रेषु कर्मसु ॥ २०६ ॥ ततः कृत्याप्रणीतो वः, प्राणसंदेहकुद्भुवम् । दुरात्मनो द्विजादस्मादागतोऽसावुपद्रवः ॥२०७ ।। तदस्या विपदः सौम्याः !, प्रतीकाराय धावत । महात्मस्वपि निस्त्रिंशं, पिशुनानां हि मानसम् ।। २०८ ॥ इत्युदीर्य मुनौ तस्मिन् , स्वस्थानमुपजग्मुपि । सौष्ठवाज्येष्ठ मगद-गदापाणिवृकोदरः ॥ २०९ ॥ एतु कृत्या द्रुतं द्रष्टु१ निर्दयम् । २ गते सति । ॥१६९॥ in Education a l For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ 15 महमस्मि समुत्सुकः । चूर्णयिष्यामि कणश-स्तां क्षुद्रां गदयाऽनया ।। २१० ॥ ज्येष्ठोऽथ तमभाषिष्ट, सत्यमेव वचस्तव । सा चेत्ते दृक्पथं यायाद्, व्यापाद्येत तदा त्वया || २११ ॥ रक्षोजातिस्त्वतिक्षुद्रा, नाना कूटपटीयसी । अदृश्या वैरिणी हन्तुं शक्या नोर्जस्वलैरपि ॥ २१२ ॥ कुरु कर्णे ममोपायं सर्वापायनिवारणम् । आयान्ति विपदः कर्म - दूताहूता हि देहिनाम् || २१३ ।। तच्च कर्म निराकर्तु - मलंकर्मणविक्रमः । एक एव परं धर्मो, वत्स ! चेतसि धार्यताम् ॥ २१४ ॥ निःशेषदुःखमूलानि यः कर्माणि निकृन्तति । धर्मोऽस्माकं स एवैकः, स चेतुमुचितोऽधुना ॥ २१५ ॥ एतां धर्मसुतस्याज्ञां कृत्वा मौलिशिखामणिम् । सर्वे सुकृतचर्यासु चक्रुरुजागरं मनः ।। २१६ ॥ अशनं स्वादिमं सर्व, खाद्यं त्रिविधमप्यमुम् । परितत्यजुराहारं, ते सर्वे सप्तवासरीम् ।। २१७ ॥ एकतानाः स्मरन्तस्ते, पञ्चानां परमेष्ठिनाम् । उटजं परितो भेजुर्निर्जनां पृथिवीं पृथक् ॥ २९८ ॥ प्रलम्बितभुजास्तत्र, नासानिहितलोचनाः । तस्थुः प्रतिमया जातु, देहेनोर्ध्वदमेन ते ।। २१९ ॥ वशीकृतेन्द्रियग्रामा, विधायोत्कटिकासनम् । आत्मारामं मनः कृत्वा, कदाचित्तेऽवतस्थिरे ॥ २२० || कदाचनापि चक्रुस्ते, स्थिता गोदोहिकासने । अर्हतच्चैकलीनान्तः करणाः कर्मणां क्षयम् ।। २२१ ।। कायक्लेशनिसृष्टाङ्गाः, शुचयो ब्रह्मचारिणः । एवं निर्गमयामासु-र्वासराणि क्रमेण षट् ॥ २२२ ॥ किरीटी त्वेकपादेन, प्रतिमामास्थितस्तदा । मन्त्रराजैकतानात्मा, निन्ये पदिवसीमपि ॥ २२३ ॥ अधिष्ठायोटजक्रोडं, दिनान् षडपि सादरम् । निष्ठाप्राप्तमनुष्ठानं, कुन्ती कृष्णा च चक्रतुः || २२४ ॥ कृत्योपसर्गसोत्कण्ठाः, सप्तमे त्वद्धि पाण्डवाः । सर्वे धर्म्यं व्यधुर्ध्यानं, १ अतिबलवद्भिः । For Personal & Private Use Only www.jatnelibrary.org Page #26 -------------------------------------------------------------------------- ________________ कृत्याया श्रीपाण्डव चरित्रम् ॥ सर्गः९॥ ॥१७०॥ निधायास्त्राणि संनिधौ ॥ २२५ ॥ उज्झितः शान्तचेतोभि-स्तैस्तदा चिरसंस्तुतः। अस्वव्याजाद्रसो वीर-स्तदुपास्तिमिवाकरोत् ।। २२६ ॥ अथ पाण्डुसुतैः पांसु-पूरो दूरप्रसृत्वरः । अभितः करभीकण्ठ-रोमधूम्रो व्यलोक्यत ॥ २२७ ।। अतिजबालमुत्तालफालग्रस्तनभस्तलम् । तैरश्वीयमनल्पीयः, प्रेक्षांचक्रे समन्ततः ॥२२८॥ जितोदामतडिद्दाम-वर्पद्वस्विवाम्बुदाः । सिन्दूरिणः स्रवद्गण्डा-स्तैरदृश्यन्त दन्तिनः ॥ २२९ ॥ अथ वेणुलतां पाणी, बिभ्राणाः क्रूरमूर्तयः । केचन द्वाःस्थवर्गीणा-स्तानागत्य बभाषिरे ।। २३० ॥ अरे वनचराः शीघ्रं, स्थानमेतद्विमुञ्चत । राज्ञो धर्मावतंसस्य, निवासोऽत्र भविष्यति ॥ २३१ ॥ तेषां दुर्वचसा तेन, समुत्सार्य शमं बलात् । भीमान्तःकरणे क्रोधः, समर्थोऽस्थाप्यत क्षणात् ॥ २३२ ॥ आकस्मिकतिरस्कार, रौद्राकारो वृकोदरः । साटोपं कोपकम्प्रेण, पाणिनोपाददे गदाम् ॥ २३३ ॥ अभाषिष्ट च रे दुष्टाः!, कः कालेन कटाक्षितः ? । बलान्मौलिमणिं हन्त, वासुकेः को जिघृक्षति ॥ ३३४ ॥ कः केसरिकिशोरस्य, कर्षति स्कन्धकेसरान् ? । तिष्ठतोत्र सुखेनास्मान् , को नु निर्वासयिष्यति ? ॥ २३५ ॥ वयं निर्वासयिष्यामो, युष्मानिति विवक्षवः । ते भीमेन तथा क्रोधा-गले धृत्वाऽपहँस्तिताः ।। २३६ ॥ उच्चैःकारं कृताक्रोशाः, क्रोशमात्रां भुवं यथा । उत्पतन्तः पतन्तश्च, जग्मुः कन्दुकलीलया ॥ २३७ ॥ उल्लण्ठेवैत्रिवण्ठस्तै-गत्वा संवर्मितां चम्म् । समानीय निमेषार्धात , सर्वेऽरुध्यन्त पाण्डवाः ।। २३८ ॥ १ . विधाय' प्रतित्रय० । २ अश्वानां समूहः । ३ 'सुजाम्बु' प्रतिद्वय० । ४ — तक्षकात् ' प्रतित्रय० । ५ निरस्ताः । (६ वण्ठशब्दो भृत्यवाची ) नपुंसकवाची दृश्यते । ॥१७॥ Jain Education Intematonal For Personal & Private Use Only ( l inelibrary.org Page #27 -------------------------------------------------------------------------- ________________ 17 ऊर्जखलतपस्तेजो - निस्तुपीकृतकान्तयः । सावज्ञमनसस्तेऽपि, जगृहुः स्वं स्वमायुधम् ॥ २३९ ॥ तैः संग्रामकृतोद्योगैरुद्यतास्त्रैः पुरुस्कृताः । अनेशत् पञ्चभिः सिंह- रेणश्रेणीव सा चमूः ॥ २४० ॥ सेनानुगमशौण्डेषु, पाण्डवेष्वेत्य पृष्ठतः । नृपलक्ष्मा पुमानेक स्तेषामुटजमाविशत् ॥ २४१ ॥ षड्दिनोपोषिते कुन्तीकृष्णे धर्मैतत्परे । परं पुरुषमालोक्य, परमं क्षोभमीयतुः ॥ २४२ ॥ पाण्डवेषु दवीयस्सु, ते उभे भयकातरे । निमील्य केवलं नेत्रे, हृदि सस्मरतुर्जिनम् || २४३ || बलाद्वाहौ स जग्राह, नरेन्द्रो द्रुपदात्मजाम् । हयमारोहयच्चोच्चै रुदीर्णरुदितध्वनिम् ॥२४४॥ तुरङ्गान्तरमारुह्य, स प्रसह्य जहार ताम् । द्रौपद्याश्च तमाक्रन्दं, शुश्रुवुः पाण्डवाः समम् || २४५ || त्यक्त्वा चमूं त क्रुद्धास्तेऽभ्येयुः कान्तापहारिणम् । जविना वाजिना सोऽपि ध्वजिनीमध्यमध्यगात् || २४६ || एकतस्तन्नृपानीक - मन्यतः पञ्च पाण्डवाः । तथापि बलिनां तेषां न क्षोभस्य लवोऽप्यभूत् || २४७|| क रे यासि व रे यासि, प्रेयसी मपहृत्य नः १ । इति व्याहृत्य पार्थेन, तमनु प्रेषिताः शराः || २४८ || उद्यतैर्युगपत् पातुं सेनां सप्तार्णवीमिव । चक्रे तपः कृशीयोभि-स्तैरगस्तीयितुं स्पृहा ॥२४९॥ यदा ते संनिदधते, दधते च पराक्रमम् । तदा स नृपतिः कृष्णां, कशाघातैरताडयत् || २५०॥ तेन न्यक्कारतापेन, शिरःस्थेनांशुमालिना । तपसा चाभवत् तेपा- मुदन्या तालुशोषिणी ।। २५१ ।। तेन तर्पप्रकर्षेण, क्लान्तोऽतीव तपःसुतः । बभाषे बान्धवान् वत्साः !, तृष्णा मां बाधतेऽधिकम् ॥ २५२ ॥ सुशाद्वलदलश्रेणि- व्याख्यातजलसंनिधेः । असौ पश्यत वामेन, दृश्यते निकटो वटः || २५३ ॥ इन्द्रनीलशिलानीलैः, पत्रैर्नेत्रप्रियंकरैः । दृष्टोऽपि बन्धुवरं, न्यग्रोधो मां धिनोत्य१ एणो-मगः । सेनामध्यम 3 तपा For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ कत्याया उपद्रवः॥ श्रीपाण्डव चरित्रम् सर्गः९॥ ॥१७॥ यम् ।। २५४ ॥ पथिकाश्वासनाहेतुः, सेतुरेतस्य वामतः । शंसत्यसौ पिपासात-वितीर्णावसरं सरः ।। २५५ ।। अमी वजुलहारीत-जीवंजीवकपिञ्जलाः। एतस्योपरि कूजन्ति, जलवैभववन्दिनः ॥२५६।। एतानि मृगयथानि, निर्यान्ति प्रविशन्ति च । ध्रुवमेतस्य निर्दोष, स्वायं चाचक्षते पयः ॥२५७।। एपोऽपि द्रौपदीदस्यु-विलोक्यास्मानवस्थितान् । यावद्विलम्बमानोऽस्ति, तावदानीयतां पयः॥ २५८ ।। द्विपं प्रोपिततृष्णस्तु, दोष्णोर्यलभरादहम् । कीनाशवेश्म नेष्यामि, प्रत्यानेप्यामि च प्रियाम् ॥ २५९ ॥ इत्युदीर्य तपासूनु-स्तस्मिन् सरसि रंहसा । नकुलं सहदेवं च, प्रेषयामास वारिणे ॥ २६० ॥ तावथ त्वरितं गत्वा, यथेष्टं पपतुः पयः। कृत्वा च पद्मिनीपत्रे, चेलतुः पञ्चपान् क्रमान् ॥ २६१ ।। ततस्तावुच्छलन्मूर्छा-निःसही पेततुर्भुवि । जन्तवो हि विडम्ब्यन्ते, कर्मभिभिन्नमर्मभिः ।। २६२ ।। विलम्बमम्बुनः पश्यन् , पार्थमूचे युधिष्ठिरः। जलाय प्रहितौ वत्स!, वत्सौ चिरयतः कथम् ? ॥ २६३ ॥ जवात्तद्गच्छ वृत्तान्तं, जानीहि च कनीयसोः । तूर्णमानीय पानीयं, मुषाण च तृषां मम ।। २६४ ॥ तडागमथ जंकालो, जगाम च धनंजयः । स्वांसाविव कनीयांसौ, पेतिवाँसौ ददर्श च ॥ २६५ ॥ तावालोक्य तथाऽवस्थौ, पार्थः पृथुलपूत्कृतः । पर्यदेवत हा ! वत्मौ :, केनेमां गमितौ दशाम् ? ।। २६६ ॥ द्रुतमुत्तिष्ठतं वत्सौ , नन्वार्यः खिद्यतेतमाम् । तस्मै तृष्णातुरायैत-दुपढौकयतं पयः ।। २६७ ॥ एतां तूष्णीकतां वत्सौ !, मुक्त्वा कथयतं मम । कृतमत्याहितं केन ?, निगृह्णाम्येप येन तम् ॥ २६८ ॥ यद्वा पिपासामार्यस्य, पूर्व व्यपनयाम्यहम् । ततो विपदमेतां वां, प्रतिकर्तास्मि यत्नतः ।। २६९ ॥ इत्युदीर्यार्जुनः साश्रुः, कणेहत्य पयः पपौ । बन्धुहेतोहीत्वा च, प्रतस्थे १ नष्टतृष्णः । २ शीघ्रगतिः । ३ पतितौ । ४ तृप्तिपर्यन्तम् । ॥१७॥ Jain Educe For Personal & Private Use Only Dainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ कियती भुवम् ।। २७० ।। अश्रुमिश्रं वहन्नीरं, कनिष्ठान्तिकमागतः। तार्तीयिकस्तयोरासीत् , सोऽपि मृ.विसंस्थुलः ॥ २७१ ॥ अभ्यधाद्धर्मजो भीम, बान्धवान्वेषणाकृते । प्रहितस्यार्जुनस्यापि, कालो भृयानभृत् कथम् ॥ २७२ ॥ कनिष्ठबन्धुवर्गस्य, निसर्गप्रीतिशालिनः । गत्वा जानीहि वृत्तान्त-मपतृष्णं च मां कुरु ॥ २७३ ॥ इति ज्येष्ठगिरा भीमः, सरस्तीरमुपेयिवान् । अपश्यद्वान्धवान् प्राप्तान , मृत्योर्नेदीयसी दशाम् ।।२७४॥ विललाप च हा वत्साः!, किमिदानीमुपस्थितम् ? । इदं वोऽस्त्येकतो दौस्थ्य-मन्यतः क्लिश्यते गुरुः ।। २७५ ॥ इतश्च हियते कृष्णा, केनाप्यस्मद्विरोधिना । इतश्चैकाकिनी माता, दुःखं तिष्ठति पृष्ठतः ॥ २७६ ॥ न जाने सममस्माभि-हतकस्य विधेरहो । कौतस्कुतमिदं वैर-मेवं दुह्यति येन नः ॥भ २७७ ।। परं पिपासामार्यस्य, प्रतिकृत्याम्बुनाऽमुना । अहं वत्साः! प्रतीकारं, विधास्यामि विधेरपि ॥ २७८ ॥ शुचं कृत्वैवमापीय,पयस्तृष्णाप्रवासकृत् । गृहीत्वा च वजन्नासीत् , तुल्यावस्थः स बन्धुभिः ।। २७९ !! स्थित्वाऽतिमहती वेलां, ततो दध्यौ तपासुतः । विलम्बते स्म भीमोऽपि, कथंकारमनादरः ? ॥ २८० ।। तद्गत्वा निखिलाचार-चतुरांश्चतुरोऽपि तान् । शौण्डीर(रि)मकलासिन्धून् , बन्धूनन्वेषयाम्यहम् ॥ २८१ ॥ इत्यालोच्य शुचाऽऽचान्त-चेताः कुन्तीसुताग्रजः । गतस्तत्रानुजान प्राप्ता-नद्राक्षीत तादृशी दशाम् ॥२८२॥ विलप्य तुमुलं चोचै-रुवाचात्यन्तविह्वलः । वत्सा ! युष्माभिरेकाकी, कथं | त्यक्तोऽस्मि कानने ? ॥२८३ ।। चतुर्भिरपि युष्माभि-वैरिभूधरभेदिभिः । दन्तैत्रिदशदन्तीव, सदैवाहं विजित्वरः ॥ २८४ ॥ बभूवाहमनुल्लङ्घयो, युष्माभिः पार्श्ववर्तिभिः । धराभोगः समर्यादै-श्चतुर्भिः सागरैखि ॥ २८५ ॥ हा ! वत्स ! भीम ! मां १ समीपस्थाम् । २ अधमस्य । FM in Education remational For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ पाण्डव रेत्रम् ॥ : ९ ॥ १७२॥ त्यक्त्वा, किं शेपे निद्रयाऽनया ? | सांप्रतं सांप्रतं किं ते, सदुःखं मामुपेक्षितुम् ? || २८६ ॥ दुर्योधनस्य गदया, नोरुभङ्गस्त्वया कृतः । न च दौःशासनं वक्षः, क्षुण्णं तन्मां किमत्यजः १ ।। २८७ ।। हिडम्बबक किमीराः, कृतान्तातिथयस्त्वया । महाबाहो ! कृता येन, तच्छौण्डीर्यं क ते गतम् १ || २८८ ।। सिंहेनेव त्वया मुक्तो, वनोद्देश इवाधुना । अभूवमहमाक्रम्यो, हा ! मृगैरिव वैरिभिः ।। २८९ ।। हा ! वत्स ! पार्थ ! पार्थक्यं, प्राणैरपि न ते मम । इयं कथमवस्था ते, जीवत्यपि युधिष्ठिरे ? || २९०|| किं पूरयसि वत्स ! त्वं, पिशुनानां मनोरथान् ? । दृढचण्डिमगाण्डीवं यद्दूरं तत्यजे त्वया ॥ २९१ ।। येन मृत्युपरीरम्भं, लम्भितास्तलतालवः । अकाण्ड एव गाण्डीवे, तत्रानास्था कथं तत्र १ ।। २९२ ॥ नाद्यापि विहितं कृष्णा - पराभव निशुम्भनम् । त्वमेवं किमु निद्रासि विस्मृतारातिविक्रमः ? ।। २९३ ॥ इदानीमपि केनापि, हियमाणा सधर्मिणी । मोचनीया त्वयैवेयं तत्किं स्वपिपि निर्भरम् ? ।। २९४ ॥ अभवत् पूर्णदेशीया, वत्स ! द्वादशवत्सरी । प्राप्तोऽस्यम्बुधिमुत्तीर्य, गोष्पदे मञ्जनापदम् ॥ २९५ ॥ राधासुतस्य सफलैः, संजातमुपयाचितैः । यातोऽसि दैवयोगेन, यच्चमेतादृशीं दशाम् ।। २९६ ॥ वत्सौ ! यमौ ! युवां दृष्ट्वा, हृदयं मे विदीर्यते । अक्षतोऽहं गतो मातु-मया वक्ष्यामि किं पुरः १ ।। २९७ ।। एवं विक्लेयमुर्वीशं कश्चिदूचे पुलिन्दकः । भोः ! कापुरुष ! केनापि, प्रेयसी ते विलुप्यते || २९८ || उत्तरीयमपाकृत्य, कशाभिस्ताड्यते भृशम् | आर्यपुत्रार्यपुत्रेति, करुणं साऽपि रोदिति ।। २९९ ।। हेतोः कुतश्चिदेते तु, मूच्छितास्तव बान्धवाः । सरःसमीरणस्पर्शा - दुत्थास्यन्ति स्वयं क्रमात् ॥ ३०० ॥ ततः प्रियतमामाशु शत्रोत्रायस्व सांप्रतम् । कलङ्की १ उचितम् । २ पृथक्त्वम् । ३ निशुम्भनं-नाशः । ४ प्रायः पूर्णा । ५ व्याकुलम् । For Personal & Private Use Only कृत्याया उपद्रवः ॥ १७२॥ ww.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ १ हि महान् पुंसां, दाराणामप्यरक्षणम् ॥३०१।। अनेन वचसा तस्य, धर्मसूनुः क्रुधा ज्वलन् । पयः पीत्वा जवाद्धावन् , बन्धूनां | सविधेऽपतत् ॥३०२॥ तथा तेषामुपागच्छ-न्मूर्छा काऽप्यतिशायिनी । पञ्चत्वमेव निश्चिक्ये, यथा व्योमचरैरपि ॥ ३०३ ॥ तस्मिन्मू क्षणे तेषा-मारण्याः पशवोऽपि हि । तृणग्रासादिकं सर्व, सर्वेऽपि मुमुचुः शुचा ॥ ३०४ ॥ समं समस्तभूतानां, प्रमोदनवकन्दलैः । किंचित्क्षणान्तरे तेऽथ, नयनान्युदमीलयन् ॥ ३०५॥ ___ कृत्वाऽम्बु नलिनीपत्रे, रत्नमालापवित्रितम् । प्रत्येकं तेऽभिषिश्चन्ती, द्रौपदी ददृशुः पुरः ॥३०६॥ स्ववास पल्लवाग्रेण, वीजयन्ती मुहुर्मुहुः । सिञ्चन्तीं चाश्रुभिः कुन्तीं, ते वीक्षांचक्रिरेऽग्रतः॥ ३०७॥ बाष्पप्लावितपक्ष्मान्तै-नभश्चर-वनेचरैः । ते पश्यन्ति स्म रोदस्यौ, संकीर्णे स्वजनैरिव ॥ ३०८॥ निविष्टास्ते पटान्तेन, प्रमृष्टरजसोऽम्बया । प्रियामप्राक्षुराक्षेपात्, प्रत्याशप्रहितेक्षणाः ॥ ३०९ ॥ तवापहर्ता पापीयान् , स निस्त्रिंशशिरोमणिः । क्व ययौ ? यदिहायासीः, सुमनोमालभारिणी ॥ ३१ ॥ प्रक्षिप्तरत्नमालेन, किं नो नीरेण सिञ्चसि ।। वृत्तान्तमेनमस्माकं, द्रुतमावेदय प्रिये ! ॥३११ ॥ समक्षमेव सर्वेषा-माचख्यौ साऽथ भृभुजे । त्वय्यायाते पयः पातुं, तं नाद्राक्षं न तां चमूम् ।। ३१२॥ किंत्वेकाकिनमात्मान-मपश्यमटवीगतम् । व्यालानां शृण्वती नादा-नभूवं च भयातुरा ॥ ३१३ ॥ त्वमार्यपुत्र! कुत्रासि ?, रक्ष मामिति वादिनी । इतश्चेतश्च पर्याट-मटवीपदवीष्वहम् ।। ३१४ ॥ पञ्चषान् विशिखान् पाणी, दधद्धन्व च जर्जरम् । उपेत्य शबरः कश्चि-न्मामवादीद्दयान्वितः॥३१५॥ परिभ्रमसि शून्येषु, कथं कान्तारवर्त्मसु । भद्रे ! भद्रंकराकाराः,सन्तीह तव वल्लभाः ॥३१६॥ स युष्मान् दर्शयित्वा मे, कुन्तीं चामिहानयत् | अपश्याव मृतप्राया-नावां वः साश्रुलोचने । ३१७ ।। यावदावामती Join Education international For Personal Private Use Only Page #32 -------------------------------------------------------------------------- ________________ २२ पाण्डववरित्रम् ॥ पर्गः ९॥ कृत्याया उपद्रवः॥ ॥१७३॥ वार्ते, प्रवृत्ते परिदेवितुम् । आकर्णयावः सहसा, तावकिलकिलारवम् ॥ ३१८ ॥ ततो व्यातमुखप्रेङ्ख-दंष्ट्राङ्कुरभयंकराम् । पिङ्गाक्षी पिङ्गचिकुरां, गवलश्यामलाकृतिम् ॥११९॥ आलोकयाव फेत्कारैः, कर्णज्वरकरी भृशम् । कांचिचरितमायान्ती-मन्तरिक्षेण राक्षसीम् ॥३२०|| (युग्मम्) दूरादालोक्य तस्यास्त-माकारमतिभैरवम् । आवाभ्यामतिभीताभ्यां, सेयं कृत्येति निश्चितम् ॥३२१॥ विभाव्याथ तथोद्धान्ते, स पुलिन्दः पितेव नौ । अन्तीय स्वदेहेन, तस्थौ स्नेहार्द्रमानसः॥ ३२२ ।। साऽप्यागत्य मृतान् युष्मान्, वीक्ष्य वैलक्ष्यमागता । अभ्यर्णस्थामभापिष्ट, राक्षसी राक्षसेश्वरी ॥ ३२३ ॥ पिङ्गले पाण्डवानेता-स्मृतानेव निशुम्भितुम् । प्रहिताऽहमहो तेन, ब्राह्मणेन दुरात्मना ।। ३२४ ॥ एतेषां किं नु निश्छमा, मृत्युश्छद्मकृतोऽथवा ? । इत्यासन्नतरीभृय, सम्यग्जानीहि पिङ्गले! ।। ३२५ ॥ तामिमां स्वामिनीवाचं प्रमाणीकृत्य पिङ्गला । युष्मान् पर्यस्य पश्यन्ती, पुलिन्देन न्यगद्यत ॥३२६॥ त्वादृशां मृतकस्पर्शः, पिङ्गले ! नन्वमङ्गलम्। सरस्यमी विषं पीत्वा, मृता एव न संशयः ॥३२७॥ यद्यल्पमपि जीवेयु-रते ते चण्डि ! पाण्डवाः। विपक्षक्षयमाधातुं, प्रभवेयुस्ततो ध्रुवम् ॥ ३२८ ॥ विक्रामन्ति मृतेष्वेव, शृगालीसरमादयः । जीवत्स्वेव महेभेपु, सिंही संरभते पुनः ॥ ३२९ ।। गत्वा हन्तु तमेवासौ, तद्विप्रं विप्रतारकम् । दुष्प्रयुक्तः प्रयोक्तार-मभिचारो हि लुम्पति ॥ ३३० ।। पिङ्गलाव्यपदेशेन, तां गिरं शबरोदिताम् । निशम्य गगनेनैव, ययौ व्यावृत्य राक्षसी ।। ३३१ ॥ युष्माकमन्तिकेऽभ्येत्य, भृयोऽपि सममार्यया । विलापान् कुर्वती तांस्तां-स्तारतारमरोदिपम् ॥ ३३२ ।। स्मृत्वाऽथ १ गवलं-महिषशृङ्गम् । २ मारयितुम् । ३ सरमा-शुनी । ४ मन्त्रप्रयोगः । ॥१७३॥ JainEducation For Personal & Private Use Only sirelibrary ore Page #33 -------------------------------------------------------------------------- ________________ नागराजस्य, गिरं स्वं कर्णपङ्कजम् । वीक्ष्य चासंदिहानाह-मार्यां कुन्तीमवादिषम् ॥ ३३३ ॥ देवि ! कर्णावतंसाब्जमद्याप्येतद्विकस्वरम् । तन्नामी नियतं प्राणै-विमुच्यन्ते सुतास्तव ॥ ३३४ ॥ केवलं दधते दूरं, परीपाकमुपेयुषा । केनाप्यापद्विवर्तेन, ध्रुवं मूर्छालताममी ॥ ३३५ ।। तत्तस्यैव प्रतीकारः, कश्चिदन्तर्विचिन्त्यताम् । एवं वदन्ती मामेत्य, कृपालुः शबरोऽब्रवीत् ॥३३६॥ कृतं ते चिन्तया भद्रे, नृपकण्ठविलम्बिनीम् । रनमालां निधायान्तः, कान्तान् सिञ्च सरोऽम्भसा ॥३३७।। कृत्वा चेतसि तद्वाचं, निपिञ्चामि जलेन वः । युष्मचैतन्यलाभाच्च, फलितं मे मनोरथैः ॥ ३३८ ॥ निष्कारणोपकारी मे, स कुत्र शबरोऽधुना ? । इति कन्दलितानन्दः, पप्रच्छ नृपतिः प्रियाम् ॥३३९॥ कृती सांप्रतमत्रैव, सोऽभूदिति तयोदिते । दृशौ व्यापारयामास, सर्वास्वाशासु पार्थिवः ॥ ३४० ॥ स दूरे शबरस्ताव-न सरस्तन्न तं बटम् । तं भूनभश्चरं लोकं, न चाद्राक्षीनरेश्वरः ।। ३४१ ॥ तपस्यासु व्यवस्यन्त-मात्मानमुटजान्तिके । मुदितः सानुजन्मान-मालोकत स केवलम् ।। ३४२ ॥ पुरुषं च पुरः कंचित् , काश्चनद्युतिविग्रहम् । चलन्माणिक्यताटकं, सोऽपश्यदिव्यमृर्तिकम् ॥ ३४३ ॥ अथासौ विस्मयत्रस्य-दितिकर्तव्यताजडम् । जगाद मेदिनीनाथं, प्रसादविशदाननः ॥ ३४४ ॥ शृणु विश्वंभराधीश !, तदेकमनसा त्वया । योऽयमाराधितो धर्म-स्तस्येयं स्फूर्तिवर्णिका ।। ३४५ ॥ यतः सौधर्मवास्तव्यः, सुरो वासववल्लभः । अहं धर्मावतंसाख्यो, धुयों धार्मिकपालने ।। ३४६ ॥ ज्ञात्वाऽहमवधिज्ञाना-त्तपोनियमशालिनाम् । कृत्योपसर्गमुच्छेत्तुं, रभसादागतोऽस्मि वः ।।३४७॥ उत्पाद्य कृत्रिमा सेना-मेनां हृत्वा च वः प्रियाम् । अपूजयं कशाघात-मिषान्मन्दारदामभिः ॥३४८॥ | सरोऽपि च तदन्येषु, पीयुपप्रतिमोदकम् । युष्मास्त्रहं विपीचक्रे, पुलिन्दश्चाभवं ततः ॥३४९ ॥ सांप्रतं मुक्तभूयिष्ट. भवतामपि । Main Educati o nal For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ श्री पाण्डव चरित्रम् ॥ वर्गः ९ ॥ ॥१७४॥ 24 दुष्कृतम् । नि॑काचितेष्वपि तपः प्रभवत्येव कर्मसु ॥ ३५० ॥ इदानीमनुजानीहि पुनः स्वर्गमनाय माम् । ज्ञेयः सहायसंख्याया - महमप्यात्मनस्त्वया || ३५१ ॥ इत्युदीर्य गते देवे, ययौ सूर्योऽप्यदृश्यताम् । सतां कृतोपकारं तं हर्षादन्वीयिवानिव ।। ३५२ ॥ स्थापिते च नभःस्थाले, नक्षत्राक्षतसंभृते । आययौ किल तानिन्दु-दना वर्धयितुं निशा ॥ ३५३ ॥ मत्सरं कुरुराजस्य, क्रूरतां च द्विजन्मनः । तीक्ष्णत्वं चैव कृत्यायाः, सौजन्यं च दिवौकसः ॥ ३५४ ॥ मुदुश्चिन्तयतां नाना-भावचित्रेण चेतसा । सा तेषामतिचक्राम, क्षणेनैव निशीथिनी ॥ ३५५ ॥ युग्मम् ॥ अम्लानांस्तानिव द्रष्टुं, सप्तरात्रमुपोषितान् । पौरस्त्यादर्णवा चूर्ण मर्यमाऽथ विनिर्ययौ ।। ३५६ ॥ पारणाविधये तेषां, कुर्वन्नभ्यर्थनामिव । पाणिपादे सहस्रांशु-र्लगति स्म मुहुः करैः || ३५७ ॥ अथ वन्यैः फलैर्धान्यैः, शाकैश्च हृदयंगमैः । कृष्णा निष्पादयामास, नवां रसवतीं जवात् ॥ ३५८ ॥ स्वस्वासनोपविष्टानां जनन्या परिवेषिते । वस्तुजाते समस्तेऽपि, चिन्ता तेषामभूदियम् ।। ३५९ ।। कुतोऽपि समयेऽमुष्मिन् किंचित्पात्रं तपोमयम् । यद्युपैति तदा विद्मो, भाग्यानामनुकूलताम् ॥ ३६० ।। धन्यास्ते पुण्यकर्माण - स्तेषां चासन्नभव्यता । येषामसूदृशे काले, सत्पात्रमुपतिष्ठते ॥ ३६१ ॥ अवतारो मनुष्येषु तेषामेव फलेग्रहिः । सुक्षेत्र इव यैः पात्रे, न्यायात्तं वित्तमुप्यते ॥ ३६२॥ इति चिन्तापरेष्वेषु, सार्थे क्वचन तस्थुषः । सूरेः सुचरिताख्यस्य, मुनिः कोऽप्यतिसंयमी ॥ ३६३ ।। वपुष्मदिव चारित्रं, मूर्तं तप इवानघम् । एत्य तेषां पुरस्तस्थौ, Jain Educational ( १. काचितः शिक्ये स्थापित इति कोश: । उन्नत इत्यर्थः . ) नितरां संचितेषु - तीत्राध्यवसायेन बद्धेषु इत्यर्थः संगतः । ( २. ' शिष्य इति शेषः इति गद्यपाण्डवचरिताज्ज्ञायते । नाम चास्य मुनेर्धर्मयो (घोष इति च. ) For Personal & Private Use Only कृत्योपद्रवान्मुक्तिः।। ॥१७४॥ ainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ 25 मासक्षपणपारणे ॥ ३६४ ॥ ( युग्मम् ) तं तपोधनमालोक्य, लोकोत्तरगुणोदयम् । पुनः पल्लवितानन्दा - स्तेऽन्तः स्वान्तमचिन्तयन् ॥ ३६५ ॥ एषणीयमिदं वस्तु, पात्रमेतत्तपोमयम् । तदयं सुकृतप्राप्यः, कौमुदीन्दुसमागमः || ३६६ ॥ क्व कुरङ्गारिसंचार-घोरा कान्तारभूरियम् । पुण्यैरप्यतिदुर्लम्भः क्व चैष मुनिकुञ्जरः ? || ३६७ ॥ ततो रूक्षरटध्वाङ्गशमीमात्रतरौ मंरौ । अकस्मादयमस्माकं ध्रुवं कल्पद्रुसंगमः || ३६८ ॥ इत्युद्दामपरीणाम-शुद्धिनिर्घौतचेतसः । आदाय भाजनान्येते, मुनिमेत्य बभाषिरे ।। ३६९ ।। प्रभो ! सुप्रातरद्यैव, पुण्यैरद्यैव पुष्पितम् । निजैर्यत् पावितं पादै - स्त्वयेदमुटजाङ्गणम् || ३७० ॥ तदिमं शुद्धमाहारं गृहाणानुगृहाण नः । लभ्यतां दैवयोगेन, निर्धनैरपि सेवंधिः || ३७१ ।। द्रव्यादिशुद्धमाहारं, विज्ञायात्यन्तनिःस्पृहः । मुनिरप्याददे ताह-न विराध्यति संयमम् ।। ३७२ ।। • तदानीं ताडयामासु घुसदो दिवि दुन्दुभिम् । उद्यत्प्रमोदकल्लोला-वेलोत्क्षेपं च चक्रिरे || ३७३ || विहितार्थिजनाधारा, वसुधारा दिवोऽपतत्। पुष्पगन्धाम्बुवृष्टीच पेततुर्वासितक्षिती ।। ३७४ || अवादीदेवता काचित् प्रसन्ना तान्नभः स्थिता । दानस्यास्य प्रभावाद्वः समीपे संपदोऽखिलाः || ३७५ || विराटनगरे किं तु वर्षमेतत्रयोदशम् । नवाभ्यां वेपकर्मभ्यां प्रच्छन्नाः स्थातुमर्हथ ॥ ३७६ ॥ एवमावेद्य सा तेभ्यः, क्षणेनैव तिरोदधे । सुनिश्च स्वर्गिणञ्चैव ययुः सर्वे यथागतम् ।। ३७७ ।। पारणं पाण्डुतनया - स्तेनुः पुण्यमयं पुरा । पश्चादन्नमयं चक्रुः, शरीरस्थितिहेतवे ।। ३७८ || अर्थेनः प्रीणया मासु - स्ते तया वसुधारया । सतां च तोयदानां च सार्वजन्या हि संपदः ॥ ३७९ ॥ १ देशभूमौ । त्यनिधानम् । धनवृष्टिः । ४ सर्वजनहिताः । For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ श्रीपाण्डव चरित्रम् ॥ सर्गः १० ॥ ॥ १७५ ॥ 26 सौरभ्यसारघनसारकंणावदातै- लोकंपूणैर्मुनिपतेर्विमलैगुणौयैः । तत्रैव ते विदधतो वदनाधिवासं, द्वित्राण्यहानि मुदिता गमयांवभूवुः ॥ ३८० ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दुर्योधनमोचन -कृत्योपद्रवनिवर्तनवर्णनो नाम नवमः सर्गः । अथ दशमः सर्गः । अथ द्वैतवनात् पाण्डु–सूनवो देवतागिरा । प्रतस्थिरे गुप्ततमा, विराटनगरं प्रति ||१|| ते मातरं पुरस्कृत्य, मूर्ती नीति- . मिवाध्वनि । व्रजन्तोऽनुगता रेजुः साक्षालक्ष्म्येव कान्तया || २ || नगेन्द्र-नगर-ग्राम- निम्नगा - रामसंकुलाम् । भूयसीं भीमसंचारा-मतिक्रम्य क्रमान्महीम् || ३ || नीलदुद्यानकल्लोलि - सरःश्रेणिमनोरमे । ते विराटमहीभर्तुः, पुरीपरिसरे ययुः ॥ ४ ॥ (युग्मम्) रामणीयकमाराम - सरः पुष्करिणीगतम् । पश्यतां पाण्डुपुत्राणां तत्रोचैर्मुमुदे मनः ॥ ५ ॥ क्वचित् सरसि निनिंद्रनलिनीमालभारिणि । पयःपानादिना तेऽध्व- श्रमव्यपगमं व्यधुः || ६ || तत्तीरे सहकारस्य, नवपल्लवशालिनः । छायायामतिसान्द्रायां, तेऽनुज्येष्ठमुपाविशन् ॥ ७ ॥ १ कणः - सूक्ष्मः, अवदातः - शुद्धः । Jain Educational For Personal & Private Use Only पाण्डवानां विराट नगरं प्रति गमनम् ॥ ॥१७५॥ jainelibrary.org Page #37 -------------------------------------------------------------------------- ________________ 27 अथारातिपराभूति - स्मरणार्द्रीकृतेक्षणः । सदैन्यमवदद्वन्धून्, धर्मसूर्गद्दाक्षरम् ||८|| वत्साः ! साम्राज्यसौरभ्य संभो गसुभगोदयाः ! | युधिष्ठिरेण नीताः स्थ, ह हा ! धिकामिमां दशाम् ९ ॥ ९ ॥ वस्तव्यमस्ति तत्रापि वर्षमेतत्रयोदशम् । प्रच्छन्नैर्जन वन्मत्स्य - भर्तुः सेवापरायणैः ॥ १० ॥ ततो निसर्गविज्ञात- सर्वसेवाक्रमानपि । स्नेहाद्रवीमि वः किंचित्, सागरे घनवृष्टिवत् ॥ ११ ॥ परं मान्यत्वमाप्यापि, विश्वस्यात् क्षितिपेषु न । विधावैवधिकेभ्योऽपि जातु रुष्यन्ति दन्तिनः ॥ १२ ॥ कुर्वन्ननुलवणं वेषं श्रयन्नुचितमासनम् । अजल्पितोऽप्रजल्पंश्च राज्ञो भवति वल्लभः ।। १३ ।। नान्तःपुरपुरंधीभिर्न चान्तःपुरचारिभिः । न च द्वेष्यैर्महीशस्य, संगच्छेत विशारदः || १४ || यस्य कोपो महाबाधः, प्रसादश्च महाफलः । न तस्य मनसाऽपीच्छे - द्विप्रियं प्राज्ञसंमतः || १५ || असूयन्ति हि राजानो, जनायानृतवादिने । क्षणादप्यवमन्यन्ते, तथा पण्डितमानि - नम् ।। १६ ।। अम्लानो बलवान् शूर - श्छायेवानुगतः सदा । सत्यवादी मृदुर्दान्तः क्ष्मापतेः प्रियतां व्रजेत् ॥ १७ ॥ सर्व मनसि कृत्वैत- द्यः सम्यकर्म वेत्ति यत् । स तदेव पुरस्कृत्य श्रयतु क्षितिवल्लभम् ॥ १८ ॥ जयो जयन्तो विजयो, जयसेनो जयइलः | आतुरे क्वचिदाह्वान - नामानीति भवन्तु नः ॥ १९ ॥ इति ज्येष्ठानुशिष्टिं ता - मोमिति प्रतिपद्यते । विश्वधानुष्कधौरेयं, सव्यसाचिनमूचिरे ॥ २० ॥ विलोक्य सायुधानस्मान् लोकः पार्थ ! व्यथिष्यते । आयुधानि निधातुं तत्, क्वचिदेतानि सांप्रतम् || २१ | जगाद विजयो येय-मुपप्रेतवनं पुरः । निरूप्यते शमी जीर्णा, फणिफूत्कारिकोटरा ।। २२ ।। लूताजालकरालाया-मतुच्छच्छदसंपदि । निहितान्यायुधान्यस्यां कोऽप्यवेक्षिष्यते न हि ॥ २३ ॥ इत्युक्त्वा सर्व१ (विधा गजाशनम् । वैवधिको वणिक्.) पक्षे विधा- वेतनम् . वैवधिको - घृततैलान्नादिव्यापारी । For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ पीपाण्डवचरित्रम् ॥ सर्गः१०॥ ॥१७६॥ पाण्डवानां विराटनगरे वासः॥ तेजांसि, धारयन्तीव मूर्तताम् । आयुधानि न्यधात्तत्र, शमीशाखिनि फाल्गुनः ॥२४॥ मध्येऽद्रिकन्दरं तेऽथ, पञ्च पञ्चानना इव । विराटस्य विशांभर्तु-रन्तनगरमाविशन् ॥ २५ ॥ तिलकान् द्वादशाङ्गेषु, करे कुशपवित्रिकाम् । कलयन्नुपवीताङ्क-तनुधौतसितांशुकः ॥२६॥ गत्वा राजकुलं कश्चि-द्राह्मणस्त्वां दिदृक्षते । इत्यात्मानं तपःसूनु-त्रिणाऽज्ञापयन्नृपम् ॥ २७ ॥ युग्मम् । तथा विज्ञापितो वेत्रि-पुंगवेन विशांपतिः । तं सभामर्घदानादि-पुरःसरमवीविशत् ।। २८ ॥ विलोकयंस्तमायान्त-मिति चान्तरचिन्तयत् । किं स्वयं धर्म एवायं, महीतलमवातरत् ? ॥ २९ ॥ न हि ब्राह्मणमात्रस्य, क्वचिदृष्टेयमाकृतिः। समुद्ररसनामेप, महीं शासितुमर्हति ॥ ३०॥ अभिवाद्य | नमन्मौलि-स्तं वितीर्णाशिष पुरः। प्रीत्या परमया पीठे, विशामीशो न्यबीविशत् ।। ३१ ॥ जगाद च कुतो ब्रह्म-नजिह्मब्रह्म| वार्धिना । आगम्यते त्वया ? को वा, भवान् भुवनपावनः ? ।। ३२ ॥ अथावोचदजातारिः, कङ्को नाम द्विजोऽस्म्यहम् । भृमिभर्तुस्तपःसूनोः, प्रियमित्रं पुरोहितः ॥ ३३ ॥ अक्षश्च दीव्यतस्तस्य, सभास्तारोऽस्मि सर्वदा । मदन्यो हि न दक्षोऽभूदक्षद्यूतेऽस्य संसदि ॥ ३४ ॥ मयि ग्रामान्तरे याते, समानीय निजं पुरम् । कुरुभिः कैतवागार-हारितः सोऽखिलां महीम् ॥ ३५ ।। पाण्डवेयास्तदारभ्य, बभूवुर्वनवासिनः । राज्यप्रत्याशया तेषा-मनेषमियतीः समाः ॥ ३६ ।। मायावीति मया राजन् !, श्रितो दुर्योधनो न हि । पाण्डवानामिदानी तु, किंवदन्त्यपि न क्वचित् ॥३७॥ धर्म-न्याय-सदाचार-विवेक| विनयादिभिः । गुणेराकीर्णमेपोऽहं, तद्भवन्तमुपस्थितः ॥ ३८ ॥ अजल्पन्नृपतिः कङ्क!, निःशङ्कोत्रापि पूर्ववत । सुखेन तिष्ठ १ समुद्रः रसना-कटिमेखला यस्याः ताम् । २ सभासद् । ३ वर्षान् । ॥१७६॥ For Personal & Private Use Only Mainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ मत्पार्थे, क्वाऽऽप्यते त्वादृशः सुहृत् ॥३९॥ धन्यः स राजा कौन्तेयो, यस्य मित्रं भवादृशम् । सुलभा खलु राज्यश्री-दुर्लभं मित्रमद्भुतम् ॥ ४० ॥ इत्युदीर्य समभ्यर्च्य, काञ्चनै रचिताञ्जलिः। विराटभूपतिश्चक्रे, सभास्तारं युधिष्ठिरम् ।। ४१ ॥ ज्वलन्निव वपुर्लक्षम्या, ख दीं च धारयन् । करवालकरोऽत्युच्चैः, सानुमानिव जङ्गमः ॥ ४२ ॥ राजपाट्यामुपेताय, मध्येनगरमन्यदा । विराटभूभुजे तस्थौ, गुरुस्थामा मरुत्सुतः॥ ४३ ॥ (युग्मम् ) दूरादुर्वीपतिर्भामं, वीक्ष्य मांसलमं. | सलम् । मुदा नैदंयुगीनाङ्गं, वेत्रिणाऽऽह्वाययत् क्षणात् ॥४४॥ सोऽनुयुक्तस्ततो राज्ञा, स्वां कथामित्यचीकथत् । वल्लवः सूप कारोऽस्मि, भूपतेर्धर्मजन्मनः ॥ ४५ ॥ न केवलमलंकारः, पौरोगव्यकलैव मे । ममैव मल्लसंदोह-ज्येष्ठताऽप्यस्य भूभुजः | ॥४६॥ किं तु राज्यपरिभ्रंशात् , तस्य भ्राम्यन्नितस्ततः। राजन् ! कलाविशेषज्ञ-मिदानीं त्वामुपागमम् ।। ४७।। नृपोऽप्यूचे न सूदत्व-मस्यामुचितमाकृतौ । कुर्वीत को हि गन्धेभे, कक्षभाराधिरोपणम् ।। ४८॥ ऊर्जस्विनौ हि ते बाहू, पृथिवीरक्षणक्षमौ । तथाऽपीच्छसि यत् कर्तु, तदेव कुरु वल्लव! ॥४९॥ इत्याभाष्य नृपो भीम-मानन्द्य कनकोत्करैः। पौरोगंवानां सर्वेषा-मसूत्रयदधीश्वरम् ॥ ५० ॥ आमुच्य कश्चकं चित्र-मावध्य कबरी बराम् । कर्णयोः कुण्डले न्यस्य, नेत्रयोरञ्जनं वहन् ॥ ५१ ॥ निर्मायान्यदपि स्त्रैण-माकल्पं नृपवेश्मनि । विवेश विसयस्मेरै-लोकरालोकितोऽर्जुनः ।। ५२ ।। (युग्मम् । ) भृपतिर्बलभौ कुर्वन , केलिचंक्रमणक्रमम् । उदीक्ष्य मुदितो वेत्र-पाणिना तमजूहवत् ।। ५३ ।। ऊचे च भद्रे ! स्त्री चेत्त्वं, वक्षस्तल्लक्षणं न किम् ? । यदि १ खजं-भाषायां चमचा । २ पाकशालाध्यक्षत्वकला । ३ कक्ष:-तृणम् । ४ पाकशालाऽध्यक्षाणाम् । Jain Education Sitemalan For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ भीपाण्डव चरित्रम् || सर्गः १० ॥ ७ ॥ १७७॥ 30 वाऽसि पुमानेव, कुतः स्त्रीवेषधारिता ? ॥ ५४ ॥ आकृतिस्ते पुनः सेयं स्त्रीपुंसव्यतिवर्तिनी । इहागत्य च किं स्थानं, विहितं विरहातुरम् ? ।। ५५ ।। कपिकेतुरभाषिष्ट, नास्मि नारी न वा पुमान् । अहं वृहन्नटो नाम, किं तु पण्डोऽस्मि भूपते ! ॥ ५६ ॥ योषिद्वेषं वहन्नेव - मवन्यां विहराम्यहम् । नाट्याचार्यस्तपः सूनो -रभूवं राज्यभूपणम् ॥ ५७ ॥ तूर्यत्रयरहस्याना - महं वा खलु कोविदः । देवी विश्वत्रयाराध्या, सा वा वाचामधीश्वरी ॥ ५८ ॥ हेमस्तोमैस्ततस्तैस्तै-रभिनन्द्य बृहन्नटम् | भूमीन्दुरुत्तरां पुत्री - मध्यापयितुमार्पयत् ।। ५९ ।। ततस्तूर्यत्रयाभ्यास - हेतोः पुत्र्याः क्षितीश्वरः । उत्तरेण निजं वेश्म, नाट्यशालामचीकरत् ॥ ६० ॥ हरिदश्वरथाश्वाभ-मन्येद्युरवनीभुजः । हयं कारयतचित्रं, वाह्याल्यां चंक्रमक्रमम् ॥ ६१ ॥ मांसलांसस्थलो बद्ध - मौलिः प्रावारवाससा । निर्लोमाङ्घ्रिः कशापाणि-दृढं परिकरं वहन् || ६२ || नकुलः कुलशैलाभ - मूर्तिरागादृशोः पथि । वेण चाह्वयत् स्मेर - विस्मयस्तं महीपतिः ॥ ६३ ॥ (त्रिभिर्विशेषकम् ) सोऽभ्यधाद्भूभुजा पृष्टस्तपः सूनोर्महीभुजः । सर्वाश्वसाधनाधीश - स्तन्त्रिपालाभिधोऽस्म्यहम् || ६४ || अश्वानां लक्षणं वेद्मि वेद्मि सर्व चिकित्सितम् । देशं वेद्मि वयो वेद्मि वेद्मि वाहनिकाक्रमम् ।। ६५ ।। राजाऽब्रवीत् तव ज्ञान - माकुत्याऽपि निवेद्यते । आर्द्रता हि वदत्यम्भ - स्कुम्भस्य परिपूर्णताम् ॥ ६६ ॥ इत्युदीर्याश्वमारोप्य, परीक्ष्य किल तत्क्षणात् । नेतारं नकुलं चक्रे, निजाश्वीयस्य भूपतिः || ६७ ॥ परिधानपटार्धेन, बद्धकक्षं स्थवीयसीम् । विभ्राणं वैणवीं यष्टिं वृषस्कन्धं महाभुजम् ॥ ६८ ॥ गोत्रजेषु व्रजन्नूवभूतं भूपः परेद्यवि । सहदेवमुदैक्षिष्ट, व्रततीवद्धमूर्धजम् || ६९ || ( युग्मम् ) धरित्रीपतिरामन्त्रय, विस्मयेन तमभ्यधात् । For Personal & Private Use Only पाण्डवानां विराटनगरे वासः ॥ ॥ १७७॥ nelibrary.org Page #41 -------------------------------------------------------------------------- ________________ 31 भद्र ! कोऽसि ? कुतश्चासि, स्थानादागतवानिह ? ॥ ७० ॥ जगाद सहदेवोऽथ, पाण्डवेयस्य भूभुजः । गणशो गोकुलान्यासन्, प्रत्येकं लक्षसंख्यया ॥ ७१ ॥ स तेषां ग्रन्थिकं नाम, संख्याकारं न्ययुङ्क्त माम् । सर्वेषां बलवानां च राजनेतारमातनोत् ।। ७२ ।। गर्भाधाने गवां कालमुपायमपि वेदयहम् । शरीरलक्षण - व्याधि - चिकित्सासु तु का कथा ? ॥ ७३ ॥ इत्याकर्ण्य गिरं माद्य - प्रमोदविवशाशयः । सहदेवं महीदेवो, गोकुलाधिपतिं व्यधात् ।। ७४ ।। अथ वैदेशिकौचित्य-कल्पिताकल्पशालिनी । रूप-लावण्य - सौभाग्यै-विस्मारितरतिस्मया ।। ७५ ।। महादेव्याः सुदेष्णायाः, सद्माभ्यर्णे कदाचन । विहरन्ती भुजिष्याभि-देहशे द्रुपदात्मजा ॥ ७६ ॥ दृष्ट्वा सविस्मयास्ताच, सुदेष्णायै न्यवेदयन् । कुतूहलवती साऽपि तामेताभिरजूहवत् ॥ ७७ ॥ उपवेश्य परप्रीत्या, तां महत्यासने क्वचित् । नरेन्द्रपत्नी ताम्बूलदानपूर्वमभाषत ॥ ७८ ॥ शुभे तवायमाकारो, न क्ष्मावस्थानमर्हति । किं पुनः पादचारेण, विदेशगमनं क्वचित् ? ॥ ७९ ॥ ततः कथय काऽसि त्वं, पत्नी कस्यापि भूभुजः । कुतश्चेयमवस्था ते विषयान्तरदर्शनी १ ॥ ८० ॥ स्त्रपाथ पाण्डुराजस्य, स्मितपूर्वमभाषत । मालिनी नाम सैरंध्री, दास्यस्मि न नृपप्रिया ॥ ८१ ॥ मयि प्रमाणमत्युच्चे - द्रौपदी धृतपूर्विणी । मुकुन्दमहिषी दधे, सत्यभामाऽपि संमदम् ॥ ८२ ॥ प्रिया विराट भूभर्तुः पाञ्चालीं पुनरत्रवीत् । हन्ताहमपि सैरंधि ! ब्रूपे यत्तत्करोमि ते ॥ ८३ ॥ किं तु त्वां यदि वीक्षेत, कदाचित् क्षितिवासवः । प्रियामपि तदानीं मां, मनसा न हि संस्पृशेत् ॥ ८४ ॥ भूयोऽप्युवाच पाञ्चाली, कृतं ते शङ्कयाऽनया । प्रच्छन्नाः सन्ति यत् पञ्च गन्धर्वाः पतयो मम ॥ ८५ ॥ १ गोपानाम् । २ दासीभिः । ३ परगृहनिवासिनी कलावती स्त्री । ४ कृष्णपट्टराज्ञी । For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ श्री पाण्डव चरित्रम् ॥ सर्गः १० ॥ ॥१७८॥ 32 विरूपया विलोकेत, यः कश्चन दृशाऽपि माम् । नैव ते तस्य मृष्यन्ति, तत्क्षणादेव जीवितम् ॥ ८६ ॥ विद्यातिरोहितात्मानः, सर्वतः संचरन्ति ते । न च दन्तीव सिंहानां तेषां राजाऽपि किंचन ॥ ८७ ॥ ततोऽभ्यधत्त भूपाल - वल्लभा तहिं मालिनि ! । मम लक्ष्मीस्तवैवेयं, यथेच्छमुपभुज्यताम् ॥ ८८ ॥ इत्यालप्य दुकूलानि, काञ्चनाभरणानि च । परिधाप्यात्मनः पार्श्वे, सुदेष्णा तामतिष्ठिपत् ॥ ८९ ॥ मुखवासं वितन्वाना, कुर्बती पत्रवल्लरीः । धम्मिल्लं विविधैः पुष्पै-ग्रंथती ललिताः स्रजः ॥ ९० ॥ तैस्तैः सुगन्धिभिर्द्रव्यै-रङ्गरागं च पिंपती । नरेन्द्रपत्न्याः सैरंध्री, नीरन्ध्रां मुदमातनोत् ।। ९१ ।। ( युग्मम् ) तेऽपि कर्माणि कुर्वाणाः स्वानि स्वानि प्रतिक्षणम् । प्रीतिं ताण्डवयामासुः पाण्डवाः पृथिवीपतेः ।। ९२ । केनाप्यविदिताः शश्व गत्वा सर्वेऽपि ते निशि । कुन्त्याः पादानवन्दन्त, स्थापितायाः क्वचिद्गृहे ॥ ९३ ॥ अवाप्तैर्वेदानेषु भूपतेः पारितोषिकैः । प्रीत्या परया नित्य-मभ्यनन्दन् परस्परम् ॥ ९४ ॥ तेषां सर्वप्रकारेण तत्रान्योऽन्योपकारिणाम् । सेवादुःखमपि प्रायो, न मनस्तापमातनोत् ।। ९५ ।। इति संवसतां तेषां विराटनृपतेः पुरे । त्रयोदशस्य वर्षस्य, मासा एकादशात्यगुः ।। ९६ ।। अथ निध्याय सैरंध्रीं, कदाचिदपि कीचकः । सहोदरः सुदेष्णायाः, कंदर्पवशगोऽभवत् ॥ ९७ ॥ दध्यौ च किं रतिर्भूमौ, स्वर्गलोकादवातरत् ? । प्राणेशदेहदाहाय, तस्या वा केदृशं वपुः १ ॥ ९८ ॥ इमां रसायनैर्मन्ये, तरुणीभूय निर्ममे । रूपेऽस्मिन्न प्रगल्भेत, जराकम्प्रोऽन्यथा विधिः ॥ ९९ ॥ न चेदस्यास्तनुस्परौंः, प्रीणितं शिशिरात्मभिः । १ सहन्ते । (२ *' धम्मिल्लविधये पुष्पैर्ब्रनती ललिताः स्रजः । ' इति गद्यपाण्डवचरितधृतः पाठ उचितः । ३ ' कुर्वती इत्यपि तत्रैव पाठान्तरम् । ) ४ पराक्रमेषु । ५ युवा भूत्वा । * अयं पाठः प्रतित्रयेऽप्यस्ति । Jain Educatch fliational For Personal & Private Use Only पाण्डवानां विराटनगरे वासः ॥ ॥ १७८॥ (ainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ 33 पुरेतत्तदानीं मे, हविर्भूतं स्मरानले ॥ १०० ॥ ममात्मनो रसस्येव, तप्तस्य मदनाग्निना । जायेत यद्यवस्थान -मस्या धातोरिवाशया ॥ १०१ ॥ इति संचिन्त्य दीर्णाङ्गः, कीचकः स्मरसायकैः । प्रगल्भवदनां कांचि-हूतीं पीत्तदन्तिके ॥ १०२ || क्षणादभ्येत्य सा तस्याः पुरः कुंपणमभ्यधात् । पतिव्रताव्रतं जाने, भवत्या विश्वविश्रुतम् ॥ १०२ ॥ तत एवास्मि सैरंधि !, त्वदभ्यर्णमुपागता । जानासि कीचकं देव्याः, सुदेष्णायाः सहोदरम् ॥ १०४ ॥ तस्य प्रकाममस्वस्थं, वपुर कुतश्चन । न केनापि प्रकारेण, स्मेराक्षि ! स्वास्थ्यमनुते || १०५ ॥ यदि नाम भवत्पाणिस्पशैः शाम्यति तद्यथा । अनुभावः सतीनां हि सर्वदोषद्विपंतपः ॥ १०६ ॥ वेगात्तदेत्य कल्याणि !, निजस्पर्शसुधारसैः । प्रसीद रतये तस्य त्वादृश्यो हि कृपालवः ॥ १०७ ॥ इति श्रुत्वा वचस्तस्याः, कमनीयाक्षरं बहिः । व्यञ्जयतु दुराकूत-मन्तर्जज्वाल मालिनी ।। १०८ ।। कोपादूचे च रे दूति !, तावकं सविषान्नवत् । मुखे मधुरमादत्ते, शीलप्राणानिदं चचः ॥ १०९ ॥ मृत्यवे कीचको नूनं मत्पाणिस्पर्शमिच्छति । सिंहीकरावमर्शेन, गोमायुः किमु जीवति ? ॥ ११० ॥ यदि स्वरूपमप्येत-जानीयुः पतयो मम । तदा न ते न तस्यापि, जीवितव्यकथा क्वचित् ॥ १११ ॥ इत्याक्रुश्य भृशं दूती, मालि न्या गलैहस्तिता । गत्वा म्लानमुखी सर्वं, कीचकस्य न्यवेदयत् ॥ ११२ ॥ उपायैर्विविधैरन्यैरपि दानादिभिर्यदा । प्रयुक्तैरहते रन्तुं पाञ्चाली न कथंचन ॥ ११३ ॥ तदाऽन्येद्युर्बलाद्वाहौ रहः क्वचन कीचकः । करेण धारयामास, तां मृणालीमिव द्विपः ॥ ११४ ॥ तत्करस्पर्शमासाद्य, ज्वलदङ्गारसोदरम् । तदैव ताम्रतां भेजे, दारुवन्मालिनीमुखम् ॥ ११५ ॥ १ मन्दं दीनं वा । २ निष्कासिता । For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ 34 भीपाण्डव चरित्रम् पर्गः१०॥ पाण्डवानां विराटनगरे वासः॥ ॥१७९॥ तस्यावधीर्य सैरंध्री, चाटूक्तिं विपवृष्टिवत् । हठादाकृष्य दोल्लि-माक्रोशमुखरा ययौ ।। ११६ ॥ विलक्षमनसा तेन, कीच- केन दुरात्मना । गच्छन्ती सा पदा पृष्ठे, ततः कोपादहन्यत ॥ ११७ ॥ दीनवक्त्रा भुवि न्यस्त-दृष्टिरमाविलेक्षणा । संसद्युपेत्य भूभर्तु-रिति चक्रन्द सा भृशम् ॥११८|| राजन्नन्यायदुर्वार-पावकप्रावृडम्बुदः (द)। त्वमेव भुवनेऽमुष्मिन् , सर्वदुर्वृत्तशासिता ॥ ११९ ॥ पूत्करोमि पुरः कस्य ?, बभूव शरणाद्भयम् । धराधीश ! यदन्यायं, त्वदीया एव कुर्वते ॥ १२० ॥ स्वप्रतिज्ञातनिर्वाह-कोविदाः सत्यवादिनः। परोपकारकधना, भुवि प्रच्छन्नचारिणः ॥ १२१॥ ऊर्जस्वलभुजौर्जित्या, धर्मधामान्यमर्पणाः। गन्धर्वाः पतयो यस्याः, पञ्च पञ्चाननोपमाः ॥१२२ ॥ व्यलीकरहितां तां मा-मनाथामिव दुर्मदः । पतिव्रतां पदा पृष्ठे, पापीयान् कीचकोऽवधीत् ।। १२३ ।। (त्रिभिविशेषकम् ।) नियतं तेऽपि कुत्रापि, न सन्त्येव मम प्रियाः। भवेयुश्चेन्निहन्येत, स्पृशन्नेवैप मां पदा ।। १२४ ॥ । भृकुटीभङ्गभीमास्यो, दृशा धर्मात्मजन्मना । मारुतिस्तं क्रुधा हन्तु-मुत्थास्यन् विनिवारितः ॥ १२५॥ ततो ज्ञातेयदाक्षिण्यात् , किंकर्तव्यत्वमोहिते । किंचिदप्रतिपेदाने, राज्ञि तूष्णीकताजुपि ॥ १२६ ।। असंस्तुत इवोत्थाय, मध्येसंसयुधिष्ठिरः। औदासीन्यजुपा वाचा, सैरंध्रीमित्यभापत ! १२७ ।। युग्मम् ।। तादृशास्तव चेत् सन्ति, प्रिया वदसि याहशान् । ते न नाम सहिष्यन्ते, त्वां प्रत्यविनयं द्विपः ॥ १२८ : तद्गच्छ गच्छ सैरंधि!, स्वस्थानं किं नु रोदिपि ?। विद्धि कीचकमन्याय-दावपावककीचकम् ॥ १२९ ॥ उदासीनवदित्युक्ता, द्रौपदी धर्मसूनुना । संवृत्य शोकसंरम्भ-मन्तःपुर १ अश्रुव्याप्तनेत्रा । २ 'दुर्दावपाव' प्रतिद्वय । ३ वैष' इति प्रतित्रयपाठो न सम्यक् । ४ कीचको-वंशः । ॥१७९॥ Bain Educ a tional For Personal & Private Use Only inelibrary.org Page #45 -------------------------------------------------------------------------- ________________ मगात पुनः ॥ १३०॥ कीचकस्यानये तस्मि-निर्माय गजमीलिकाम् । पृथिवीपतिरास्थाना-दुत्थायाभ्यन्तरं ययौ ॥१३१॥ तस्यामेव निशीथिन्या-मविज्ञाताऽथ केनचित । जगाम द्रौपदी मन्द-पादपातं महानसे ।। १३२॥ चरणाङ्गुष्ठमानम्य, याज्ञसेनी शनैः शनैः । तत्र जागरयामास, सुखसुप्तं वृकोदरस् ।।१३३: सोऽब्रवीत् प्रेयसी देवि!, किमणि विमुञ्चसि। दीर्घदीर्घाश्च निश्वासान् , भापसे चातिगद्गदम् ॥ १३४ ॥ साऽप्यूचे पृच्छसि स्वामिन् ! किं नामासंविदानवत् ? । किं न हन्त त्वमद्राक्षीः, कीचकाविनयं मयि ? ।। १३५ ।। भवन्तोऽद्यापि जीवन्त-मात्मानं मन्यते किमु ? । प्रेयसी पश्यतां येषामपरैः परिभृयते ॥१३६॥ शौर्य सत्वमहंकार-श्वण्डिमा भुजदण्डयोः । जगाम सर्वमप्येत-न्मन्ये लक्ष्म्या सहैव वः ॥१३७॥ पक्षिणोऽपि प्रियां वीक्ष्य, संपन्नान्यपराभवाम् । न ह्यलंभूष्णवः सोढुं, किं पुनर्मानशालिनः ? ॥ १३८ ॥ इत्यादिभिः प्रियावाक्य-भत्सितो मरुतः सुतः । ज्वलन्नपत्रपानम्र-मौलिनींचैरवोचत ।। १३९ । कथं दुरात्मनो देवि !, तस्यैतावदहं सहे ? । भ्रवः संज्ञा तदाऽय॑स्य, प्रत्यूहाय न चेद्भवेत् ॥ १४० ॥ प्रातस्तु यदि कीनाश-दासतां लम्भये न तम् । कदापि गणये| देवि!, मा म तत्पुरुपेषु माम् ।। १४१ ।। परं कामातुरः स त्वां, प्रातर्भूयोऽपि योक्ष्यते । नारीपु सिद्धये काम-मलक्ष्यं हि कामिनाम् ॥ १४२ ॥ स च त्वयाऽभियुञ्जानो, माननीयो मनस्विनि !| निहन्तुमनसा मीन-मामिपं हि निधीयते ॥१४३॥ ततः किरीटिनो नाट्य-शालायां शीलशालिनि ! । गृह्णीयास्तेन संकेतं, निशीथसमये निशि ॥ १४४ ॥ त्वदीयेनैव वेषेण, तत्राहं पुरतो गतः । तज्जीवितं हरिष्यामि, निविडालिङ्गनच्छलात् ।। १४५ ॥ इत्यालोच्य रहः कान्तां, विससर्ज वृकोदरः। १ अज्ञातवत् । २ 'देवी' इति पाठश्चेन् साधु । ३ लज्जाराहित्यम् । For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ 36 पीपाण्डवचरित्रम् ॥ सर्गः१०॥ ॥१८॥ पाण्डवानां विराटनगरे वासः॥ निययौ निभृतन्यस्त-पदं साऽपि महानसात् ॥ १४६॥ | अप्सरोजित्वराकल्प-शिल्पेनाधिकशालिनी । आकृषन्ती विशेषेण, कामिनीनामपीक्षणे ।। १४७।। द्रावयन्ती मनः काम, कृष्णा लीलावलोकितैः । कीचकाय प्रगे तस्थे, राजवेश्मप्रवेशने ॥ १४८ ॥ (युग्मम् ।) तां प्रेक्ष्य पदमप्येकं, जातस्तम्भः | स नाचलत् । तत्पृष्ठचरणाघात-पातकेनेव यत्रितः ।। १४९ ॥ स्वेदोदबिन्दुसंदोहै-स्तस्य दन्तुरितं वपुः । द्रौपदीस्पर्शपापेन, जातस्फोटमिवाभवत् ॥ १५० ॥ तद्वपुर्बद्धरोमाञ्चं, नरकंक्रोडभाविभिः। सर्व विद्धमिहैवाभृ-दयःसूचीचयरिव ॥ १५१ ।। कृष्णाऽपि तं तथैक्षिष्ट, स्निग्धस्निग्धैरिवेक्षणैः। स प्रकामं यथा मेने, तामात्मन्यनुरागिणीम् ॥ १५२ ॥ शनैः शनैः समभ्येत्य, दीनैर्दीनैर्वचःक्रमैः । सोऽथ तामर्थयांचक्रे, तद्विरं साऽप्यमन्यत ॥ १५३ ।। तमभ्यधत्त सैरंध्री, निशीथे नाट्यवेश्मनि । स्थास्याम्यहमुपागम्य, तत्रागच्छेद्भवानपि ।। १५४ !! इति संकेतमादाय, द्रौपद्यन्तःपुरं ययौ । कीचकोऽप्युल्लसत्प्रीतिरन्तिकं नृपतेरगात् ॥ १५५ ॥ देवताराधनस्तैस्तैः, कीचकस्याभिलष्यतः । प्रियः सुहृदिवागच्छत् , कथंचिदिवसात्ययः ॥ १५६ ॥ भाविनीमापदं पश्यन् , सुदेष्णासोदरस्य ताम् । शङ्के पङ्कजिनीनाथ-स्तदुःखादस्तमाययौ ॥ १५७ ॥ यथा यथाऽतिपीवानो, बभूवुस्तिमिरोर्मयः। पीवतामाप हपोऽपि, कीचकस्य तथा तथा ॥ १५८ ॥ अथ बिभ्रत्यहंकार-मन्धकारे वृकोदरः। निर्माय मालिनीवेष-मविशन्नाट्यवेश्मनि ॥ १५९ ।। कीचकोऽपि तमस्काण्ड-ताण्डवाडम्बरोल्वणे । वासयन्नङ्गसौरभ्य-दिशस्तस्मि १ आकल्पः-नेपथ्यम् । २ नरकमध्ये भाविभिः । ३ अतिपुष्टाः । ४ रोल्वणः' प्रत्यन्तर । ॥१८॥ Jain Educ a tional For Personal & Private Use Only 14ainelibrary.ore Page #47 -------------------------------------------------------------------------- ________________ 37 अपागमत् ॥ १६० ।। स नखाघातसंकेतं, द्वारि तिष्ठनसूत्रयत् । भीमोऽप्यन्तः स्थितस्तूर्ण, हुंकारमकरोच्छनैः ।। १६१ ॥ प्रविश्य नृपतेः श्याल-स्तरङ्गितमनोभवः । जगाद मुदितो भीम, सैरंधीवेषधारिणम् ॥ १६२ ॥ एह्येहि देवि ! सैरंधि!, दोमृणालैहिमोपमैः । अङ्गं निर्वापयालिङ्गय, मन्मथज्वलितं मम ॥ १६३ ॥ इत्यालपन्तमायान्तं, तमभ्येत्य धृकोदरः। सप्रेमेव तथाऽऽलिङ्ग-द्यथा सोऽगात् परासुताम् ॥ १६४ ॥ नाटयौकसो बहिस्तस्मा-मारुतिः कीचकं भुवि । मांसपिण्डीभवद्देहं, गवाक्षेण ततोऽक्षिपत् ॥ १६५ ॥ मरुत्सुतः कृतात्मीय-वैरनिर्यातनस्ततः । मेदुरानन्दमागत्य, स्व पति स्म | महानसे ॥ १६६ ॥ तथाभूतं च लोकेभ्यः, प्रातर्विज्ञाय कीचकम् । शतं शोकोमिविवशा-स्तस्याधावन्त बान्धवाः ॥ १६७ ॥ तं तथा- IN विधमालोक्य, महीतलविलोठिनम् । ते सर्वे तारपूत्कार-मरुदन शोकविक्लवाः ॥ १६८ ॥ तेषां नेत्रतडागेषु, स्वान्धोवंधकारिणि । अमर्षग्रीष्मधर्मांशु-रश्रुवारीण्यशोषयत् ॥ १६९॥ यदा विलोकयन्तोऽपि, भ्रातु नासिषुषिम् । तदा सर्वेऽपि संभ्य, ते पर्यालोचयन्मिथः॥ १७ ॥ पूर्वमप्यस्य जानीमो, मालिन्यामनुरागिताम् । भ्रातुर्नः सैव तन्नन-मभन्मृत्युहेतवे ॥ १७१ ॥ तदीयदयितैरेव, बन्धु! नियतं हतः । कथंचिनोपलभ्यन्ते, ते च प्रच्छन्नचारिणः ॥ १७२ ॥ तदेतामेव सैरंध्री, सहानेन स्वबन्धुना । चितावैश्वानरे क्षिप्त्वा, क्रोधं विध्यापयामहे ॥ १७३॥ __इत्यालोच्य चितावतो, निजेन सह बन्धुना । प्रक्षेप्तुमनसोऽभ्येत्य, मालिनीमाकृषन् भुजे ॥ १७४ । बलादाकृष्यमाणा तै-रिति पूत्कुरुते स्म सा । जयो जयन्तो विजयो, जयसेनो जयदलः ॥ १७५ ॥ यूयं चेत् कापि वर्नध्चे, तन्मां HT अमर्षग्रीष्मधर्मांशु-रश्रुवारण मप्यस्य जानीमो, मालिन्यात, तेच प्रच्छन्मचारिण Jain Educati onal For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ श्री पाण्डववरित्रम् ॥ सर्गः १० ॥ ॥१८१ ॥ 38 रक्षत रक्षत । एतैश्चितानले क्षेप्तुं नीयमानां दुरात्मभिः || १७६ ॥ इत्यस्याः कृपणां वाणी - माकर्ण्य पवनात्मजः । क्रोधाद्दूरोच्छलत्फाल, धावति स्म महानसात् ॥ १७७॥ सोऽब्रवीत्तान् किमेतां भो !, बलादाक्रपथ स्त्रियम् । अस्याः कुत्रापि किं नाम, कश्चिदस्त्येव न प्रभुः १ ॥ १७८ ॥ तेऽप्यूचुर्वल्लवैतस्य मृत्यवे सोदरस्य नः । इयमेवाभवत् कोsपि, हन्ता तु ज्ञायते न हि || १७९ ।। यं निहत्य बलाद्वैर - मात्मनः शमयामहे । चितामध्ये निधास्याम - स्तदिमामेव पुंश्चलीम् ॥ १८० ॥ भीमभ्यधाद्यधादेव-मन्यायं वः सहोदरः । रिरंसुः परवामाक्षीं, तत्फलं चाप्यवाप्तवान् ॥ १८९ ॥ किं नामाविभ्यतो यूयं, स्त्रीहत्यापातकादपि ? | द्वैतीयीकं कुरुध्वेऽमुं (दो), लप्स्यध्येऽस्य न किं फलम् ? ।। १८२ ॥ ज्ञातेययंत्रितो बचे नृपोऽन्यायं सहिष्यते । नोदेष्यति शिरःशूलं, किमन्यस्यापि कस्यचित् ? ।। १८३ ॥ तेऽथाभ्यधुः क्रुधा शक्ति - यस्यास्ति भुजदण्डयोः । इमामवतु सोऽस्माभिः, क्षिप्यमाणां चितानले ॥ १८४ ॥ ततस्तान्निकटं भीमः, कमप्युत्पाट्य शाखिनम् । कीचकस्यावधीद्रन्धूञ्, शतमप्येकहेलया ॥ १८५ ॥ बल्लवेन हताः पेतुः सुदेष्णान्धवो भुवि । जघ्निरे साधु दुर्वृत्ता, इत्युदस्थात्तु लोकवाक् ॥ १८६ ॥ स्वस्थानं मालिनीं प्रेष्य, हतारातिमतङ्गजः । गुहामित्र हरिभमो, ययौ निर्भर्महानसम् ।। १८७ ।। ततो बन्धुबधक्रोध-स्फुरदोष्ठभयंकरा । सुदेष्णा भूपमभ्येत्य भावे साश्रुलोचना || १८८ || आर्यपुत्र ! तवायं मे, प्रसादोऽपि विडम्बना । हन्यन्ते बान्धवा यस्याः पश्य कर्मकरैरपि ॥ १८९ ।। तदेकः कीचकाराति-स्तावन्न ज्ञायते क्वचित् । बल्लवस्त्वयमस्त्येव, पापस्तद्वन्धुघातकः ॥ १९० ॥ सैन्यैः समस्तैरप्यद्य, न चेदेनं हनिष्यसि । नूनमात्मानमुद्रध्य, ततस्त्यक्ष्यामि जीवितम् ॥ १९१ ।। राजाऽथ सान्त्वयन् वाक्यैः कोमलैः कोमलैः प्रियाम् । पाणिनोदणी नेत्रे, Jain Educational For Personal & Private Use Only 77 पाण्डवानां विराटनगरे वासः ॥ ॥ १८१ ॥ jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ 35 पुंसयन्निदमभ्यधात् ।। १९२ ॥ देवि ! दुर्नयमप्युच्चै-स्त्वद्दाक्षिण्यादहं सहे । बन्धूनां ते न खल्वन्ये, सहन्ते भुजशालिनः! ॥ १९३ ।। षे तथाऽपि यत्किंचि-तन्मृगाक्षि! करोम्यहम् । वल्लवोऽयं परं सर्व, सैन्यं हन्यात् खलीकृतः ।।१९४।। तस्यान्यस्तु वधोपायः, संप्रत्यस्त्येव भामिनि । बुद्ध्यैव हि निहन्यन्ते, दुर्जयाः परिपन्थिनः ॥ १९५॥ आगतो धार्तराष्ट्रस्य, राज्ञो मल्लमतल्लिका । वृषकर्परनामास्ति, पुरेऽस्मिन् हस्तिनापुरात् ॥ १९६ ॥ जितानेकाहबः सर्वान् , स च मल्लानधिक्षिपन् । नाखर्वभुजगण, वल्लवेन सहिष्यते ॥ १९७ ।। ततः शश्वत्कृताभ्यासः, कदाचिदकृतश्रमम् । स एवामुं दुरात्मानं, निहनिष्यति वल्लवम् ॥ १९८ ।। इति पृथ्वीपतिः प्रेम्णा, मृदुभिदुभिः पदैः । सान्त्वयित्वा शनैः प्रेषी-दन्तरन्तःपुरं प्रियाम् ॥ १९९॥ मल्लवर्गतिरस्कार-कारिणं वृषकर्परम् । वल्लवोऽन्येधुराबास्त, नियोद्धं नृपतेः पुरः ॥२००॥ ततोऽक्षवाटमृक्षेश-बलक्षसिकताचितम् । भूपतिः कारयांचक्रे, तन्नियुद्धकुतूहली ॥ २०१॥ इमं च परितो मश्चान् , सुरेन्द्रसदनोपमान् । धराधीशोऽधिरोहाय, राजन्यानामकारयत् ॥ २०२ ॥ दिव्येऽन्यस्मिस्ततो मञ्चे, रत्नमण्डपिकातले । मणिसिंहासनेऽभ्येत्य, भूमीपतिरुपाविशत् ॥ २०३ ॥ ततो निदेशमासाद्य, विराटवसुधाभुजः । सर्वेऽप्यारुरुहुर्मश्चान् , सामन्ताः सपरिच्छदाः ॥ २०४ ॥ यद्यप्यरिजयं भीमे, न ते संशेरते क्वचित् । आययुस्तदपि त्रस्त-मनसो धर्मजादयः॥२०५॥ स्थेयांसौ बिभ्रतावंसौ, कस्तूरी १ प्रोञ्छयन् । २ श्रेष्ठमल्लः । ३ मल्लयुद्धस्थानम् । ४ ऋभेशश्चन्द्रः, तद्वत् वलक्षा-उज्वला: सिकताः, ताभिः चितं-व्या - तम् । ५ संशयं चक्रुः । ६ अतिस्थिरौ । Jain Education Intematonal For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ पाण्डवानां विराटनगरे वासः।। 40 श्रीपाण्डव- स्तबकाङ्कितौ। चन्दनालिप्तसर्वाङ्गी, चण्डचण्डातकांशुकौ ॥२०६॥ सह्यविन्ध्याविवाध्यक्षौ, मल्लश्रेणिशिरोमणी । तौ ततोऽविशतां परित्रम् ॥ रङ्ग, वृषकर्पर-वल्लवी ॥२०७॥ (युग्मम्) असौ कृतश्रमो मल्लो, वल्लवस्त्वकृतश्रमः। नियुद्धमनयोर्युक्त, नादधे वसुधाधिपः सर्गः१०॥।॥ २०८ ॥ परं श्यालारिरस्यायं, हन्तव्योऽस्ति यथा तथा । निनिन्द मेदिनीनाथ-मिति सर्वस्तदा जनः ॥ २०९॥ (युग्मम् ) कन्दरादारिणोऽद्रीणां, भुजास्फोटरवास्तयोः । तदा चक्रुर्जगत् सर्व, विद्राणश्रवणेन्द्रियम् ।। २१० ॥ कम्पयन्तौ ॥१८२॥ भुवं पादै-र्ददानौ तलहस्तकान् । ततस्तौ विविधैर्भङ्ग-द्धमुष्टी प्रसर्पतुः ॥२११॥ आश्वेव हन्तुमीशोऽपि, वल्लवो वृषकर्परम् । नेत्रोत्सवाय लोकानां, कंचित् कालं व्यलम्बत ॥ २१२ ।। अभूतां शतशस्तत्र, तयोर्जयपराजयौ । विन्ध्यधात्रीधराटव्यां, मत्तमातङ्गयोरिव ॥ २१३ ।। वल्लवेनाथ कस्मिंश्चि-दानीय निजबन्धने । प्राणप्रयाणदीनास्यो, बभळे वृषकर्परः॥२१४ ॥ वल्लवस्य जये हृष्य-लोककोलाहलो महान् । उदस्थादवनीभर्तुः, सहैव पुलकाङ्कुरैः ॥ २१५ ॥ सहायो विधुरे देवि !, नेदृशः कापि लभ्यते । प्रसीदास्मिंस्तदित्येवं, भूपः कान्तामसान्त्वयत् ।। २१६ ॥ हतं पौरोगवेणाथ, विराटस्य महीशितुः । वृषकर्परमाकर्ण्य, चरेभ्यो धृतराष्ट्रभूः ॥२१७॥ कर्ण-दुःशासनद्रोण-गाङ्गेय-सुबलात्मजान् । प्रद्विष्टमतिरेकत्र, मीलयित्वेत्यमत्रयत् ॥ २१८ ॥ (युग्मम् ) कृत्योपायः पुरा चक्रे, हन्तुं यः पाण्डुनन्दनान् । सोऽयं सुरोचनस्यैव, प्रत्युत प्राभवत् क्षणात् ॥ २१९ ।। छन्नं च वसतः कापि, समामेतां त्रयोदशीम् । पाण्डवान् संप्रति ज्ञातुं, प्राहेषं वृषकर्परम् ॥ २२०॥ शतकोटिकठोराङ्ग, सर्वस्मिन्नवनीतले । विना भीममलं १ चण्डातकं-वस्त्रविशेषः । २ कष्टे । ३ वर्षम् । ॥१८२॥ Main Educati o nal For Personal & Private Use Only nelibrary.org Page #51 -------------------------------------------------------------------------- ________________ सफलो भवेत् ॥ २२७॥ बाव-धनग्रहे । भजेयुः प्रकटीभावः ॥ अन्यस्यां तु कृते तस्मि- भूष्णु-र्जेतुमेनं न कश्चन ॥ २२१ ॥ कुत्रापि यदि गुप्तोऽपि, भवेदनिलनन्दनः । नूनं तन्न सहेतास्य, भुजाहंकारडिण्डिमम् ।। २२२ ॥ युध्यमानोऽमुना भीम-श्चेनिहन्येत तन्मम । हतः स्यादहितो हन्यात् , स वाऽमुं विदितो भवेत् ।। २२३ ॥ इत्याकूतवता मल्ल-ग्रामणीः प्रहितो मया । स मेदिनी क्रमात् क्रामन् , विराटनगरं ययौ ॥२२४॥ तस्मिंश्च तस्य भूभर्तुः, सूपकृदुषकर्परम् । जघानेति श्रुतिर्जाने, तन्नूनं स वृकोदरः ॥ २२५ ॥ स यत्रास्ति ध्रुवं भाव्यं, तत्रान्यैरपि पाण्डवैः।। राजयक्ष्मा हि न श्वास-कास-श्लेष्मादिभिर्विना ॥ २२६ ॥ परं ते चेदभिव्यक्ति-मानीयन्ते कथंचन । तत्तानुच्छेत्तुमुत्सेको, मदीयः सफलो भवेत् ॥ २२७ ॥ विराटपुरसंरोध-प्रष्टैरौपयिकैरपि । न ते व्यक्तिमुपेष्यन्ति, तैरमीषां हि का. व्यथा ? ॥ २२८ ॥ किं तूभयोर्दिशोस्तत्र, कृते जीव-धनग्रहे । भजेयुः प्रकटीभावं, ते दयामयचेतसः ।। २२९ ।। अस्माभिस्तद्हे पूर्वमेकस्यां विहिते दिशि । धाविष्यते धराधीशः, स्वसैन्यैरखिलैरपि ॥ २३० ॥ अन्यस्यां तु कृते तस्मि-शून्यतां नगरे गते । निर्यास्यन्ति स्थिताः पश्चात् , पाण्डवा एव केवलम् ॥ २३१ ॥ तदेवं पाण्डवेयेषु, गतेषु स्फुटतां भृशम् । संरैप्स्येऽहं तदुच्छेद-हेतवे पृतनोर्मिभिः ॥ २३२ ॥ इत्यालोच्य बलैः कैश्चित् , सारैर्दन्तुरयन् दिशः । विराटपुरमभ्येतुं, प्रतस्थे धृतराष्ट्रभूः ॥ २३३ ।। तदश्वीयखुरोत्खात-रजःस्थगितमण्डलः । तस्यान्यायमिवाद्रष्टुं, रविरागाददृश्यताम् ॥ २३४ ॥ मूर्तिमद्भिरिवाधर्म-स्तस्याश्वबलपांसुभिः । पतद्भिरखिलाः शोष-मनीयन्त समुद्रगाः ॥ २३५ ॥ कुरुगोत्रप्रदीपस्य, सांप्रेतं ते न दस्युता । इत्याख्यातुमिवैतस्य, मारुतोऽभिमुख ववौ ॥ २३६ ॥ युक्तं न तव कमैतत् , कर्मसाक्षिणि पश्यति । इत्याख्या १ शत्रुः । २ गर्वः । ३ यतिष्ये । ४ नद्यः । ५ योग्या । शम् । सरप्स्येऽहं । Main Education teman na For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ 42 पाण्डव चरित्रम् ॥ सर्गः१०॥ ॥१८॥ विराटोपरि धार्तराष्ट्रस्य गमनम्॥ न्त्य इव शिवाः, सूर्यस्याधो ववासिरे ।। २३७॥ अथाविदित एवायं, प्रयाणैरविलम्बितैः । विराटनगराभ्यास-माससाद सुयोधनः ।। २३८ ॥ ततोऽभ्यर्णे तमायातं, | द्रोण-कर्णादिभिः सह । भीत्या चराः स्खलद्वाचो, विराटस्याचचक्षिरे ॥२३९।। ततः स्वसैन्यसंभार-भारभङ्गुरितक्षितिः। गान्धारेयमभि क्षोणि-पतिर्यावत् प्रतिष्ठते ।। २४० ॥ तावद्वणितनिःशेप-वाणो बाणपङ्गिभिः । आगत्य मन्दिरद्वारि, पूत्कुर्वन्ति स्म वल्लवाः ।। २४१ ।। भूरिभिर्बलसंभारै-रागत्य प्रणिहत्य नः। कुरुभूपालगृह्यण, नरेन्द्रण सुशर्मणा ।। २४२॥ दक्षिणस्या दिशः सर्वे, नीयन्ते सुरभीगणाः । क्षात्रं धर्म पुरस्कृत्य, ततो धावत धावत ॥२४३ ।। युग्मम् ।। इत्युपश्रि(श्रु) त्य, गोपानां, गिरः करुणपीवराः। भूपतिर्गोगणत्राण-मैच्छत् प्राणैरपि क्षणात् ॥ २४४ ।। गोमुनित्राह्मणभ्रण-खैणत्राणे हि साधवः । प्राणानपि तृणीयन्ति, यशो हि किल तत्प्रियम् ।। २४५ ॥ संग्रामरसवाचाल-बलैस्तुमुलयन् दिशः । ततः सर्वाभिसारेण, प्रतस्थे पृथिवीपतिः ॥ २४६ ।। रणकौतूहली तत्र, कृतगाण्डीवताण्डवः। विमुक्तवनितावेषः, सेप द्राग्भविता स्फुटः॥२४७॥ इत्यालोच्य व्यवस्थाप्य, कथंचन किरीटिनम् । विराटेन समं सर्वे, पाण्डवेयाः प्रतस्थिरे ॥२४८॥ युग्मम् ।। आयुधानि समानीय, सहदेवः शमीतरोः । यथात्मीयसमग्राणा-मग्रजानां तदार्पयत् ॥२४९॥ विराटभूभुजो वाजि-सैन्यैर्धावद्भिरुद्धतम् । क्षुण्णा मा शरणं रेणु-व्याजाद्विष्णुपदं ययौ ।। २५० ॥ यमप्रतिममालोक्य, नृपमेनममः स्त्रियः । कम्पिप्यन्तेऽधुनेतीव, पांसवः पिदधुर्दिशः ॥ २५१ ॥ मा गाश्चौरेति शंसन्त, इव कामं सुशर्मणः। कर्णजाहमगाहन्त, तस्य १ अर्कवृक्षस्याधः । २ गोपाः । ३ आकाशम् । ॥१८३॥ in Educa For Personal Private Use Only elibrary.org Page #53 -------------------------------------------------------------------------- ________________ 43 निस्वाननिस्वनाः ॥ २५२ ॥ कानप्यधिकवाचालान् , प्रेष्य वैतालिकोत्तमान् । त्वरमाणं सुशर्माणं, स्थापयामास पार्थिवः ॥ २५३ ॥ जातशर्मा सुशर्माऽपि, विराटाय महीभुजे । निधाय धैनुकं पृष्ठे, सर्वैः सैन्यैरतिष्ठत ॥ २५४॥ उभयोरपि नासीर-शौण्डीराणां शराशरि । रणः क्षणमभूत् पीत-पतङ्गकरपञ्जरः ॥ २५५ ॥ अलभन्त रणोत्सङ्ग-बद्धोत्सेका गुणस्पृशः । धानुष्केभ्यस्तदा लक्ष्य-मुभयेऽपि हि मार्गणाः ।। २५६ । परस्परस्य विशिखैः, खण्डिता शरमण्डली । अधोमुखी सखेदेव, भूपल्यङ्कतलेऽपतत् ॥ २५७ ॥ सैन्ययोरुभयोर्बाणै-विलूनावयवावलिः । दुर्धरो रुधिरोद्गारि-व्रणः प्रववृते रणः॥ २५८ ।। कच्छपायितमूर्द्वानो, मीनायितकरायः । पङ्कजायितपाण्योषाः, प्रसनुरमृगापगाः।। २५९ ॥ चक्रिरेऽथ विराटस्य, भटैः सैन्याः सुशर्मणः। पाश्चात्यगामिनोऽम्भोधि-तरङ्गैनिम्नगोर्मिवत् ॥ २६० ॥ अथोत्तस्थे बलैः कैश्चित् , NI सारैः स्फारैः सुशर्मणः । दवाग्निनेव निःशेष, वैरिकक्षं दिधक्षुणा ॥ २६१ ॥ कृतस्वैरस्वरास्तीत्र-शस्त्रज्वालाकरालिताः । विहङ्गमा इवानश्यन् , विराटस्यापि सैनिकाः ॥ २६२ ॥ एकाङ्गवीरयोः कामं, संगरोऽमृदभङ्गुरः। द्वयोरपि तयोरन्त-र्वणं पोत्रीन्द्रयोरिव ॥ २६३ ॥ जयलक्ष्मीः शरासार-वर्षदुद्धपतेजसोः। एकमप्यनयोरात्म-मृत्युभीत्येव नाश्रयत् ॥ २६४ ॥ । एकस्मिन्नतिविक्रान्ते, स्वर्गिणां पुष्पवृष्टयः। पतन्त्योऽन्यशरैमार्ग-च्छेदच्छेकैर्न सेहिरे ॥२६५।। समाप्तिमागते शस्त्र-प्राग्भारे तावुभावपि । रथादुत्तीर्य दोर्युद्ध-मतिक्रुद्धौ वितेनतुः ॥ २६६ ।। विराटं विकटाभोगै-र्भुजदम्भोलिकेलिभिः । सुशर्मा हतमर्माण-मावध्य स्वे रथेऽक्षिपत् ।। २६७ ॥ १ नासीरम्-अग्रसैन्यम् । २ शत्रुतृणम । ३ श्रेष्ठकिर्योः । in Education hela For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ विराटधातराष्ट्र योयुद्धम् ॥ 44 श्रीपाण्डवा अथालोक्य तथा कङ्कः, सातङ्कमवनीपतिम् । भीममाहूय दाक्षिण्य-क्षीराम्भोनिधिरम्यधात् ॥ २६८ ॥ वत्स ! संव. चरित्रम् ॥ त्सरः सोऽय-मस्माभिर्गमितोऽखिलः । एतत्साहायकेनैव, तदेनं किमुपेक्षसे? ॥२६९॥ निहत्य क्रूरकर्माणं, सुशाणं क्षणासर्गः१०॥ दमुम् । विराटपृथिवीनार्थ, विमोचयितुमर्हसि ॥ २७०॥ उद्धर्तव्यः सतामाप-निमग्नोऽनुपकार्यपि । किं पुनः कृतसर्वस्वो पकारोऽयं महामनाः ? ॥ २७१ ॥ इत्यादेशगिरा ज्येष्ठ-बन्धोः पवननन्दनः । हन्तुकामः सुशर्माण-मधावत सबा॥१८४॥ न्धवः ॥ २७२ ॥ विभाव्य भीममायान्तं, दोःशृङ्गस्थगदाद्रुमम् । भ्रातृभिर्गण्डशैलाभै-गिरीन्द्रमिव जङ्गमम् ।। २७३ ।।। पुनः काका इवोपेताः, संविभक्तुं जयामिपम्। दिशो दिशि पलायन्त, सुशर्मपृतनाचराः ॥२७४ ॥ युग्मम् ।। पर्वतं कुलिशेनेव, देवो गोत्रनिषूदनः। सुशर्मणो मरुत्सूनु-बिभेद गदया रथम् ॥ २७६ ॥ भीमस्तुतीरिव ऋष्ट-मनिर्यान्तीररिं प्रति । क्षिपन्तमङ्गुलीर्वक्त्रे, तं जीवन्तममुश्चत ॥ २७६ ॥ विराटभूपति भीमो, विधाय गतबन्धनम् । आबध्य पुनरात्मीय-गुणैरारोपयद्रथम् ॥ २७७ ॥ पाण्डवानामुदात्तं त-द्विभाव्य चरितामृतम् । प्रीतिप्रवीभवच्चेता-श्चिन्तयामास पार्थिवः ॥२७८।। कौतुकात् केऽप्यमी देवाः, किं धरित्रीमवातरन् ? | विस्मृत्य युगमेतद्वा, धात्रा विदधिरे नराः १ ॥२७९॥ किं वा कृतयुग| स्यैव, नराः कतिचिदुध्धृताः? । स्फुरत्येदंयुगीनं हि, नामीपां पुरुषव्रतम् ।। २८०॥ न भवेयुः सहायाता-श्चेदमी समरे मया। क्रूरैस्तन्मे समाप्येत, कथाऽपि परिपन्थिभिः ? ॥ २८१ ।। सुशाम्भोधरारब्धो, मद्यशश्चन्द्रविद्रवः । वल्लवेनानिलेनेव, रक्षितः सोऽयमक्षतः ॥२८२॥ विचिन्त्येति महीपालः, प्रीतिपर्यश्रलोचनः। निमीलितकराम्भोज-कुड्मलस्तानभाषत ॥२८३॥ १ ब्राह्मणवेषधारी युधिष्ठिरः। ॥१८४॥ in E For Personal & Private Use Only helibrary.org Page #55 -------------------------------------------------------------------------- ________________ 45 कङ्क! श्रीकेलिपल्यङ्क !, वल्लव ! प्रीतिपल्लव ! । तन्त्रिपाल ! द्विषत्काल !, ग्रन्थिकाप्रतिपन्थिक ! ॥ २८४ ॥ एषा लक्ष्मीरिदं राज्य - मदश्व मम जीवितम् । अद्यप्रभृति युष्माक - मेवैतत् किमतः परम् ॥ २८५ ॥ यौष्माकीणभुजौर्जित्य - फलकेनैव संप्रति । सत्कीर्तयो ममोत्तेरुः, सुशर्मविपदर्णवम् ॥ २८६ ॥ इत्युचैः स्तुतिवाचाले, भूपाले पुलकाङ्किते । त्रपावनतमूर्द्धानः, पाण्डवेया बभाषिरे || २८७ || अनुभावस्तवैवायं, जयामो यदरीन् वयम् । महोभिर्मिहिरस्यैव, हन्ति ध्वान्तं यतोऽरुणः ॥ २८८ ॥ इत्युदीर्य भटान् वाक्यैः, संभाव्यापेत्रपाहरैः । गाः समस्ताः पुरस्कृत्य भूत्वा भूमिपतेः पुरः ।। २८९ ।। नेत्रनीलाब्ज मालाभिरर्चिताः पृतनाचरैः । विश्वं विस्मापयन्तस्ते, चलन्ति स्म पुरं प्रति ।। २९० ॥ ( युग्मम् ) किं भविष्यत्तया मूक-मागत्य नृपतिः पुरम् । चिन्ताचान्तपरीवारं, राजमन्दिर माविशत् ।। २९१ ॥ बहिः ! संस्थाप्य कङ्कादीन्, सशङ्कोऽन्तःपुरं ययौ । वीक्ष्य मेदस्विवेदां च, सुदेष्णामवदन्नृपः ॥ २९२ ॥ विच्छायं ते मुखं देवि !, किं प्रगे मृगलक्ष्मवत् ? । मत्कीर्तिवल्लरीकच्छः क्व वत्सोऽगच्छदुत्तरः १ ।। २९३ ।। साऽब्रवीद्देव ! युष्मासु, धावितेष्वनुगोग्रहम् । एत्य मध्यंदिने कश्चित्, पूत्करोति स्म वल्लवः ॥ २९४ ॥ तमूचे विक्रमाधारः कुमारः खेदकारणम् । कृच्छ्रात्तदाचचक्षेऽसौ दक्षिणेर्मत्रपुः शरैः ।। २९५ ॥ उत्तरस्यां दिशि द्रोण- भीष्म-कर्णादिभिः सह । स्वयं दुर्योधनोऽभ्येत्य, सौरभेयीरचालयत् ।। २९६ ।। ततः सर्वेऽपि संभूय, वल्लवास्तमयोधयन् । तव प्राणपरित्यागा- द्रवामानृण्यमाययुः || २९७ ॥ किंवदन्तीहरस्तेषा - मेक एवास्मि जीवितः । सन्ति चाद्यापि गावस्तान्, पतितान् परितः स्थिताः ।। २९८ ।। इत्याख्यातं मया ताव - १ सूर्यस्य । २ लज्जाहरैः । ३ प्रभूतखेदाम् । ४ चन्द्रवत् । ५ कच्छ:- सजलप्रदेशः । For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ AC पाण्डववरित्रम् ॥ पर्यः१०॥ ॥१८५॥ विराटधाराष्ट्र योयुद्धम्॥ द्विराटतनयस्य ते । कुमार ! स्फारदोःसार !, तद्यथोचितमाचर ॥ २९९ ॥ इत्याकर्ण्य वचस्तस्य, वत्सः स्फुरितमत्सरः । शौण्डीरिमसरोमाञ्चः, सखेदमिदमभ्यधात् ।। ३०० ॥ सहापि द्रोण-कर्णाद्यैः, को नु दुर्योधनो मम । पपौ बलि-मुकु|न्दाद्यैः, सहैव मुनिरर्णवम् ।। ३०१॥ जयः किं तु न विज्ञेन, रणे सारथिना विना । विश्वदाहक्षमोऽप्यग्नि-न ज्वलत्य-1 निलाहते ॥३०२॥ तमभ्यधान्मदा(द)भ्यर्ण-वर्तिनी मालिनी ततः। योऽयं तूर्यत्रयाचार्यो, भगिन्यास्ते वृहन्नटः ।।३०३॥ जानीहि तममुं सर्व-सारथीनां शिरोमणिम् । कोटिशोऽयं मया दृष्टः, प्रेरयन् स्थवाजिनः ॥ ३०४ ॥ ततः क्लीबोऽयमित्युच्चैविचिकित्सापरोऽपि सन् । त्वत्तनूजः समाहूय, वितेने सारथिं रथे ॥ ३०५ ॥ गृहीतास्त्रेण तेनाथ, प्रयुक्ताश्वमतल्लिकः। सुतोऽभूदम्पमित्रीण-स्तवैकाङ्गभटाग्रणीः ॥ ३०६ ॥ तां निशम्य गिरं तस्या, भूपतिः सुतवत्सलः । गतमेकाकिनं सूनु-मित्यशोचन्मुहुर्मुहुः ।। ३०७ ।। ह हा बाहुसहायोऽयं, क्षीरकण्ठः क्व मे सुतः ? । क्व चेयं वैरिकासार-गाहिनी कुरुवाहिनी ? ॥ ३०८ ॥ तदनीके हि योधाना-मेकैकस्य | पराक्रमैः । हरेमनसि वास्तव्या, भीतयश्चक्रिरे चिरम् ।। ३०९ ॥ तद्दोर्वीर्यानले कीर्ते-रायुष्टोमाय जाग्रति । हा भविष्यति तन्नूनं, सूनुमें प्रथमाहुतिः ॥ ३१० ॥ इत्यभीक्ष्णं पतिः क्षोणेः, शोचन्नूचे ससौष्ठवम् । मालिन्येति न भीः काचित् , सहायश्चेदहन्नटः ॥३११ ॥ भीतिन हि भुजङ्गेन्द्रा-दभ्यर्णस्थे गरुत्मति । न तमस्काण्डभीः क्वापि, भास्करे करवर्तिनि ॥३१२ ॥ इमां बृहन्नटस्तोत्र-कोविदां मालिनीगिरम् । आकर्ण्य कुपितो याव-नृपः किमपि जल्पति ॥ ३१३ ॥ तावद्धाव १ अगस्त्यः । २ 'जय' प्रतित्रयपाठो न साधुः । ३ वाहिनी-सेना, पक्षे नदी । ४ आयुष्टोमः-यज्ञविशेषः । ॥१८५| १८५॥ Jain Educ . For Personal & Private Use Only Byainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ 47 द्भिरभ्येत्य, राजमन्दिरचारिभिः । आगच्छत्युत्तरो (रे) दिया, वातो भूमिवल्लभः || ३१४ ॥ ( युग्मम् ) सुतागमश्रुतिसुधाविभागमिव याचितुम् । क्ष्माभृतश्चक्षुषी हर्षा - दीयतुः श्रवणान्तिकम् || ३१५ || अद्भिर्नेत्रघटीयत्र - मुक्ताभिः प्लाविते मुदा । क्षणात् क्षोणीभृतः क्षेत्रे, जज्ञिरे पुलकाङ्कुराः || ३१६ ।। प्रीत्या पृथ्वीपतिर्यात्र-तं प्रत्युद्गन्तुमिच्छति । कुमारस्तावदभ्येत्य, पपात पादयोः पितुः || ३१७ ।। ततस्तनयमुत्थाप्य, गाढमालिङ्गय भूपतिः । रणाङ्गणजयोदन्तं पृच्छति स्म समन्ततः ॥ ३१८ ॥ आसीनेषु यथास्थानं, सर्वेष्वथ कृताञ्जलिः । कृतज्ञमौलिमाणिक्यं, कुमारस्तमचीकथत् || ३१९ || यस्मिन् कुप्ताङ्गनाकल्पकपटोऽयं बृहन्नटः। जयः किमतिदुर्लम्भ-स्तत्र संभाव्यते रणे १ || ३२०|| तादृशा बाहवोऽस्यैव, यादृशैर्वैरिनिर्जयः । करा मृगपतेरेव, देव ! दन्तावलगुहः ॥ ३२१ ॥ इत्युत्तरस्य भारत्या, विस्मेरितमना भृशम् । अपृच्छन्नृपतिर्मूला-तमुदन्तं विशेषतः ॥ ३२२ ॥ अभ्यधत्तोत्तरः स्वामि-न्नभावादन्यसारथेः । सारथिं षण्ढमप्येन माधाय समरेऽगमम् || ३२३ ॥ अनेकरथचीत्कार वाचालवियदञ्चलम् । गन्धसिन्धुरसिन्दूरै-र्लोहितायितपुष्करम् ॥ ३२४ ॥ तुरङ्गमखुरोद्धृत- धूलीकन्दलिताम्बुदम् । शौर्यावदातपादात क्ष्वेडाक्षोभितकातरम् ॥ ३२५ ॥ प्लावयत् परितो धात्रीं, कल्पान्तजलराशिवत् । तत्रानीकं कुरूणां तदपश्यमविशेषतः || ३२६ || (त्रिभिर्विशेषकम् ) गाङ्गेयोऽयमयं द्रोणः कर्णोऽसावेष सौबलः । सैष दुर्योधनश्चेति, विशेषमविदं ततः ॥ ३२७ ॥ निःसत्त्वतां सत्त्वं, विक्रमोऽभूदविक्रमः । जातमोजोऽप्यनोजस्वि, गर्वोऽप्यागादगर्वताम् ॥ ३२८ ॥ क्षणादत्यजदभ्यासं, १ शरीरे । २ दन्तावल: - हस्ती । ३ पुष्करम् - आकाशम् । ४ समीपम् । For Personal & Private Use Only Jain Education anal www.nelibrary.org Page #58 -------------------------------------------------------------------------- ________________ रिपाण्डववरित्रम् ॥ सर्गः १० ॥ ॥१८६॥ ॐ 48 शस्त्राभ्यासः सभीरिव । अतिष्ठत् कुललज्जाऽपि तदानीं पृष्ठतो मम ॥ ३२९ ॥ ( युग्मम् ) केवलं नौरिवाभ्येत्य भयोदन्वति मञ्जतः । पलायनमतिर्मेऽभू-दैवादभ्यर्णवर्तिनी ॥ ३३० ॥ विस्तीर्णवेपथुर्भीत्या, ततोऽवोचं वृहन्नटम् । पुरः पश्यसि पाथोधिप्रतिमां वैरिवाहिनीम् || ३३१ ॥ भूयोभिरपि मे शुष्ये-न्न बाणकलशैरसौ । करैर्हि परिमीयेत, किं नाम गगनाङ्गणम् १ ॥ ३३२ ॥ पलायिष्ये तदाश्वेव, कातरं मा स्म मां वदेः । दावानलोऽपि को नाम, वर्षति प्रावृडम्बुदे ? ॥ ३३३ ॥ इत्युदीर्य प्रणश्यन्तं, स्वामिन्नादाय मां करे । वृहन्नटः ससंरम्भः, सावष्टम्भमभाषत ॥ ३३४ ॥ कुमार! युज्यते नैत- द्विराटतनयस्य ते । शूरस्यायशसे दृष्टे, परानीके पलायनम् || ३३५ || पश्चादपि प्रयास्यन्ति, प्राणा न स्थास्नवस्तव । यशस्तद्गत्वरैरेभिरर्जनीयमगत्वरम् ॥ ३३६ ॥ उत्तरेण रणे नष्ट - मित्यकीर्तिरवस्तव । कीर्ति कोलाहलैस्तैस्तैः पितुर्नो तिरयिष्यते ॥ ३३७ ॥ प्रकामं यदि नामासि, संग्रामोत्सवभङ्गुरः । तथापि मा पलायिष्ठा - स्तिष्ठत्येवान्तिके मयि ॥ ३३८ ॥ जयन्नि(न्ने)व रिपूंश्चेन्मे, विभाति भुजविक्रमः । तदानीमवतिष्ठेथाः, पलायेथास्त्वमन्यथा ॥ ३३९ ॥ किं पुनः सारथीभावं भजस्व मम संप्रति । निहन्मि द्विषतो याव - गोग्रहग्रहिलौजसः || ३४० ।। इत्थमेतस्य भारत्या, भिया तरलतारकः । स्थितोऽहमुल्लसलज्जाभारः सारथ्यमाचरन् ॥ ३४१ || जयाऽऽरम्भ निर्वाहो, मृत्युर्युद्धेषु लञ्जया । लज्जयैव नये वृत्ति-र्लज्जा सर्वस्य कारणम् ॥ ३४२ ॥ ततः स्त्रीवेषमुन्मुच्य, कलयन् कार्मुकं करे । बृहन्नदः स्फुटानन्द - निस्यन्दं ददृशे न कैः ? ॥ ३४३ || दिव्यमूर्ति च तं तदाहमचिन्तयम् । कोऽप्ययं खेचरः क्रीडा - तिरोहितवपुः किमु १ || ३४४ ॥ धनुर्वेदः किमध्यक्षः ?, १ 'वद' प्रतित्रय० । २ तिष्ठन्तीत्येवं शीलाः स्थास्नवः । For Personal & Private Use Only विराट धार्तराष्ट्रयोर्युद्धम् ॥ ॥१८६॥ inelibrary.org Page #59 -------------------------------------------------------------------------- ________________ | साक्षाद्वीरो रसोनु किम् ? । किं वा निःशेषशौण्डीर-शौण्डीय पिण्डतां गतम् ? ।। ३४५ ॥ इत्याद्यालोचयन्नास्य-खेलदुच्छू- | बलेक्षणः। चिरमाप्तोऽस्मि नो तृप्ति-मीक्षमाणो बृहन्नटम् ।। ३४६ ।। (त्रिभिर्विशेषकम् ) तेनाथ शिखरोन्माथ-पटीयः पृथिवीभृताम् । चक्रे विपक्षवक्षोऽश्म-टङ्कष्टंकारिकार्मुकम् ॥ ३४७ ॥ प्रत्यनीकमटैीष्म-भारद्वाजादिभिस्ततः । वितेने विगतानन्द-स्पन्दैः सांराविणं क्षणम् ॥ ३४८ ॥ ऊचेऽन्योन्यं पुरः सोऽय-मर्जुनः सोऽयमर्जुनः । वर्षतो विशिखानस्य, विलोकयत कौतुकम् ।। ३४९ ॥ परं कस्यापि पश्यामो, नेदृशीं सत्त्वसंपदम् । अवस्थाय भुजस्थाम, क्षणं वीक्षिष्यतेऽस्य यः | ॥ ३५० ॥ ततोऽमी किं द्विषो युद्धं, किमेतन्मृत्युरत्र किम् । विस्मृत्य सर्वमप्येत-दानन्दैकमयोऽभवम् ॥ ३५१ ।। . ___अथान्तःस्वान्तमासीन्मे, किमयं पाण्डवोऽर्जुनः ? । अन्वेनं खलु योद्धारः, श्रूयन्ते सांप्रतं भुवि ।। ३५२ ॥ सोऽयं मन्ये नटीभूय, दुरनेहसमत्यगात् । प्रविश्य जलधिं रात्रिं, देवोऽप्यत्येति भानुमान् ॥ ३५३ ॥ तत्संप्रत्यस्य सारथ्ये, प्रत्यार्थभ्यो भयं न मे । नारुणोऽर्के हि पृष्ठस्थे, तमोभिरभिभूयते ॥३५४॥ विस्मृतातङ्कनिःशङ्क-स्ततोऽहं समराजिरे । यथामनसमेतस्य, प्रेरयामासिवान् हयान् ॥ ३५५ ॥ रथो दीप इवैतस्य, धावति स यतो यतः। तमासीवारिशौण्डीरा, नालोक्यन्त ततस्ततः ॥ ३५६ ॥ एकतो दोसहायोऽय-मन्यतः कोटिशोऽरयः। नोत्थितः किं तु तैः सेहे, पतङ्ग इव तारकैः ॥ ३५७ ।। एकमेवास्य संधान-मपश्यं निकटेऽप्यहम् । विस्पष्टं मुष्टिमप्येकं, कैशिकन्यायवर्तिनम् ।। ३५८ ॥ निर्वाणप्राणसौहार्दाः, क्ष्मातले पतयालयः । लक्षशः प्रतिपक्षास्तु, निरीक्षांचक्रिरे मया ॥३५९ ॥ अन्यतेजोऽसहस्यास्य, पिधातुं धर्मदीधितिम् । कृपयेव १ कोलाहलः । २ दुःसमयम् । ३ सूर्यः । ४ (कैशिक केशसमूहः।) in Educatio n al For Personal & Private Use Only www.sainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ रिपाण्डव मस्त्रिम् ॥ धर्मः १० ॥ ४१८७ १८७ 50 शराश्चक्रु–रस्तम्भं दिवि मण्डपम् ॥ ३६० ॥ द्विषां गाण्डीवनिर्मुक्तः, काण्डैरेतस्य खण्डिताः । हियेव मार्गणाः क्षोणि- रेणुवास्यमनीनशन् || ३६१ ॥ प्रक्रीडति प्रतापेऽस्य, प्रक्षरत्क्षतेजा द्विपः । रणधारागृहे धारा - यत्रपुत्रकतां ययुः || ३६२ ॥ यावन्तो वैरिवाहिन्यां, भटाः प्रत्येकमेव तैः । आत्मनैव समं जिष्णु-युद्ध्यमानो व्यभाव्यत ॥ ३६३ ॥ क्रीडतत्कीर्तिसीमन्त - घुसृणौघैरिवारुणाः । जज्ञिरे रुधिराम्भोभिः सरितः कूलमुदुजाः || ३६४ ।। रणे चकार कीलाल- कूलिनीनामुपर्यसौ । संचाराय चिरं कीर्ते - रिव सेतुं शरोत्करैः || ३६५ ॥ पार्थनिर्लन मौलीनां, सुरस्त्रीसंगमीयुपाम् । कबन्धैर्वैरिवीराणां मुदेव ननृते चिरम् ॥ ३६६ ॥ ततः किमपि बीभत्सु - शरैराकुलतां गतौ । द्वावपि द्रोण- गाङ्गेयौ, रणाग्रादपसस्रतुः || ३६७ ॥ तन्मनः क्षोभविक्षिप्त- मन्दाक्षैरपरैरपि । रथा महारथैर्दूरं, निन्यिरे समरोदरात् ।। ३६८ || नीतां वरूथिनीं पार्थ - शरौघैर्विशरारुताम् । विलोक्य चकितः कर्णं, नियुज्येतस्य संगरे ॥ ३६९ ॥ सौरभेयीः पुरस्कृत्य धृतराष्ट्रतनूरुहः । लुण्टाक इत्र साशङ्कः, प्रतस्थे स्वपुरीं प्रति ॥ ३७० ॥ ( युग्मम् ) सबभूव रणारम्भ - स्ततः कर्ण - किरीटिनोः । यत्रैकोऽपि जयन्नीपे, जयलक्ष्म्यापि नै द्रुतम् || ३७१ ।। विलोकितुमिवाश्चर्या - तयोः समरलाघवम् । उभयोरपि शौण्डीर्या - दुत्तस्थुमलिकुन्तलाः || ३७२ || तावुभावपि संग्राम - रसरोमाञ्चितं वपुः । पुरैव दधतुः कीर्ण - मन्योन्यविशिखैरिव ॥ ३७३ ॥ वीरयोरुभयोर्वाणिः, परस्परपराहतैः । पतद्भिरन्तरालेऽपि राशि३ तीरभेदकाः । ४ कीलाल- रुधिरम् । ५ मन्दाक्षं -लज्जा । १ क्षतजं - रुधिरम् । २ घुसृणं- कुङ्कुमम् । ६ 'नाद्भुतात्' प्रतित्रय० । For Personal & Private Use Only विराटराजाग्रे तत्पुत्रेणो तोऽर्जुन प्रबन्धः ॥ ܕ ॥१८॥ Page #61 -------------------------------------------------------------------------- ________________ 51 तामुच्चकैर्यतम् ॥३७४ । गच्छन् सोत्सेकमेकस्य, प्रतिवीरशरेरितः। उच्चकैरुच्छलन् वाणो, गीर्वाणान् दिव्यनीनशत् ॥३७५॥ संग्रामसाम्यमालोक्य, मुश्चता मार्गणानध । सहैव क्रोधयोधेन, द्विगुणः फाल्गुनोऽभवत् ॥ ३७६ ॥ अथ सारथिरालोक्य, फाल्गुनेषुकरालितम् । राधेयमभ्यधान्मूनिं, निधाय प्रणयाञ्जलिम् ॥३७७ ।। गतः सुयोधनस्ताव-दरमादाय धैनुकम् । ततः स्वामिन् किमात्मान-मिदानी खेदयिष्यसि ।।३७८॥ सन्ति भूयांसि कार्याणि, कार्याणि सुहृदस्त्वया । तदात्मानमकाण्डेऽपि, किं मुधा गमयिष्यसि ॥३७९ ॥ इत्युदीर्य सशौण्डीय-रसोत्कर्षादनिच्छतः। रथं कर्णस्य संग्रामा-दपवाहितवान् बलात् ॥३८॥ अप्रणाशव्रतं वीक्ष्य, कर्णमप्यवकीर्णिनम् । मामुत्साह्य ततस्तैस्तै, रथवेगाय चाटुमिः ।। ३८१ ॥ मत्पुरस्तादुरात्मायं, गच्छत्यादाय गा इति । अनुदुर्योधन क्रुद्धो, धावति स धनंजयः ।। ३८२ ॥ (युग्मम् ) आगच्छत्यर्जुने दूरा-द्धृतराष्ट्राङ्गजन्मनः । तुषैरिव महावायौ, सैनिकैरपचक्रमे ॥ ३८३ ॥ ततः प्रक्षिप्य गाः पृष्ठे, सुभटैकधुरंधरः। बभूव सितयुग्येन, सांयुगीनः सुयोधनः ॥ ३८४ ॥ क्षुरपानक्षिपत्तस्मिन् , भ्रातेति सदयोऽर्जुनः । सर्वप्राणं स वाणांस्तु, मुमुचे सव्यसाचिनि ॥ ३८५ ॥ तथापि नात्यरिच्यन्त, पार्थेषुभ्यस्तदाशुगाः। गजेन्द्रगर्जयः किं नु, विजयन्ते घनध्वनीन् ? ॥३८६॥ ततो दौर्योधनं शौर्य-मिव साक्षात् कपिध्वजः। चिच्छेद सायकैश्छेकः, केतुदण्डं पताकिनः ॥ ३८७ ॥ तथापि कौरवे | दर्प-सर्पदष्टान्तरात्मनि । चैतन्यविकले काम-मात्मनीनमजानति ॥ ३८८ ॥ मनाग्विद्यामनुस्मृत्य, जिष्णुरप्राणहारिणम् । १ भन्नव्रतम् । २ सर्वे प्राणा यस्मिन् कर्मणि यथा स्यात्तथा सर्वात्मबलपूर्वकमित्यर्थः । (३ 'छेको विदग्धः' इति शब्दार्थचिन्तामणिः ।) Jain Educati o nal For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ 52 श्रीपाण्डव चरित्रम् ॥ सर्गः१०॥ ॥१८॥ कृपालुहृदयोऽमुञ्च-द्रागवखापनं शरम् ॥ ३८९ ॥ (युग्मम् ) दुर्योधनयशश्चन्द्र-लक्ष्मीलीलामुपस्ततः। क्षणादाक्रान्तदि- अर्जुनस्य क्चक्राः, प्रसस्रस्तिमिरोर्मयः ॥ ३९० ॥ उच्चरचण्डगाण्डीव-प्रतापोल्काभयादिव । निखिलानीकनेत्राणि, निमीलन्ति स्म IN प्रकटनिद्रया ॥ ३९१ ॥ ससैन्यस्यापि संजात-लज्जानीव भुवस्तले । आयुधानि पतन्ति स्म, करात् कुरुनरेशितुः ॥ ३९२ ॥ भावः॥ केचिद्धनुरवष्टभ्य, रथमाश्लिष्य केचन । सूतमालम्ब्य केचिच्च, तस्थुर्योधास्तदाऽखिलाः ॥ ३९३ ॥ तस्थुषः केतुमाश्रित्य, सानीकस्य कुरुप्रभोः। ततस्तात ! मया जिष्णु-रुत्तरीयाण्यहारयत् ।। ३९४ ॥ क्षणं नानुवभूवासौ, मयाऽपहृतचीवरः । महीयःप्रसरन्मोह-सज्जो लज्जारसज्ञताम् ॥ ३९५ ॥ अस्त्रे कारुण्यतस्तत्र, संहृते सव्यसाचिना। रिपुसैन्येऽथ चैतन्य-माविरासीत्रपाकरम् ।। ३९६ ॥ अथोचैश्चकितस्वान्तः, सौरभेयीखुरो तैः। संवीताङ्गो रजःपूरै-रनेशद्धतराष्ट्रभूः॥ ३९७ ॥ प्रक्षरन्तीस्ततः क्षीर-मुत्सुकाः प्रतिवत्सकान् । आदाय ववले स्वामि-बर्जुनीरर्जुनोऽखिलाः ।। ३९८ ।। सितांशुरुचिसधीचीमर्ताः कीर्तीरिवात्मनः। नागरेभ्यः स्तुतीगृह-नार्पयद्गाः कपिध्वजः ॥ ३९९ ॥ शपथैर्देवपादाना-महं तेनास्मि वारितः।। यदाख्येयो न देवाय, व्यापृतोऽहमिहाहवे ॥ ४०॥ सर्वथाप्येतदेव त्व-माचक्षीथाः क्षितीशितुः । यदानीता मया गावो, निर्जित्य कुरुवाहिनीम् ॥ ४०१ ॥ किं तु मे नैव जिह्वेय-मेतदाख्यातुमीश्वरी । स्वशक्तेरतिरिक्तं हि, त्रुवाणोऽप्युपहस्यते ॥ ४०२ ॥ यन्मृगेण मृगारीणां, श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां, प्रस्थपाकं न कश्चन ॥ ४०३ ।। पुनः स्त्रीवेषमादाय, स्वयं तु विजयोऽधुना । नाट्यशालामगाद्देव-पादाभ्यणे प्रहित्य माम् ॥४०४॥ इत्युत्तरगिरं श्रोत्र-सुधाकादम्बिनी १ धेनू : । २ कादम्बिनी-मेघघटा । ॥१८॥ त Jain Educat i onal For Personal & Private Use Only BJainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ 53 नृपः। आसाद्यासीनवोन्मील-मेदुरानन्दकन्दलः ॥ ४०५॥ ___स प्रेष्य नाट्यशालायां, धरित्रीशोऽथ वेत्रिणम् । पराक्रममिवाध्यक्ष, धनंजयमजूहवत् ॥ ४०६ ।। तमानन्दाश्रुभिः | साधं, सहैव पुलकाङ्कुरैः । आयान्तं मुदितः प्रत्यु-जगाम जगतीपतिः॥४०७ ।। हृदयेन नरेन्द्रस्त-मालिङ्गय निविडं भुजैः। कामिनीवेषमुन्मोच्य, परिहासपुरःसरम् ॥ ४०८ ।। दुकूलानि समं रत्न-भूषणैः परिधाप्य च । महीयसि समश्रेण्या-मासने | जिष्णुमासयत् ॥ ४०९॥ (युग्मम् ) जगाद तं महीनाथः, पार्थमीपत्कृतस्मितः । वासरोऽयं समग्राणां, वासराणां विशेषकः ॥ ४१० ॥ तस्मिन्नपि मुहूर्तोऽय-ममृतैकमयः खलु । वीरावतंस ! यत्र त्वं, किरीटीति निरीक्ष्यसे ॥ ४११ ॥ युग्मम् ॥ विश्वेऽस्मिन्नहमेवैकः स्थेयसो यशसः पदम् । आत्मागमामृतैर्यस्य, त्वं गृहानभिषिञ्चसि ॥ ४१२ ॥ राष्ट्रमेतद्विराटाख्यमद्याभूदपशात्रवम् । स्पृष्टं यद्वीरधौरेय !, त्वदीयपदपांसुभिः ॥ ४१३ ।। अनुत्तरगुणैवेय-मुत्तरा तनया मम । त्वमध्यापयिता यस्याः, कलानां कुलदेवता ।। ४१४ ॥ ममासि तनयस्यास्य, प्राणत्राणेन संप्रति । धनुर्धरधुरीण ! त्वं, जीवितस्यापि जीवितम् ॥ ४१५ ॥ कङ्क-वल्लवयोस्तन्ति-पालस्य ग्रन्थिकस्य च । अमीषामपि चानृण्यं, न मे प्राणैरपि क्वचित ॥ ४१६ ॥ संप्रत्येव रिपुक्षोद-दक्षैर्दक्षिणगोग्रहे । यशश्च जीवितव्यं च, यैर्मदीयमरक्ष्यत ॥ ४१७ ॥ किंचिद्विहस्य सोत्साह-मथाह कपिकेतनः। कोऽपि स्वभाव एवाय-मखण्डः पाण्डुतेजसाम् ॥ ४१८ ॥ किं किमास्थेति विस्मेर-मनसा मेदिनीभृता । पृष्टोऽथ स्पष्टरोमाञ्चं, व्याजहार महेन्द्रसूः ॥ ४१९ ॥ कोरिजनितातङ्कः, सोऽयं १ अतिस्थिरस्य । Jain Education intentanal For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ पाण्डव परित्रम् ॥ विराटे पाण्डवानां प्रादुर्भावः।। ब:१०॥ देवो युधिष्ठिरः। वल्लवश्च द्विषद्वल्लि-वहिरार्यो वृकोदरः ॥ ४२०॥ तन्तिपालो विलूनारि-कुलश्व नकुलः खलु । ग्रन्थिकश्च कृतासेवः, सहदेवो विरोधिभिः ॥ ४२१॥ किं च देव्याः सुदेष्णाया-स्तां तामापुष्णती मुदम् । सैरंध्री | मालिनी नाम, सेयं द्रुपदनन्दिनी ॥ ४२२ ॥ इति बीभत्सुभारत्यां, गतायां कर्णपूरताम् । विराटेन्द्रः प्रमोदश्री-सुभ- गंभावुकोऽभवत् ।। ४२३ ॥ अधाभ्येत्य स पार्थोऽपि, युधिष्ठिरपदाम्बुजम् । आनन्दाश्रुकणैर्मुक्ता-फलैरर्चन्निवानमत् ॥४२४॥ कौशेयवसनैस्तैस्तैभूषणैश्च हिरण्मयैः। तान् विभूष्याखिलानात्म-भद्रपीठे युधिष्ठिरम् ॥ ४२५॥ निवेश्य स्वयमासीनः, पुरः कन्दलिताञ्जलिः । व्यज्ञापयद्विराटेन्द्रः, सान्द्रहर्षोभिंगद्गदम् ।। ४२६ ।। (युग्मम् ) यत् प्रति त्वां कदाप्युक्त-मवज्ञावचनं भवेत् । देव! तत्किचन प्राच्यं, व्यलीकं हृदि मा कृथाः ॥ ४२७ ॥ अद्य माद्यन्ति नाधर्म-विपाणि विपये मम । यत्र ते पुण्यपीयूष-प्रावृषः पादपांसवः ।। ४२८ ॥ वीक्षणैर्धार्मिकंमन्य-मनसां जातपाप्मनोः। प्रायश्चित्तमिवासीन्मे, नेत्रयोस्तव दर्शनम् ॥ ४२९ ॥ पुरेऽस्मिन्नद्य कल्याण-भूरुहः कोरकोल्वणाः । यत्र स्वयं गुणश्रेणि-सुरंभिस्त्वमुपागमः ॥ ४३० ॥ त्वत्प्रसादामृतैः सिक्तास्त्वत्प्रतापार्कतापिताः । मम श्रीवल्लयो देव !, पल्लवैरुल्लमन्त्यमूः ॥ ४३१ ॥ मत्कीर्तिवीरुधो यन, देहिरेऽरिदवानलैः। नूतनाम्भोभृतः सोऽयं, खङ्गस्य महिमा तव ॥ ४३२ ॥ अवेदं गोग्रहेऽप्येतत् , किंचित्तत्त्वान्तरं खलु । प्राकृतानां न नामेदमीक्ष्यते भुजवैभवम् ।। ४३३ ।। किमात्मानं निगृह्येवं, नामवेषविपर्ययैः। स्थितं युष्माभिरागत्य, निज एव निकेतने ॥४३४॥ १ आत्मानं सुभगं भावयतीति सुभगंभावुकः । २ वसन्तः । १८ 118.6811 For Personal & Private Use Only Nw.jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ 55 जातसंविदि निर्गुढं, मयि भक्तिं वितन्वति । युष्मान् को नाम जानीया - द्वसतोऽत्र स्ववेश्मनि ? ॥। ४३५ ।। परं किं नाम भाग्यानि तादृशान्येव सन्ति मे १ । सेवां वः पादयोः काल-मियन्तं तादृशैर्लभे ।। ४३६ || इदानीमपि तद्देव !, स्वप्रतापार्जिता इमाः । श्रियः सहोदरैः सार्धं, परिभोगैः कृतार्थय ॥ ४३७ ॥ भ्रातृभिः पुरुहूताभैः, पत्तिना च मया तव । न ता अपि दवयस्यो, हस्तिनापुरसंपदः || ४३८ || ऊर्जितं वो ध्रुवं राज्या - दिदानीमतिदुःसहम् । वह्निः प्रदीपावस्थाया-मधिकं हि प्रदीप्यते ।। ४३९ ।। राज्यं च जीवितव्यं च दत्तमेतत्त्वयैव मे । तत्किमन्यदिदानीं ते, करोमि यदुपायनम् ? ॥। ४४० ॥ अर्जुनो मे सुतां कन्या-मुत्तरामध्यजीगपत् । तामस्यैवोपदां कुर्वे, चेत् प्रसीदस्यनुज्ञया ॥ ४४१ ।। पश्यत्यास्यं ततो ज्येष्ठ-बन्धौ बीभत्सुरभ्यधात् । उत्तरा देव मे शिष्या, सुतातुल्यैव तन्मम || ४४२ || विराटः कुरुवंश्यैस्तु, यदि स्वाजन्यकाम्यति । सौभद्रेयोऽभिमन्युस्तां, तदुद्वहतु मे सुतः || ४४३ ॥ इति प्रणयगर्भा तां, भारतीं सितवाजिनः । प्रीतिकल्लोललोलाक्षो, विराटः प्रत्यपद्यत ।। ४४४ ॥ सुभद्रामभिमन्युं च कृष्णं चाह्रातुमुत्सुकः । कंचिद्दूतमजातारिः, प्राहिणोद्वारकां प्रति ।। ४४५ ॥ पञ्चभिः सह पाञ्चालै - रात्मजैर्द्रपदं नृपम् । आनेतुमपरं दूतं, काम्पिल्ये प्रजिघाय सः ॥ ४४६ ॥ तौ दूतवचनात् पाण्डुसुतानाकर्ण्य नन्दिनः । भेजतुर्भृशमानन्दं, कृष्ण-द्रुपदभूपती ॥ ४४७ ॥ भूयस्तरैर्वितन्वानौ, सैन्यैरेकार्णवां महीम् । तौ ततः सपरीवारौ, विराटपुरमीयतुः ॥ ४४८ ॥ सानीकेन विराटेन समं सर्वैश्व बन्धुभिः । ततः प्रत्युद्गच्छत्तौ, प्रीतचेतास्तपः १ अतिदूरस्थाः । २ बलम् । For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ sc पाण्डव विराटे चरित्रम् ॥ सर्गः१०॥ ॥१९॥ सुतः॥ ४४९ ॥ विराटस्य श्रियो रेजु-युधिष्ठिरमधिष्ठिताः । स्वदन्ते हि पयोराशे-रापः प्राप्ताः पयोमुचम् ॥ ४५० ॥ विराटस्य गिरा कृष्ण-द्रपदौ फुल्लभूरुहि । अथावासमगृहीतां, पुरस्योपवने क्वचित् ।। ४५१ ॥ सुभद्रा च सुषा नप्ता- कृष्णादीभिमन्युभक्तिमन्दिरम् । नप्तारः पश्च पाश्चाला, अपि कुन्तीं ववन्दिरे ॥ ४५२ ॥ कृष्णां मातरमानम्य, पाश्चालेः | नामागमपञ्चभिः सुतैः । प्रीतिप्रढरनुज्येष्ठं, पाण्डवेयाः प्रणेमिरे ॥ ४५३ ।। चिरसंगतयोः प्रीत्या, राका-श्विन्योरिवाभवत् । मनो-IN नम् ।। ज्ञप्रणयाश्लेषो, याज्ञसेनी-सुभद्रयोः ॥ ४५४ ॥ इलातलमिलन्मौलि, प्रणम्य द्रपदात्मजाम् । पाण्डवाः क्रमशः सर्वे, नम्यन्तेऽस्माभिमन्युना ॥ ४५५ ॥ अर्चितः सकुटुम्बोऽपि, देवतेव कृतादरम् । आवासे केशवस्यैव, प्रीत्याऽतिष्ठाधिष्ठिरः ॥४५६ ।। चिराय मिलिता विष्णो-रपुष्णन् पाण्डवा मुदम् । स्मरस्येव वसन्ते-न्दु-पिका-म्र-मलयानिलाः॥४५७॥ पाण्डवाश्च विराटश्च, योग्यस्वाजन्यहपुलाः। उपचक्रमिरे सर्वे, कर्म वैवाहिकं ततः ॥ ४५८ ॥ तत्तकम॑ दधानानां, यादवीनामितस्ततः । आह्लादिमनसामुच्चै-रुच्चेरुर्मङ्गलारवाः ॥ ४५९ ॥ कर्मण्योद्वाहिके सक्ता, विराटहरिणीदृशः। जानन्ति स्म श्रमं किंचि-न प्रमोदतरङ्गिताः ॥ ४६० ॥ मन्मथागारशृङ्गारै-रप्सरोविसरैरिव । उलूलुचटुलैः प्रीत्या-नुयातो यादवीगणैः ॥ ४६१ ॥ नवीनकल्पिताकल्पैः, सुरकल्पैरनेकशः । विविधं यानमारूढै-रन्वितः पृतनाचरैः॥ ४६२ ।। दिकुञ्जक्रोडविश्रान्त-प्रतिश्रुतिभिरुच्चकैः । सोत्साहपटहश्रेणि-धानबधिरिताम्बरः ॥ ४६३ ॥ राकाशशाङ्कदेशीय-विधृतातपवारणः । सुप्रतीकप्रतीकाश-मारूढो गन्धसिन्धुरम् ॥ ४६४ ॥ सह द्रपद-कृष्णाभ्यां, पाण्डवैः परिवारितः। अभिमन्युः प्रतस्थे १ अप्सरसां समूहैः। (२ उलूलुरुत्सवकाले स्त्रीभिः क्रियमाणः शब्दविशेषः।) ३ ईशानविदिग्गजः सुप्रतीकः, तत्सदृशम् । ॥१९॥ Jain Educe For Personal & Private Use Only a ainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ 57 ऽथ, पाणिपीडनपर्वणि ॥ ४६५ || ( पञ्चभिः कुलकम् ) दिशो हि दर्शनानर्हा - अमूरेणुरजस्वलाः । इतीव चक्रे नीरेङ्गी, तदानीमभिमन्युना ॥ ४६६ ॥ विहाराय बहिः स्वैरं कुमारयशसामित्र । निस्वाननिस्वना रोदः, स्फोटयन्त इवोदगुः ।। ४६७ ।। कुङ्कुमाम्भश्छटाच्छोटै - रघण्टापथरेणुकम् । तत्कालमभितः कीर्ण - पुष्पप्रकरदन्तुरम् || ४६८ ।। नवोत्क्षिप्तैः पताhta - राचान्तार्कमरीचिकम् । मञ्श्चन्यश्चितगीर्वाण-गेहाहंकार हुंकृति || ४६९ ।। मिलत्पौरचकोराक्षी-लोचनाञ्जलिभिर्भृशम् । पीतलावण्यसंभारः, कुमारः पुरमाविशत् ॥ ४७० || (त्रिभिर्विशेषकम् ) दत्ता भगर्भकाकूत - चूतपल्लवतोरणम् । रम्भास्तम्भदलैवज्य - मानासन्नचरञ्जनम् ॥ ४७१ || मौक्तिकस्वस्तिकोदार-द्वारगोमय गोमुखम् । धावद्वाराङ्गनावार - वीणाक्षिप्तकार्मु कम् ।। ४७२ ।। प्रमोदमेदुरश्वश्र - विहितार्घादिमङ्गलः । विशति स्म विशांपत्यु - रभिमन्युर्निकेतनम् || ४७३ ॥ (त्रिभिर्विशेषकम् ) कुमारीकरमादत्त, मातृगेहे करेण सः । तस्यै दददिवाजन्म, प्रेमदक्षिणहस्तकम् ॥ ४७४ ॥ कुमारः कौतुकोदारपरीहासविकस्वरः । प्रसृत्वरत्रपातारं, तारामेलकमन्वभूत् ॥ ४७५ ॥ सर्वतेजस्वितेजांसि परिक्षिप्य स्वतेजसा । जगल्लक्ष्मी ग्रहीष्येऽह-मित्येवं कथयन्निव ॥ ४७६ || विराटकन्यया सार्ध-मभिमन्युः करीत्तया । प्रदक्षिणीकरोति स्म ज्वलन्तं जातवेदसम् || ४७७ || युग्मम् || दत्ते स्म हास्तिकाश्रीय-स्वर्णरत्नादिकं बहु । कुमाराय विराटेन्द्रः पाणिमोचनपर्वणि ॥ ४७८ ॥ परां परस्परावास - गमनागमनोद्यताः । यादव्यश्च विराट्यश्च पौराणां ददिरे मुदम् ॥ ४७९ ॥ ( १ प्राकृतोऽयं शब्दोऽवगुण्ठनवाचकः । 'अंगुट्ठीइणिरङ्गीणीरङ्गीउ' इति देशीनाममाला । ) २ आकाशम् । ३ घण्टापथःराजमार्गः । ४ गोमुखं लेपः । ५ वीक्षणं - नेत्रम् । ६ हस्ते गृहीतया । Jain Education Intemational For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ बीपाण्डव चरित्रम् ॥ सर्गः ११ ॥ ॥१९१॥ 58 Jain Educational आनन्दैकमयाः सुधारसमयाः कल्याणसंपन्मया, लक्ष्मीकेलिमया महोत्सवमयाः कौतूहलश्रीमयाः । एतेषां कतिचिद्विराटनगरे तस्मिन् ययुस्तस्थुषा मन्योऽन्यप्रणयेन पुण्यदिवसेष्वग्रेसरा वासराः ॥ ४८० ॥ इति मलधारि श्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये विरादावस्थाने गोग्रहवर्णनो नाम दशमः सर्गः ॥ अथ एकादशः सर्गः । अथ प्रीतिपरो विष्णु-गौरवेण गरीयसा । सबान्धवं सराजन्यं, निन्ये स्वपुरि धर्मजम् ॥ १ ॥ निविष्टयोर्मिथः स्नेहा-देकत्रैव रथे पथि । समपद्यत संवादो, द्रौपदी-सत्यभामयोः ॥ २ ॥ सत्यभामा विहस्योच्चै - र्जगाद द्रुपदात्मजाम् । ममास्ति महदाश्चर्य, ततः पर्यनुयुज्यसे || ३ || अस्मादृशीनामेकोऽपि दुराराधः प्रियः सखि ! । प्रियाणां त्वं तु पञ्चानां कथं तोऽनुवर्तसे १ ॥ ४ ॥ बभाषे महिषी पाण्डु - तनयानां नयोज्ज्वला । सखि ! प्रियवशीकार - मन्त्रपारायणं शृणु ॥ ५ ॥ १ पृच्छयसे । For Personal & Private Use Only अभिमन्योर्वि वाहः पाण्डवानां च द्वारका गमनम् ॥ ॥ १९२॥ ainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ 59 वपुर्वाचनसानां में, प्रियेष्वेव लयोऽन्वहम् । यदेव रोचते तेभ्य-स्तदेव च करोम्यहम् ॥ ६ ॥ अहं प्रत्यहमश्नामि. भक्तपूर्वेषु भर्तृषु । तेषु स्वपिमि सुप्तेषु, प्रतिबुध्ये च पूर्वतः ॥७॥ अभ्युत्थानं च पश्चाना-मप्यमीषामुपेयुषाम् । करोमि विनयानम्र, मौलिं चालापकारिणाम् ।। ८ ।। एतेषामङ्गशुश्रूषां, स्वयं विरचयाम्यहम् । करोम्यपत्यवात्सल्यं, निजं परिजनं प्रति ॥९॥ अविशेषेण वर्ते च, पञ्चस्वपि पतिप्वहम् । तन्मां पश्चापि मन्यन्ते, नित्यं प्राणग्रियां प्रियाः ॥ १०॥ वार्तयन्त्योस्तयोरेवमतिक्रम्य भुवं क्रमात् । आवासान् दापयामास, द्वारकाद्वारि धर्मजः ।। ११ ।। दशाप्येत्य दाशार्हाः श्री-समुद्रविजयादयः। प्रणेमुः प्रणयात्तत्र, कुन्तीं सोत्कण्ठचेतसः ॥ १२ ॥ मातुलानतुलस्नेह-विक्लवान् विस्मृतक्लमाः। प्रीतिपर्यश्रुनेत्रास्तानमस्यन्ति स्म पाण्डवाः॥१३॥ ___अथाभ्यधुर्दशार्दास्तान् , पुराऽस्माभिः किरीटिने । ईयुपे तीर्थयात्रातः, सुभद्रा प्रतिपादिता ॥ १४ ॥ इदानीं सन्तु युष्माकं, शेषाणामप्युपायनम् । लक्ष्मीवती-वेगवती-विजया-रतयः सुताः॥ १५॥ इत्युदीय प्रहृष्टैस्तैः, प्रारब्धमधुरोत्सवम् । स्वकन्यास्ताश्चतस्रोऽपि, पर्यणाय्यन्त पाण्डवैः ॥ १६ ॥ सानुजस्य तपासूनो-विधाय स्वागतक्रियाम् । दर्शयामास कंसारिः, स्वयं द्वारवतीश्रियम् ॥ १७ ॥ प्रद्युम्नायैः पुरोद्याना-दिषु पाण्डवसूनवः । पाञ्चालप्रमुखाः कृष्णकुमारैः सह रेमिरे ॥१८॥ आगांसि तानि भूयांसि, दुर्योधनकृतान्यथ । कृष्णा भीमश्च कृष्णस्य, साश्रुनेत्रौ शशंसतुः ॥ १९ ॥ कृष्णोऽपि वाग्मिनामिन्द्रं, द्रुपदेशपुरोहितम् । दत्याय प्रेषयामास, क्रोधादुर्योधनान्तिकम् ॥ २० ।। गुणैः श्रितः स वाग्मिन्व-चण्डिम Jain Educati o nal For Personal & Private Use Only Painelibrary.org Page #70 -------------------------------------------------------------------------- ________________ श्रीपाण्डव चरित्रम् सर्गः११॥ कृष्णेन प्रेषितस्य दूतस्य हस्तिनापुर| गमनम् ॥ ॥१९॥ प्रदिमादिभिः । त्योचितपरीवारो, हस्तिनापुरमभ्यगात् ॥ २१ ॥ सेवागतानां भूपानां, नानामणिविभूषणैः । तुङ्गत्तुरङ्ग मातङ्ग-शकटैः संकटाङ्गणम् ।। २२ ॥ संचरद्वारनारीणां, मञ्जुमञ्जीरशिञ्जितैः । उजागरूकमदनं, स राजसदनं ययौ ॥ २३ ॥ (युग्मम् ) द्रोणेन द्रोणपुत्रेण, जाह्नवीतनुजन्मना । शल्येन सिन्धुराजेन, कृपेण कृतवर्मणा ॥ २४ ॥ भगदत्तेन कर्णेन, विकर्णेन सुशर्मणा । गान्धारपतिना भूरि-श्रवसा चेदिभृभुजा ॥ २५ ॥ भ्रातृभिश्चण्डदोर्दण्डै-दुःशासनपुरःसरैः । नन्दनैर्लक्ष्मणाद्यैश्च, परितः परिवारितम् ॥ २६ ॥ गीयमानगुणं रक्त-कण्ठैर्गान्धर्वगर्वितैः । स्तूयमानं स्तुतिप्रहजिह्वेर्वैतालिकोत्तमैः ॥२७॥ वीक्ष्यमाणमुखाम्भोज, सेवकरौपजानुकैः । नम्रमौलिभिरादीय-मानाऽऽदेशं निदेशिभिः ॥२८॥ श्राव्यमाणं सुधासेक-च्छेकाः सूक्तीः कवीश्वरैः । कथ्यमानकथं पूर्व-भूभृतां वृत्तवेदिभिः ॥ २९ ॥ स्मृतिवेदिभिरावेद्यमानधर्मव्यवस्थितिम् । उगाह्यमाणपाडण्य-रहस्यं नीतिकोविदः ।। ३० ।। अध्यासीनं सुधर्मायाः, श्रीविलासोपहासिनीम् । निर्मितां मणिचूडेन, सभामाजातशात्रवीम् ॥ ३१ ॥ भूषणाङ्कितमाणिक्य-ज्योतिर्मञ्जरिताकृतिम् ॥ ३२ ॥ धृतराष्ट्राङ्गजन्मानं, विशामीशं विशारदः । सान्धिविग्रहिकाख्यात-पूर्वस्तत्र दर्दश सः ॥ ३३ ।। (दशभिः कुलकम् ) स करौ कुमलीकृत्य, पुरस्तादुपविश्य च । उवाच वाग्मिघु प्राप्त-गौरवः कौरवप्रभुम् ।। ३४ ॥ राजन् देवो मुरारातिररातिकरिकेसरी । तत्रान्तिकमतिस्नेहा-दाख्यातुं प्रजिघाय माम् ।। ३५ ॥ उररीकृतनिर्वाह-हेतवे सह बान्धवैः । विराटपुरि | दुष्कर्म-गुप्तोऽतिष्ठद्युधिष्ठिरः॥ ३६ ॥ त्रयोदश्याः समायास्तु, प्रान्ते पूर्णे च वोऽवधौ । जगाम गोग्रहोद्धाते, व्यक्ततां स १ युधिष्ठिरसंबन्धिनीम् । ॥१९॥ Jan Education at one For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ Jain Educatio विविक्तधीः || ३७ || विराटो दैवतं किंचि - दिवानन्दाद्दिवानिशम् । किंकुर्वाण इव प्राण-रप्याराधयति स्म तम् ॥ ३८ ॥ आगत्य द्रुपदाद्यैश्व, सोऽवनीशैरनेकशः । रसाल इव रोलम्बैः शिश्रिये श्रितवत्सलः || ३९ || अभिमन्यू-त्तरापाणिपीडनप्रक्रमे तदा । पुरे तत्राहमप्युच्चै - रेतदुत्कण्ठितोऽवजम् ॥ ४० ॥ पाञ्चालप्रमुखास्तस्य सर्वे तत्रामिलन सुताः । समसत भूयांस - स्तदन्येऽपि सुरगणाः ॥ ४१ ॥ तथापि वदनाम्भोज - मपश्यन् सानुजस्य ते । कदाचिदपि कौन्तेयः, सुप्रातं नाभिमन्यते ।। ४२ ।। त्वदीयविरहे नित्यं स ताम्यत्येव केवलम् । बन्धुस्नेहोऽप्यहो काम - मनर्थः पृथुचेतसाम् ॥ ४३ ॥ उत्कण्ठातरलोऽप्युच्चै-विलङ्घय समयावधिम् । मा स्म भूद्वैमनस्यं ते, किंचिदित्यागमन्न सः ॥ ४४ ॥ नास्मिन् काचिदभक्तिस्ते, नाप्यसौ त्वय्यवत्सलः । तदप्येतदहो ! जातं, धिग्विधेर्दुर्विलङ्घयताम् ॥ ४५ ॥ पूर्णेऽपि समये सोऽय - मनाहूतस्त्वया खलु । हास्तिनं नैच्छदभ्येतुं, महात्मानोऽभिमानिनः ॥ ४६ ॥ हर्षादुत्तोरणाशेष - द्वारां द्वारवतीं ततः । उपरुध्य मया काममानिन्ये धर्मनन्दनः || ४७ ॥ अधुनाऽपि तदात्मीयं, बन्धुमाह्वातुमर्हसि । द्वयोर्बान्धवयोर्मा स्म, विरोधो भून्मूधैव वाम् ॥ ४८ ॥ विरोधेनाप्युपार्ज्यन्ते, बन्धुहेतोः खलु श्रियः । उदात्तचेतसः क्वापि, नोदरंभरिचेष्टता ।। ४९ ।। तेभ्यः सुखं निषण्णेभ्यः श्रियः स्वयमुपायनम् । प्रणयेन क्रियन्ते चे- तन्महत् पुरुषव्रतम् ॥ ५० ॥ हेतोः कुतश्वन त्वं चे-देनं नाह्वाययिष्यसि । भ्रातृभिस्त्रिजगत्येक - वीरैरानेष्यते बलात् ॥ ५१ ॥ न चैवमागतास्तुभ्य - मेते कल्याणहेतवः । सर्वां कदाचिदुत्सेकादाच्छिन्दीरन्महीमपि ॥ ५२ ॥ भवताऽपि तदाऽवश्यं, मर्तव्यं वा रणाङ्गणे । कर्तव्यं वा श्रियं हित्वा तैरिवारण्यगाहनम् १ भ्रमरैः । २ हस्तिनापुरम् । ional GL २२ For Personal & Private Use Only jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ मीपाण्डवचरित्रम् ॥ सर्गः ११ ॥ ॥१९३॥ 62 ॥ ५३ ॥ प्रच्युतप्रभुशक्तेर प्युत्साहे मतिशालिनः । कामं धर्मः सुखस्येव, जयस्य प्रतिभूर्नयः ॥ ५४ ॥ भूयांस चापि मादृक्षा-स्तादृशां सहचारिणः । श्रियं बृहत्सहायश्च कलयत्यमहानपि ॥ ५५ ॥ नातिदुर्लम्भमम्भो हि, वारिदे वशवर्तिनि । न च मौक्तिकदुर्भिक्ष - मम्भोराशौ निदेशिनि ॥ ५६ || वर्धयिष्यसि पैशुन्यं, त्वं तु केवलमात्मनः । उलूक इव वैराय-माणः किरणमालिनः ॥ ५७ ॥ तां निशम्य गिरं तस्य, कम्पमानाधरः क्रुधा । कामं ताम्रीभवच्चक्षु रम्यधत्त सुयोधनः ॥ ५८ ॥ ब्रह्मन्नजिह्मवानह्मन्, वचस्ते प्रतिभासते । कर्कन्धूफलवत् पूर्वं कोमलं कठिनं ततः ॥ ५९ ॥ को भुवं मद्भुजस्तम्भ - न्यस्तामुत्तारयिष्यति ? । प्रक्षिप्य कवलं कुम्भ- मुखात् क इव कर्षति ॥ ६० ॥ को नाम केशवः ? के च पाण्डवाः पुरतो मम ? । को नाम चन्द्रमाः ! के वा, तारकास्तरणेः पुरः १ ॥ ६१ ॥ हरिर्मत्कार्मुकोन्मुक्त-मार्गणत्रणितो रणे । द्वेधापि वेदनाविष्टः क्रोष्टेव स भविष्यति ॥ ६२ ॥ खगाधीशध्वजोऽप्येष मामकीनैः खगोत्करैः । बलीकरिष्यतेऽवश्यं, खगानां समराङ्गणे ॥ ६३ ॥ इत्युपश्रुत्य तद्वाच- मुदञ्चितमवाञ्श्चयन् । बलादमर्पणो रोष -मग्र जैन्माग्रणीर्जगौ ॥ ६४ ॥ लक्ष्मीभुजा भुजोत्कर्ष - संहर्षः क इवैष ते १ । आकाशमणिना कीट-मणेः स्पर्द्धा कणोऽपि कः १ ॥ ६५ ॥ अरिष्ट - केशि- चाणूरा - नाहुतीकृत्य यः पुरा । कंसं पूर्णाहुतिं चक्रे, स्वतेजोजातवेदसि ।। ६६ ।। आस्तां तावत् स निःशेष- द्विषद्दावाग्निवारिदः । सोढारः केन वोढारश्चण्डतां युधि पाण्डवाः ? ॥ ६७ ॥ तपःसुतशमाम्भोदा - दुत्थितः कोपपावकः । दुर्निवापो रिपुस्त्रैण - बाष्पपूरशतैरपि ।। ६८ ।। १ गरुडध्वजः - कृष्णः । २ बाणसमूहैः । ३ ब्राह्मणाप्रणीः । ४ कृष्णेन । For Personal & Private Use Only दूतदुर्योधनयोः संवादः ॥ ॥१९३॥ wjainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ 63 भीमः शमितकिर्मीर-हिडम्ब-बक-कीचकः । न कस्य समरारम्भ-पर्वसर्वकषो भुवि ? ॥ ६९ ॥ सुशर्मा यस्य दोःकर्म, वीक्ष्य दक्षिणगोग्रहे । तदानीं भवतः किं न, प्राभृतीकृतवान् भियम् ? ॥ ७० ॥ निहत्य हेलया येन, सदर्प वृषकर्परम् । मनश्च तव मृत्युश्च, संकथां कारितौ मिथः ॥ ७१ ॥ विधाय कीचकध्वान्त-विध्वंसं येन भास्वता । निर्ममे पिच्छिलच्छायः, सुदेष्णामुखचन्द्रमाः ॥ ७२ ।। विद्विषामर्जुनच्छाय-मर्जुनस्य शिलीमुखाः । मलीमसं वितन्वन्ति, कीर्तिकैरविणीवनम् ।। ७३ ।। अस्तमस्तमहीभ्रेण, प्रत्यूष इव पूषणम् । क्षिप्तमिन्द्रं विपक्षेण, यः पदे स्वे न्यवीविशत् ॥ ७४ ॥ भानुमत्यां रुदत्यां यो, ज्येष्ठबन्धोर्निदेशतः । त्वां मृगेन्द्रादिव मृग, गन्धर्वेन्द्रादमोचयत् ।। ७५ ।। ह्यस्तने गोग्रहे येन, त्वं नगा एव केवलम् । मोचयांचक्रिरेऽस्त्राणि, वस्त्राणि च शरोत्करैः ॥ ७६ ॥ किमाचक्षे रिपुक्षोद-विलक्षनियमौ यमौ । गृहीतस्तु नताराति-जीवितं सुनयौ न यौ ॥ ७७ ।। ज्येष्ठभ्रातुः सरस्वन्त, इवाज्ञावेलया धृताः । ते चत्वारोऽप्यहंकार-द्वीप न प्लावयन्ति ते ॥ ७८ ॥ अर्पयिष्यसि तन्नृनं, काश्यपी शिरसा समम् । लोभोऽयं लम्भयेत् प्राण-संशयं हि गुरूनपि ।। ७९॥ इत्युक्तवान् स वाग्ब्रह्म-प्रौढिमाढ्यंभविष्णुधीः। स क्रुधा धार्तराष्ट्रेण, संरम्भादभ्यधीयत ॥८०॥ दूतत्वाच्च द्विजत्वाच्च, | त्वमवध्योऽसि भूभुजाम् । तेन यद्रोचते तुभ्यं, ब्रूहि तद्राह्मणब्रुव ! ॥ ८१ ॥ वैरिणां तु पुरः कोऽपि, यदि स्यात्तस्य तद्भुवम् । एवं जल्पत एव द्राक, छिन्नैव रसना भवेत् ।। ८२ ॥ किं तु चेत्ते विशिष्टत्व-मस्ति किंचित्ततो मम । सवैकुण्ठान् कुरुक्षेत्रे, दर्शयेथाः पृथासुतान् ॥ ८३ ॥ इति व्याहृत्य विस्फूर्ज-त्कोपाटोपारुणेक्षणः। व्यसाक्षीत्तं पतिः क्षोणे-हियित्वा १ श्वेतच्छायम् । २ सूर्यम् । ३ समुद्राः । ४. कृष्णसहितान् । Jain Education Promotional For Personal & Private Use Only www.sainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ पाण्डवपरित्रम्॥ र्गः११॥ दुतेन कृष्णस भायां १९४॥ कथितो वृत्तान्तः॥ गले बलात् ॥ ८४ ॥ विदुराद्यैस्तदा वीक्ष्य, तं तथा गलहस्तितम् । समीरजन्मनो मेने, संधी निर्वाहशालिनी ॥ ८५॥ वैरिभूधवसंबाध-बारकां द्वारकां ततः। सोऽभ्येत्य पाण्डवोपेतं, पुण्डरीकाक्षमैक्षत ॥ ८६ ॥ स्वस्तिगर्भमुखाब्जेन, निविश्याने गदाग्रजम् । अभ्यधीयत गान्धारी-सुतोदन्तः पुरोधसा ॥ ८७ ॥ देव ! दोर्गविते तस्मिन् , साम निर्नाम नश्यति । अम्माकुम्भ इव क्षिप्तो, दीप्ते दवहुताशने ॥ ८८॥ दीपयेत् प्रत्युत प्रायः, साम शौण्डीरिमोद्धतान् । अलं ज्वलति सप्ताचिः, सर्पिषा तर्पितः खलु ।। ८९ ॥ सैप निःशेषभूपाल-मौलिलालितशासनः। तृणाय न श्रियं शातं-मन्यवीमपि मन्यते ॥ ९० ॥ राजानस्तेन संमान-दानैरानन्दितास्तथा । चक्रयथोपकुर्वाणाः, प्राणानपि न किंचन ॥ ९१ ॥ हियन्ते स्म तथा तेन, भीष्माद्या अपि भक्तितः । यथा तुल्येऽपि वात्सल्ये, तस्यैव जयकाटिणः ॥ ९२॥ चतुरङ्गचक्रान्त-विश्वविश्वंभरातलः । नाकनायकमप्येष, करदीकर्तुमिच्छति ॥ ९३ ॥ चतुर्भिरपि तन्नाय-मुपायैवत साध्यते । दम्यते क्वापि केनापि, किं केसरिकिशोरकः ? ॥ ९४ ॥ गजेन्द्रसज्जनं वाह-वाहनं पत्तिवीक्षणम् । रथनिर्माणमित्युच्चै-स्तत्पुरे समरोद्यमः ॥ ९५ ॥ मया विष्णुर्मया जिष्णु-र्मया भीमो मया यमौ । तपासूनुर्मयेत्येवं, त्रियन्ते तद्भटैर्भटाः ॥ ९६ ॥ कृच्छ्रेणैव ततो नैद-युगीनभुजताण्डवैः । पाण्डवैर्देवपादैश्च, यद्यादीयेत मेदिनी ॥ ९७॥ इत्याख्याय स्थिते तस्मि-नग्रण्यामग्रजन्मनाम् । विकूणितमुखाम्भोजः, कैट भारिरभाषत ॥ ९८ ॥ पुराऽपि ज्ञातमेवैतत्, कार्य दण्डैकगोचरम् । दूतस्तु प्रहितोऽस्माभि-लोकनिर्वादभीरुभिः ॥ ९९ ॥ तस्य धीरधुरीणस्य, न नाम तदसांप्रतम् । १ प्रतिज्ञा । २ इन्द्रसंबन्धिनीम् । ॥१९४॥ JainEducaITAation For Personal & Private Use Only Trainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ 65 वीक्षितुं समरोत्सङ्ग-रङ्गमुद्यच्छते स यत् ॥१०॥ आत्मनश्च रिपूणां च, यददृष्दैव दोर्बलम् । अर्थ्यते पृथिवी सा हि, शूराणां महती त्रपा ॥ १०१ ॥ तत्प्रदत्तां महीमेता-मस्माकमपि गृह्णताम् । कामं हसिष्यते राज-गोष्ठीषु भुजसौष्ठवम् ॥ १०२ ॥ न नाम निर्जितामन्यै-लक्ष्मी कान्ति दोभृतः । वयं हि निहतैर्नागे-राहारं कुरुते हरिः ॥ १०३ ॥ भीमोऽभ्यधाद्भुवस्तेन, रमणीयमनपणम् । अन्यथा हि कथं मे स्यात् , सङ्गरोऽयमभङ्गरः?॥१०४॥ शिरःसरोरुहाकीणे-विरोधिरुधिरासवैः। हरिष्याम्यद्य मेदिन्याः, स्वभारवहनक्लमम् ।। १०५ ॥ पार्थोऽपि प्रथमानाङ्ग-वेपथुः कोपतोऽब्रवीत् । क्षोणेरनर्पणे नूनं, भाग्यैर्जागरितं मम ॥१०६॥ निर्वाप्येत रणश्राद्धः, कौरवैरेव मे भुजः । न सस्कृतसौहित्य-स्तृप्यतीभः कराम्भसा ॥१०७।। आदीयते स्म तैः साकं, कृष्णाकेशांशुकैः क्षितिः। गृह्णन्तः केवला मेव, वयं लजामहे न किम् ? ॥१०८॥ तत्तां प्रत्याहरिष्यामो, जीवितैः सह विद्विपाम् । तत्कीर्तीः सुचिरोपात्ताः, कलान्तरपदे पुनः ॥१०९।। यमावप्यूचतुः काल-द्विजिह्वरसनोपमौ । संहतु ताम्यतः कामं, शात्रवानावयोभुजौ ॥ ११ ॥ धर्मजोऽथाब्रवीद्धन्धु-वधाय किमु धावति । मनो मे ? किं तु कार्यऽस्मिन् , दैवदृष्टे करोमि किम् ? ॥१११ ॥ सर्वैः सञ्जीक्रियन्तां तत् , पताकिन्यः क्षितीश्वरैः । धर्मभूः पश्यतु भ्रातृ-वधपातकमप्यसौ ॥११२ ॥ इत्यादेशात्तपःसूनो-देवस्य च मुरद्विषः । प्रस्थानाय नृपः सेनाः, सजीकर्तुं प्रचक्रमे ॥ ११३॥ अन्येधुधृतराष्ट्रस्य, सारथिः संजयाभिधः । प्रतीतः प्रतिदौत्याय, तपःसुतमुपागमत् ॥ ११४ ॥ सोऽथ सान्त्वमयैर्वाक्य-रभाषत युधिष्ठिरम् । देवो वैचित्रवीर्यस्त्वां, भाषते भूप ! मद्गिरा ॥ ११५ ॥ त्वं विवेकस्य धर्मस्य, नयस्य १ युद्धश्रद्धालुः । For Personal Private Use Only Page #76 -------------------------------------------------------------------------- ________________ पाण्डव - बरित्रम् ॥ सर्गः १९ ॥ ॥ १९५॥ 66 विनयस्य च । एक एवाकरः शङ्ख-मुक्तादीनामिवार्णवः ॥ ११६ ॥ तत् करौ कुड्मलीकृत्य, वत्स ! किंचित्वमुच्यसे । कन्या इवनियुज्यन्ते, पात्रे हि गुरुभिर्गिरः ।। ११७ ।। वाचो मेऽस्मिन् पुनः सर्वा ग्रावणीव शिलीमुखाः । कुण्ठीचभूवुरुल्लुण्ठे, शाठयधानि सुयोधने ॥ ११८ ॥ स्वयमासन्न एवास्य, पातः पातकिनस्ततः । पित्तज्वरी चिरं हार-हूरादिद्विट् किमेधते ? ।। ११९ ।। वंशस्येव खलु प्रांशो - रप्यनम्रत्वशालिनः । बहिःसारस्य दुर्वार, एव भङ्गः पदे पदे ।। १२० ।। अकीर्तिपटहं विश्वे, दास्यसे तत् किमात्मनः ? | महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥ १२१ ॥ दीप्रस्यापि विवेकस्य, तमः - संपर्कशालिनः । महिमा मिहिरस्येव, बंहीयानपि हीयते ॥ १२२ ॥ विरोधयति लोभेन, धर्ममेकोऽपरः पुनः । लोभं त्यजति धर्मार्थ-मन्तरं तदसत्सतोः ।। १२३ ।। वरं वनं वरं भिक्षा, क्षुद्ररं मरणं वरम् । न तु श्रीर्बन्धुसंघात - घातपातकपङ्किला ।। १२४ ।। द्वेष्टि बन्धून् धनस्यार्थे, बन्धुद्वेपे धनक्षयः । तस्माद्धन्धुविरुद्धानां न धनं न च बान्धवाः ।। १२५ ।। रणस्य च गतिर्देवी, कस्तत्र जयनिश्चयः १ | जीयन्ते जातु दोर्वीर्य-स्फूर्तिमन्तोऽपि दुर्बलैः ॥ १२६ ॥ शाश्वतिक्यः श्रियः पिक्य, इव नावेक्षिताः क्वचित् । अकीर्तयः पुनः काक्य, इवावस्थास्तवश्विरम् ॥ १२७ ॥ तद्विवेकमनुस्मृत्य, कृत्यं मनसिकृत्य च । हातुमर्हसि धात्रीश !, विरोधं सह बन्धुभिः ॥ १२८ ॥ इति श्रुत्वा रिपुण - दुर्जयः संजयोदितम् । धर्मभूरभिधत्ते स्म, स्मितस्तत्रकिताधरः ॥ १२९ ॥ आर्य संजय ! जीवातु- धर्मस्य यशसोऽपि च । तातेन न्यायनिर्णिक्त-मुक्तमायैतिपेशलम् ॥ १३० ॥ शौण्डीराणां तु धर्मोऽयं, न खलु क्वापि ( १ हारहूरा - द्राक्षा । ) २ चन्द्रस्य । ३ स्थिराः । ४ परिणामसुन्दरम् | Jain Education international For Personal & Private Use Only i: कृष्णपाण्डवानां युद्ध सजता । संजयस्य युधिष्ठिर समीपे कथनम् !! ॥ १९५॥ jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ गीयते । भुज्यते भूः पुरस्तेषां, बान्धवैरपि यदलात् ॥ १३१ ।। अकीर्तिर्भुजविस्फूर्ति-मतां बन्धुवधोद्यमः । भृभोगस्तु प्रसह्याय-मकीर्तेरपि मञ्जरी ॥ १३२ ॥ शमः प्रसाधनं पुंसां, यावन्नारिपराभवः । पराभूतौ पुनः क्रान्त-वैरिचक्रपराभवः ॥१३३ ।। तन मे बान्धवान् हन्तुं, काममुत्कण्ठते मनः । राज्यमप्यात्मनस्त्यक्तु-मेवमेव च नेच्छति ॥ १३४ ॥ त्यजामि चेत् प्रशान्तत्वात् , कथंचन महीमहम् । अमी त्ववार्यशौण्डीय-मन्दिरं न सहोदराः ॥१३५ ॥ तद्विचिन्त्य तदादेश्य, यदेवं सति युज्यते । इति मे वृद्धतातस्य, नतिपूर्व निवेदयेः ॥ १३६ ॥ ___जगाद नन्दनस्तार-निस्वनो मातरिश्वनः । क्षोणिप्रत्यर्पणेनापि, न तैः संधिं विदध्महे ॥ १३७ ॥ पश्यतां चिरमसाक-मायातोऽयं रणोत्सवः । अत्र वीक्षिष्यते वैरि-कबन्धशतताण्डवम् ॥ १३८ । ऊरं दौर्योधनी भित्त्वा, छित्त्वा दौःशासनीं भुजाम् । भविष्यामि ध्रुवं पारं-गमः संगरसागरे ॥ १३९ ॥ जिष्णुरप्युजगावेत-यजामः समरं न हि । तृप्यन्त्यन्यत्र नानास-पानश्रद्धाः खगाः क मे ? ॥ १४० ।। जल्पतः स्म यमौ संधि-यदि स्यात्तत्कथं द्विषाम् । भित्त्वा वक्षःस्थली वीक्षा-महे कौटिल्यपाटवम् १ ॥ १४१॥ एवमुद्गीर्य संग्राम-रङ्गशौण्डैः स पाण्डवैः । विसृष्टः संजयः स्पष्ट-खेदोऽगानागंसाह्वयम् ।। १४२॥ तत्र वैचित्रवीर्यस्य, क्रमावानम्य सारथिः । दुर्योधनाद्युपेतस्य, व्याजहार गिरं रहः॥१४३ ॥ विना विश्वंभरादानं, संधानं वः किलेप्सितम् । अर्पणेनापि मेदिन्याः, संधिसन्ते न ते पुनः ॥१४४ ॥ पाचालीचिकुराकृष्टि-प्रतीकारकरालिताः। यौष्माकीणैः १ शराः । २ हस्तिनापुरम् । Jain Educationa la For Personal & Private Use Only helibrary.org Page #78 -------------------------------------------------------------------------- ________________ 68 भीपाण्डवचरित्रम् ॥ सर्गः११॥ संजयस्य हस्तिनापुरे आगमनम् ॥ ॥१९६॥ सह प्राणै-रादित्सन्ते हि ते महीम् ॥ १४५ ॥ एते नितान्तकान्तार-वासनिर्वासितौजसः । इत्यमून्माऽवमस्थास्त्वं, कुरु- भूपाल! पाण्डवान् ।। १४६ ।। संप्रत्यस्ति यदेतेषां, पूर्वस्मादधिकं महः। कामं घनापदुत्तीर्णः, पतिस्तपति रोचिपाम् ।।१४७॥ नात्यंनीषजयो ज्याया-नजय्यावनुजौ पुनः । नात्यनीपत्सहो दन्ती, हन्त दन्तौ तु दुःसहौ ॥ १४८ ॥ तेजस्विनस्तिरस्कृत्य, दुष्करं खलु जीवितम् । प्राणन्ति दन्तिनः कण्ठी-रवोल्लुण्ठनया कियत् ? ।। १४९ ॥ शूरं प्रत्यात्तधाराल-वैराणां तमसामिव । कन्दराः शरणायन्ते, केवलं काश्यपीभृताम् ॥ १५० ।। इयत्यपि गते तेभ्य-स्तद्भुवं दातुमर्हथ । सर्वस्य चेत् कुटुम्बस्य, कल्याणमभिलष्यथ ॥ १५१॥ _अथामर्षरसोत्कर्ष-वर्षदश्रूदविन्दुना । बभाषे धार्तराष्ट्रेण, भालभङ्गुरितभ्रुवा ।। १५२ ॥ नूनमेष द्विषद्गृह्यः, संजयः समजायत । यदेवं पौरुषोत्कर्षा-विषां भीषयतेऽद्य नः ॥ १५३ ॥ जिघत्सोः शत्रुसैन्यानि, मत्कौक्षेयकरक्षसः । भवन्ति प्रथमग्रास, एव पश्चापि पाण्डवाः॥ १५४ ॥ क्षोणिराक्षिप्यते केन, महाहुकुलिशोदरात् ? । मांसमाकृष्यते केन, सिंहदंष्ट्राङ्कुरान्तरात् ? ॥ १५५ ।। क्वाहं भ्रूभङ्गसंगीत-नर्तितानेकराजकः। मत्स्य-द्रुपद-गोपाल-मात्रगुप्ताः क्व च द्विषः? ॥ १५६ ॥ रणारण्ये ज्वलत्युच्चै-मत्प्रतापदवानले । भटित्रीभवितारस्ते, वानेया इव जन्तवः ॥ १५७ ॥ निन्दन्नेवं तु नः साक्षात् , :संजयोऽयं धनंजयः । छिद्यते तातदाक्षिण्या-नास्य जिह्वा दुरात्मनः ।। १५८ ।। १ निर्वासितं-नष्टम् । २ अतिसुजयः इति भावः । ३ सिंहस्य तिरस्कारेण । ४ धारालं-तीत्रम् । ५ नृपाणाम् , पक्षे पर्वतानाम् । ॥१९६॥ For a Private Use Only Page #79 -------------------------------------------------------------------------- ________________ C9 गिरं तामन्वगुस्तस्य, कर्ण-दुःशासनादयः । ध्वान्त-ध्वास-विपक्षाद्याः, प्रदोषस्यानुगामिनः ॥ १५९ ॥ ययौ दुर्योधनः क्रोधा-दित्यवज्ञाय संजयम् । द्विषन्ति श्लेष्मवन्तो हि, पथ्यायाप्युष्णपाथसे ।। १६० ॥ गते तस्मिन्नपस्मारमेदुरे विदुरादिभिः । शङ्कातङ्काकुलैमें ने, नेदीयान् कुलविप्लवः ।। १६१ ॥ अथाक्षमी कुरुक्षेत्रं, प्रति प्रस्थानहेतवे । महौजाः सज्जयामास, गान्धारेयो वरूथिनीम् ॥ १६२ ॥ हस्तिनापुरवास्तव्यः, समस्तोऽपि जनस्तदा । समग्रकुरुसंहार-शङ्काशोकमयोऽभवत् ॥१६३ ॥ अन्येधुरुधदानन्द-माहूय विदुरं रहः । पप्रच्छ कुलकल्याणं, धृतराष्ट्रो धराधवः ॥ १६४ ॥ अवादीविदुरो राजन् , प्रतिभामयचक्षुषा । दृष्टः प्रागेव विस्पष्टः, सर्वोऽप्यर्थों भवत्यसौ ।। १६५ ॥ भवानेवाभवन्मूल-मस्य वैरमहीरुहः । जातमेव दुरात्मानं, नात्यजद्यः सुयोधनम् ॥ १६६ ॥ मद्वाचः स्वादवोऽप्यासं-स्तदानीं विरसास्त्वयि । स्रोतोवार इवावार-पारे वैरस्यधामनि ॥ १६७ ॥ छिनत्ति नाङ्गणमान्त-प्ररूढ़ यो विषद्रुमम् । स एव भाविनं हन्त, कुलक्षयमुपेक्षते ॥ १६८ ।। झगित्यम्भोभिरुत्तिष्ठ-बेवानिर्वापितोऽनलः । केन नाम निरुध्येत, निःशेष सदनं दहन् ? ॥ १६९ ॥ नोद्वेगहेतवे कस्य, दुष्टाविष्टो महानपि । भयंकरः पयोदोऽपि, ज्वलन्तमशनिं वहन् ॥ १७॥ आत्मीयेष्वप्यपन्याय-प्रवृत्तिं येऽधिकुर्वते । तेष्वेव सकुटुम्बेषु, जायन्ते न सुखाय ते ॥ १७१ ॥ पातयन्तस्तटीस्तुङ्गा-स्तरङ्गा हि तरङ्गिणीः । कुशेशयकुलैः साकं, पङ्किलीकुर्वतेतराम् ॥ १७२ ॥ अङ्गीकुर्वन् कदाचार, न्यायमुल्लुम्पति क्रमात् । शमीद्रुम इवाभ्यर्ण, चूतमरीकृतानलः ॥ १७३ ।। १ 'दातङ्क-मा', प्रतित्रय० । २ दुष्टेन सहितः । ३ कमलसमूहैः । ४ अङ्गीकृतोऽग्निर्येन सः । Jain Education terhalana For Personal & Private Use Only www.Linelibrary.org Page #80 -------------------------------------------------------------------------- ________________ श्रीपाण्डवः चरित्रम् ॥ सर्गः११॥ संजयेन धृतराष्ट्रस्य कृत उपदेशः॥ ॥१९७॥ अपाकृतनयं मोहा-न धर्मोऽभ्येति भूपतिम् । न हंसः श्रयते हन्त, बीताम्भोजवनं वनम् ॥ १७४ ॥ दुनयध्वस्तधर्मस्य, श्रियो भङ्गुरसंगमाः । व्योम्नि पाथोदपीतेन्दौ, कौमुदी कियदीक्ष्यते ? ॥ १७५ ॥ भोग्याः श्रियो न साधूना-मधर्मशवली- कृताः। सेव्याः किं नाम हंसाना-मापः प्रावृालाविलाः ? ॥ १७६ ॥ श्रियोऽप्यधर्मसंपृक्ताः, कस्य नाम न मृत्यवे ? | हारहरापि किंपाक-संपर्कान्न हिनस्ति किम् ? ॥१७७॥ नित्यमारब्धधर्मस्य, नेदीयस्यस्तु संपदः। करारोपितदीपस्य, न प्रभा हि दवीयसी ॥ १७८ ॥ धर्मकर्मान्तिकीभूय, सततं यस्य सिञ्चति । तस्यावश्यं भवेल्लक्ष्मी-वल्लिरुल्लासिपल्लवा ॥ १७९ ॥ नासीरे यस्य धर्मोऽयं, संवर्मयति संगरे । तस्यार्पयति केशेषु, समाकृष्य जयश्रियम् ।। १८० ॥ धर्मकल्पद्रुमस्यैते, पल्लवाः क्षितिपश्रियः । पुष्पाणि वैरिविजयः, फलानि सुखसंपदः॥१८१ ॥ तदा वैरिपराभूति-यामिनी क्षयगामिनी । जायतेऽसौ यदा धर्म-धर्मद्युतिरुदित्वरः ।। १८२ ।। अन्तिके यस्य जागर्ति, धर्मोऽयं नित्ययामिकः । प्रभवेयुः कुतः क्रूरा-स्तस्य व्यसनदस्यवः ॥१८३ ॥ यस्य धर्मोऽस्ति सत्कर्म-संधिकृत्पारिपाश्चिकः । स निर्वहणमभ्येति, विरोधिवधनाटके ।। १८४ ॥ स च धर्मो न लुब्धानां, सेाणामिव सौहृदम् । महान् सहानवस्थान-विरोधो धर्मलोभयोः॥१८५॥ नैव लोभपरीरम्भ-शालिनो धर्मसंगमः । कुतस्त्यः शौचसंपर्कः, सरैमासुतसङ्गिनः॥१८६ ॥ न्यायशैलपविलाभो, लोभो धर्मार्कदुर्दिनम् । श्रीवल्लिपरशुलोभो, लोभः कीर्त्यब्जिनीविधुः ॥ १८७ ॥ लोभेन भ्रश्यति न्याया-दन्यायी धर्ममुज्झति । मुक्तधर्मा गतश्रीः स्या-दश्रीकस्य न कीर्तयः ॥ १८८ ॥ मुश्चेन्महान् वृथा लोभ-मलुब्धो नयमन्दिरम् । धर्ममन्विष्यति न्यायी, धार्मिकं वृणुते जयः १ कमलजलाभ्यां रहितम् । २ अतिसमीपस्थाः । ३ अग्रसैन्ये । ४ श्वानसङ्गिनः । ॥१९७॥ For Personal & Private Use Only hinelibrary.org Page #81 -------------------------------------------------------------------------- ________________ ॥ १८९ ॥ राजस्तल्लोभमुन्मुच्य, धर्ममालोच्य जित्वरम् । कीर्तिवल्लिसुधासेकं, विवेकमवलम्ब्य च ॥ १९० ॥ आत्मजन्मानमेतस्मा-निवर्तय कदाग्रहात् । ग्रासीभूयं भवन्मृत्यो-स्वायस्व सकलं कुलम् ॥ १९१ ।। (युग्मम् ) शुद्धधीधृतराष्ट्रोऽथ, जगाद विदुरं प्रति । त्वां विना वक्ति को नाम, तथ्यवाक्पथ्यमीदृशम् ? ॥ १९२ ॥ इयमा. पाततिक्ताऽपि, गीस्तवाऽऽयतिसुन्दरा । मुखद्वेष्याऽपि किं नैव, गुडूची संनिपातभित् ? ॥१९३॥ यो बन्धूनामुपेक्षेत, कुव्यापारदवानलम् । पश्य तस्यापि किं न स्या-त्तदोषप्लोषवैशसम् ? ॥ १९४ ।। मृत्युमूलं ह्यनुच्छिन्दन , कालकूटस्य पाटवम् । कलङ्कपङ्किलः शङ्के, सुधाधामाऽप्यजायत ।। १९५ ।। परं मया दुरात्माऽयं, बोधितोऽपि सहस्रधा । पिशाचकीव. दुर्दैवाद्वध्यते न कथंचन ॥१९६ ॥ द्वावप्यावां तमभ्येत्य, बोधयावः पुनस्ततः । कथंचिद्यदि नामास्मा-दपस्मारान्निवर्तते ॥१९७॥ इत्यालोच्याथ तौ गत्वा, बद्धप्रणयमूचतुः। दुर्निरोधस्फुरत्क्रोध-सुदुर्बोधं सुयोधनम् ।। १९८ ॥ वत्स ! वात्सल्यसौत्सुक्य-मस्मदीयमिदं मनः । त्वां प्रति प्रसभं वक्तुं, नियुंक्ते नौ पुनः पुनः ॥ १९९ ॥ निष्ठां वचःप्रतिष्ठव, प्रापयेत् पुरुषव्रतम् । क्षमेव गुणसंभारं, राकेव मृगलाञ्छनम् ॥ २०॥ वाचि भ्रष्टप्रतिष्ठस्तु, हीयते पुरुषव्रतात् । पुरुषव्रतशून्याऽऽत्मा, श्वसनपि शवायते ॥ २०१ ॥ शवायमानः क्रमश-स्त्यज्यते स्वजनैरपि । जायते क्षुद्रजन्तूनामास्पदं स ततः परम् ।। २०२ ॥ मा कृथास्तद्वचोलोपं, पुरुषव्रतहारिणम् । असत्यवचसः सत्यं, स्थानवो न श्रियोऽपि ते ॥ २०३ ॥ यान्त्यस्ताश्चोत्पथायाताः, सपुत्र-पशु-बान्धवम् । भवन्तमपि नेष्यन्ते, तटग्राममिवापगाः॥२०४ ॥ सत्य १ मृतकमिवाचरति । JainEducational For Personal & Private Use Only inlibrary.org Page #82 -------------------------------------------------------------------------- ________________ श्रीपाण्डवचरित्रम् ॥ सर्गः१॥ ॥१९८॥ पूतं तु कौन्तेय-मेष्यन्ति नियतं श्रियः । मरालानामिव श्रेण्यः, सरः सरसिजोवलम् ॥ २०५॥ सत्यमेव तदीयं ते | धृतराष्ट्र पुराऽपि हि महीमदात् । को नामापरथा तस्मा-दिमामाच्छेत्तुमीश्वरः १ ॥ २०६ ॥ दोर्दण्डान् पाण्डवेयानां, संनिधाया-15 संजयाभ्यां धिमानसम् । आत्मनः सत्यमत्यन्त-मुत्तम्भयितुमर्हसि ॥ २०७॥ यद्वा राधेय-गाङ्गेय-द्रोणादीनां धनुष्मताम् । भुजा- धार्तरानालोक्य निर्भीको, भुवं नार्पयसि ध्रुवम् ॥ २०८ ॥ अमीषामपि गन्धर्व-राज-गोग्रहविग्रहे । प्रत्यक्षीकृतमेवास्ति, भुजयोरू प्दूस्य कृत र्जितं त्वया ॥२०९॥ निदेशाद्यद्यजातारे गमिष्यद्धनंजयः। त्वां गन्धर्वेन्द्रपारीन्द्रा , कस्ततोऽमोचयिष्यत ? ॥२१०॥ | उपदेशः॥ गोग्रहे स्मरसि प्राण-निग्रहे सघृणोऽर्जुनः । सानीकस्यापि ते वस्त्र-मूर्त्या कीति हरिष्यति ॥ २११ ॥ प्रेयस्यः सर्वदा यस्य, धर्ममर्माविधः क्रियाः । धर्माभिसारिणीयाभि-लक्ष्मीभिर्नास्य संगमः ॥ २१२ ॥ यस्य धर्मोऽयमेकोऽपि, सैन्ये संनद्यते मुदा । कक्षवत्प्रतिपक्षौघ, तस्य संहरतेऽग्निवत् ।। २१३ ॥ वत्स ! मत्सरमुत्सृज्य, तदर्पय महीमिमाम् । धर्म-जीवितकीर्तीनां, मा स्म भूः क्षयवासरः॥ २१४ ॥ इत्याकर्ण्य तयोर्वाच-मुच्चैरुत्प्रोसपांसुरः। दोर्दपदर्शितावज्ञ-मभ्यधाद्धतराष्ट्रभूः ॥ २१५॥ तातौ ! धर्ममपि क्षात्रं, न जानीथः कथं युवाम् ? । काश्यपी करमारूढां, क्षत्रियः क इवापयेत् ।। २१६ ॥ प्रत्युतार्पयतः काम, दो कीर्तिः कलुपीभवेत् । कराक्रान्तकरित्यागे, कुण्ठं कण्ठीरवोर्जितम् ।। २१७ ।। न्यायोपि स खलु न्यायो, यस्तेजस्विभिराहतः । १ मनसि । २ पारीन्द्रः-सिंहः। ३ वस्त्रमिषेणेत्यर्थः । ४ तृणवत् । ५ उपहाससहितः। ६ सिंहशौर्यम् । ७ 'अन्यायोऽपि खलु न्यायः' इति गद्यपाण्डवचरितानुसारेणोचितं प्रतिभाति ) एकस्यां प्रतौ अयं पाठोऽस्ति ।। ॥१९८॥ ॥१९॥ Jain Educati o nal For Personal & Private Use Only b ore Page #83 -------------------------------------------------------------------------- ________________ 73 अङ्गीकृतः प्रदीपौधे-दर्शोऽपि हि महोत्सवः ।। २१८ ॥ किं च यजीयते जातु, कातरैरप्यकातरः। तदैववैभवं किंचि-न नाम | भटिमव्ययः ।। २१९ ।। तन्मा भैष्टमदीपिष्ट, विष्टपग्रासलालसः। मद्विक्रमकृशानुश्चे-त्तद्दग्धा एव पाण्डवाः ॥ २२० ॥ एतैर्जराप्रलापैस्तु, मा मा मां भयविक्लवैः । पुनः पुनर्मनःक्लान्ति-हेतुभिर्व्यथयिष्यथः ॥ २२१ ॥ तस्येत्युक्तिमुपश्रुत्य, श्रुतिविश्राणितज्वराम् । खेदादुत्थाय वैचित्र-वीर्यो स्वस्थानमीयतुः ॥ २२२ ।। ____ अथ दायादसंदोह-क्षयाशङ्काविरक्तधीः । संसारसुखसंभार-भङ्गुरो विदुरोऽभवत् ॥ २२३ ॥ स वैराग्यभराचान्तस्वान्तवृत्तिरचिन्तयत् । धिक् संपदःप्रभुत्वं धिक्, धिक् च वैषयिकं सुखम् ।। २२४ ॥ यत्कृते पितरं पुत्रः, पिता पुत्रमपि क्वचित् । सुहृच्च सुहृदं बन्धु-र्बान्धवं च जिघांसति ॥ २२५ ।। धिक् पापप्रभवाः पाप-प्रसविन्यः श्रियोऽसताम् । जाता हि यादृशस्तादृक्, फलं प्रसुवते लताः ।।२२६॥श्रीमातङ्गीपरीरम्भ-लम्भिताद्भतकल्मषाः।न धर्ममग्रजन्मानं, स्प्रष्टुमप्यधिकारिणः ॥ २२७ ।। कथं नु विषयासङ्ग-पङ्कपङ्किलमूर्तयः । सुभगंभावुकीभृय, भजेयुर्मुक्तियोषितम् ? ॥२२८॥ एतानधर्मचाण्डालसंश्लेषमलिनान् कुरून् । न खलु द्रष्टुमीशिष्ये, म्रियमाणान् रणाङ्गणे ॥ २२९ ॥ तत्तदीयमदृष्ट्वैव, संहारं समराजिरे । मम प्रव्रजितुं संप्र-त्युत्कर्ष दधते धियः ॥ २३० ॥ एवमालोचयन् सोऽय-मश्रौषीत् कस्यचिन्मुखात् । यद्द्याने मुनिर्ज्ञानी, विश्वकीर्तिरुपागमत् ॥ २३१ ।। तत्रोपेत्य ततो हर्षा-दुन्मिपत्पुलकाङ्करः । स तं मुनीन्द्रमानम्य, तत्पुरस्तादुपाविशत् ॥ २३२ ॥ अथ संसारसंताप-निर्वापणसुधोप १ सुभटव्ययः (?)। For Personal Private Use Only w inelibrary.org Page #84 -------------------------------------------------------------------------- ________________ FA विदुरस्य वैराग्येण प्रव्रज्याग्रहणम् ।। प्रीपाण्डवा माम् । आरेभे भगवान् दत्त-शर्मागं धर्मदेशनाम् ॥ २३३ ॥ मनःक्षेत्रे गुरोर्वाक्य-जलैरप्लावितात्मनि । पुण्यबीजानि किं परित्रम् ॥ नाम, देहिनां दधतेऽङ्कुरम् ? ॥ २३४ ॥ कपायग्विपाहीन्द्र-विषविक्लविते हृदि । गुरुवागमृतस्यापि, नालंकीणता क्वचित्र उर्गः११॥ ॥२३५॥ कषायधनवर्षेण, विवेककमलोत्करे । नाशितेऽस्यां मनोवाप्यां, धर्महंसः कियद्वसेत् ? ॥२३६।। कषायमदिरास्वाद विपर्यासितचेतसः। हहा ! देहभृतो हन्तु-मीहन्ते बान्धवानपि ।। २३७ ।। कषायनिम्नगापूरः, कषित्वा भाग्यभृरुहम् । जन्तून् ॥१९९॥ प्लुतनयद्वीपः, प्रक्षिपेद्विपदार्णवे ।। २३८ ॥ भवेत् पाणिधमः कामं, सनातनपुरीपथः । स्वतत्रास्तत्र चेन्न स्युः, कपायाः परिमोषिणः॥ २३९ ॥ त एवास्माद्विमुच्यन्ते, कषायदवपावकात् । ये श्रयन्ति नराः पुण्य-पीयुपसरसोऽन्तरम् ॥ २४०॥ कषायविषकुल्याभिः, सिक्तान् संसारकानने । प्राणापहान् हहा जीवाः, सेवन्ते विषयगुमान् ॥ २४१ ॥ तत्त्वयाऽप्यद्य दायादकषायग्रीष्मतापितः। महात्मन् ! शमपीयुष-रात्मा निर्वाप्यतामयम् ।। २४२ ।। मनस्तव परिज्ञाय, ज्ञानात् संसारकातरम् । आयातोऽस्मि पथो दुरा-त्तद्विधेहि स्वमीहितम् ॥ २४३ ।। सर्वसंहारसाक्षेपा, राक्षसी भवितव्यता । न निवर्तिष्यते सेयमकृत्वा ते कुलक्षयम् ॥ २४४ ॥ उत्थाय विदुरोऽवादीत् , ततः कुमलिताञ्जलिः। स्वामिंस्त्वमेव संसार-पारावारान्तरीपभूः ।। २४५॥ त्वां वीक्ष्य विश्वजीवातुं, जीमूतमिव नूतनम् । त्यक्तदुःखौघधर्मर्तु-संतापं मे मनोऽभवत् ॥ २४६ ॥ विमुक्तिपथपाथेय-कल्पमस्वल्पसौख्य १ दत्तसुखाम् । २ न समर्थता । (३ अन्धकाराद्यावृतमार्गः) पाणिं धमतीति पाणिंधमः सप्रकाश इत्यर्थः संभवति । ४ अन्तरीप:-द्वीपः । ॥१९९॥ in Edu ational For Personal & Private Use Only ainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ Jain Education 75 दम् । तत् स्वपाणिसरोजेन, व्रतं मे दातुमर्हसि ॥ २४७ ॥ मा कृथाः प्रतिबन्धं त्व- मित्युक्ते मुनिना ततः । प्रणम्य प्रीतिपर्यश्रु - विदुरः पुरमागमत् ॥ २४८ ॥ ज्येष्ठं बान्धवमामध्य, मध्यमं तु विशुद्धधीः । निधाय मायां तद्वाचा, स तं मुनिमगात् पुनः || २४९ ।। चकार सर्वसावद्य - निवृत्तिं च तदन्तिके । महीमप्रतिबद्धश्व, विजहार समीरवत् ॥ २५० ॥ अन्येद्युर्मित सामन्त - परिच्छदविराजितः । देवः स कंसंविध्वंसी, स्वयं हास्तिनमाययौ ।। २५१ ।। मृगाङ्कमिव राकायां, स्तो कतारकभूषितम् । प्रत्युद्ययौ तमत्यल्प - परिवारं कुरूद्वहः ।। २५२ ॥ मितैरपि हरेः सैन्यैः कुरुसेना महत्यभूत् । भृशं वर्द्धयतेऽम्भोधे- स्तरङ्गोऽपि तरङ्गिणीम् || २५३ ॥ अथत्क्षिप्तपताकौ प्रसूनप्रकराङ्कितम् । पुरं संभ्रान्तरम्भोरु, कैटभारातिराविशत् ।। २५४ ॥ ततः सौधे समानीय सूत्रितस्वागतक्रियम् । तस्यां संसदि दिव्यायां न्यवीविशदमुं नृपः ।। २५५ || रत्नसिंहासनज्योति-जंटालिततनुद्युतिः । बभार कैटभारातिः सेन्द्रायुधघनश्रियम् ॥ २५६ ॥ भीष्म-दुर्यो धन-द्रोण-कर्ण- दुःशासनादिभिः । वृतः सधृतराष्ट्रैः स व्यभादिन्दुरिवोभिः || २५७ ॥ अथो जगाद सानन्दं, मुकुन्दं कुन्दसुन्दरैः । वैचित्रवीर्यः सर्पेय-नुदश्रु दशनांशुभिः || २५८ ।। धन्यंमन्यं गृहं मेऽभूत् त्वत्संभावनयाऽनया । इदानीं तु गिरा श्रोत्रे, पवित्रयितुमर्हसि ।। २५९ ॥ संसदुद्द्योतनिस्तन्द्र - स्मितचन्द्रातपोज्ज्वलम् । वदनेन्दुं वहन्नुच्चै-यजहार हरिस्ततः ।। २६० ॥ वैचित्रवीर्य ! धात्रीश !, वचोवैचित्र्यजन्मभूः । भवद्भिः प्रहितोऽगच्छ-द्वारकां संजयः पुरा ।। २६१ ।। स तदानी१ कृष्णः । २ संभ्रान्तनारि । ३ इन्द्रायुधं विद्युत् । ४ 'स्नपयन् प्रांशुभिर्दश० ' प्रतिद्वय० । For Personal & Private Use Only helibrary.org Page #86 -------------------------------------------------------------------------- ________________ कृष्णस्य दौत्येन पाण्डवपरित्रम् ॥ पर्गः११॥ ॥२०॥ हस्तिनापुरे गमनम् ।। मतिस्नेहात् , कुलप्रलयकातरः। संधानविपयं किंचि-त्तपःसुतमवोचत ।। २६२ ॥ संधिसत्यपि कौन्तेये, भृपाले बलशालिभिः । भ्रातृभिर्भीम-बीभत्सु-प्रमुखेनैव संदधे ॥ २६३ ॥ ततोऽस्माकमनावेद्य, विग्रहे जातनिश्चयः । द्वारवत्याः | समेयाय, संजयो गजसाह्वयम् ॥ २६४ ॥ तं समस्तमुदन्तं मे, धर्मसूनुरचीकथत् । हृदयस्य हि सर्वेषा-मनाख्येयं न किंचन ।। २६५ ॥ ततोऽहं कुरुभूपाल-कुलकल्पान्तभीरुकः । अनालोच्यैव कौन्तेयान् , दन्याय स्वयमागमम् ।। २६६ ॥ यूयं किंचित्तदाप्तत्वं, संभावयथ चेन्मयि । तन्ममेदं मनाग्वाक्यं, मनस्याधातुमर्हथ ॥ २६७ ॥ आप्तवाचोऽपि हि प्रायो, दध्माते जडात्मनि । हन्त मन्जन्ति निर्नाम, पर्वता इव सागरे ।। २६८ ॥ प्रत्युत प्रज्वलत्याप्तो-पदेशैर्दोमदोद्धतः । दीप्यते नितरामग्नि-स्तैलभूरनलोऽम्बुभिः (१)॥ २६९ ॥ अन्धत्वं नेत्रसद्भावे, वाधियं श्रुतिपाटवे । मृकत्वं वाक्प्रवृत्तौ च, श्रीरियं महतामपि ॥ २७० ॥ दुर्गेहिनीव पुंसः श्री-र्चेश्मनीव न मानसे । दत्ते हितोपदेशानां, स्वजनानामिवाश्रयम् ॥ २७१ ॥ लक्ष्मीश्च भुजदर्पश्च, द्वयमेतदुरत्ययम् । ग्रीष्मश्रीश्च दवाग्निश्च, दुःसही खलु संहतौ ॥ २७२ ॥ सुजनोक्तिः कथंकार-महंकारमयं मनः। विशेत कुलीनकन्येव, निवासं विटसंकटम् ? ॥ २७३ ।। संवृत्य तद्भजागर्व, लक्ष्मीमदमुदस्य च । शृणोति चेत्तदेतहिं, किंचिद्वच्मि सुयोधनम् ॥ २७४ ॥ स्वच्छन्दं बद गोविन्दे-त्युक्ते कुरुमहीभुजा । प्रतीतस्तं प्रति प्राह, विहङ्गेश्वरवाहनः ॥ २७५ ॥ १ नामरहितं यथा स्यात्तथा । २ (' अनिलाम्बुभिः' इति भवेत् ) 'मग्नितैलभूरनलोऽम्बुभिः' इत्येकप्रतिपाठः सम्यग् भाति । ॥२०॥ JAREDUCER S trona For Personal Private Use Only Page #87 -------------------------------------------------------------------------- ________________ पाण्डवेभ्यो भुवः खण्ड-मपि त्वं नैव दित्ससि । एतां ते तु जिघृक्षन्ति, तव प्राणैः सहाखिलाम् ॥ २७६ ॥ पार्थानुन्मथ्य साम्राज्यं, त्वमेवाथ करिष्यसि । तथापि न खलु श्रेयः, काः श्रियः स्वजनैर्विना ? ॥ २७७॥ रणाङ्गणे च ते नूनं, विपत्स्यन्ते न केवलाः। तवापि गात्रमात्रेण, यदि स्यादवशेषता ॥ २७८॥ तदारब्धकुलोच्छेदः, कोऽयं शौण्डीरिमा तव । किमेतच तुलाक्षिप्त-प्राभवं बुद्धिवैभवम् ? ।। २७९ ॥ यतो द्वेधाऽप्यसौ वेधा, धर्मभूधर्मकर्मणि । आतङ्ककृद्गदोऽरीणां, द्वेधाऽपि पवनोद्भवः ॥२८०॥ बीभत्सुरतिबीभत्स-कर्मकृद्वैरिदारणे । यमौ दोबलदुःप्रेक्ष्य-विपक्षमा पेटलीयमौ ।। २८१ ॥ श्रेयस्करस्तदेतैस्तैः, संधिरेव पृथासुतैः। ईदृशा हि क लभ्यन्ते, सहायाः स्वस्य बान्धवाः ।। २८२ ।।। विमार्य तदपमारं, वितर्योदर्कमात्मनः । पञ्च प्रामानिमान् पाण्डु-सुतेभ्यो दातुमर्हसि !! २८३ ।। कुशस्थलं वृषस्थलं, माकन्दी वारणावतम् । चतुरोवरजेभ्योऽमृन्, किंचित्त्वाद्याय पश्चमम् ।। २८४ ॥ (युग्मम् ) इयताऽपि त्वया संधिं, ते विधास्यन्ति मद्गिरा । सन्तोऽल्पेनापि तुष्यन्ति, वीक्षमाणाः कुलक्षयम् ॥२८५।। अन्यथा नीरराशीना-मिव प्लावयतां जगत् ।। त्वदले क इत्रास्ते य-स्तेषां सेतुर्भविष्यति ? ॥ २८६ ।। । व्याहृत्येति हृषीकेशे, स्थिते दुःशासनाग्रजः । ऊचे चम्पाधिपालोक-साचिसंचारिलोचनः ॥ २८७ ।। एतावदपि गोविन्द ! मन्यसे नैव किं बहु ? । यदद्याप्येप मुश्चामि, प्राणतः पाण्डुनन्दनान् ।।२८८ ॥ इदानीमपि यद्येते, बार्ता ग्रामस्य दोमदात् । एकस्यापि करिष्यन्ति, न भविष्यन्ति तद्भुवम् ॥ २८९ ॥ स्वभुजौर्जित्यपर्यन्तं, तेऽथ कामन्ति वीक्षितुम् । १ कुन्तीपुत्रान् । २ 'कुलाक्षिप्त -प्रभावं' इतिप्रत्य० । ३ पटली-समूहः, तस्यां यमराजसदशौ । IMAananama in Education Interational For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ 78 श्रीपाण्डव चरित्रम् ॥ मर्गः११॥ ॥२०१॥ तदाऽऽयान्तु कुरुक्षेत्रे, क्षिप्रं साकमपि त्वया ॥२९०॥ इत्युक्वा सह कर्णेन, निर्गत्य सदनारहिः। स निश्चित्य हरेर्वन्ध-मेत्य दुर्योधनेन भूयोऽप्युपाविशत् ।।२९१॥ तं कथंचित् परिज्ञाय, सात्यकिर्मत्रमेतयोः। संज्ञया ज्ञापयामास, कंसंविधंसकारिणः ।।२९२॥ कृतः कृष्णततस्ताम्रीभवद्भाल-कपोलनयनोत्पलः । सस्तेदपुलकः क्रोधा-जगादेति गदाग्रजः ॥ २९३ ।। उपकारिणमप्युच्चै-पकुर्वन्तिस्य तिरदुधियः । दन्दहीति न होतारं, किं हुतोऽपि हुताशनः? || २९४ ॥ एतज्जीवातवेऽप्युच्चै-बहुधा मम धावतः। बन्धमिच्छति दुर्मेधा-स्तत्कोऽयं कुपिते मयि ? ॥ २९५ ॥ मन्दोऽपि न मृगारातिः, शृगालैः परिभूयते । ग्रस्यते न ग्रहोदयोतैः, क्षीण- गांगेयास्यापि विधोमहः ॥ २९६ ॥ कृपयैव तु नेदानी-मेव व्यापादयाम्यमुम् । भवन्तु पाण्डवेयानां, सावकाशाः क्रुधोऽपि च । दिना सा॥ २९७ ।। कुरुक्षेत्रे त्वसौ क्षत्र-लक्षगुप्तोऽपि दौकताम् । सर्वेपामपि तत्रैव, ज्ञास्यते भुजवैभवम् ॥ २९८ ॥ एते तु वयमा-IIन्त्वनं च ।। याता, एव संप्रति सत्वरम् । ऊर्जस्विभुजवीर्याणा-माहवोऽपि महोत्सवः ।। २९९ ॥ इत्युक्त्वा सहसोत्थाय, क्रोधात्ताम्रतनुद्युतिः । ज्वलन्निव वृहद्भानु-निर्ययौ सहसा हरिः ॥ ३००॥ तत्प्रकोपाऽऽकुलीभृत-स्वान्ताः सान्त्वयितुं ततः । गाङ्गेय-धृतराष्ट्राद्याः, पारिपद्यास्तमन्वयुः ॥ ३०१ ॥ ततः करे समालम्ब्य, गौरवोत्तरया गिरा। ते कामं चकितात्मानो, मञ्जुकेशिनमूचिरे ।। ३०२ ॥ महात्मानो न कुप्यन्ति, खेदिता अपि दुर्मदैः। तुषारतरधारो हि, तडित्ततोऽपि तोयदः ॥ ३०३ ॥ न ताम्यन्ति महीयांसो, दुर्वचोभिर्लघीयसाम् । वहते न हरिः खेदं, फेरण्डरवताण्डवैः ॥ ३०४ ॥ सन्तो विकृतिमेष्यन्ति, चेत् परैः परितापिताः । काञ्चनं दहन क्लिष्टं, तद्गमिष्यति १ कृष्णस्य । २ कृष्णः । ३ ‘म्यहम्' इति प्रतित्रय | ४ सुन्दरकेशवन्तं-कृष्णम् । ॥२०१॥ Jain Educ a tional For Personal & Private Use Only aanadainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ Jain Education 79 रीर्तिताम् ॥ ३०५ ॥ तन्मनागपि मा कृष्ण ! क्रोधं दुर्योधने व्यधाः । आपद्यपि भवेयुः किं, हिमांशोरग्निवृष्टयः ? ।। ३०६ ।। आसतां पाण्डवास्ताव-वयाऽप्येकाकिना रणे । अभियुक्ताः क्व नामैते, सन्ति दुर्योधनादयः १ ॥ ३०७ ॥ पुरः केसरिणः केहि दुर्धरा अपि सिन्धुराः १ । भास्कराय कियत्कालं तिष्ठन्ते तिमिरोर्मयः १ ॥ ३०८ ॥ त्वया पाणौ कृता पूर्व, जयश्रीः परिभोगभाक् । कथं गोविन्द ! निर्व्रडैः पाण्डवैः परिणेष्यते ॥ ३०९ ॥ विनाऽपि त्वां विजेष्यन्ति, कौन्तेयाः समिति द्विषः । येषां तौ सहयोद्धारौ, धर्मन्यायौ तरखिनौ ॥ ३१० ॥ पापीयांसस्तु लप्स्यन्ते, गान्धारेयाः क्षयं स्वयम् । जीवितव्यं कियन्नाम, गुर्वादेशविलङ्घिनाम् १ || ३११ ।। त्वं तु खजनदायाद - घातपातकसंभवाम् । अकीर्ति मा ग्रहीतां, महतां हि यशः प्रियम् ।। ३१२ ॥ तदाहूतोऽपि कौन्तेयै-रावासीर्मास्म संयति । त एव हन्त युध्यन्तां, येषां वैरं परस्परम् ॥ ३१३ ।। वयं मान्याच कार्येऽस्मिन् वर्षीयांस इति त्वया । सुकृतात्मनि वृद्धानां प्रणयो हि फलेग्रहिः ।। ३१४ ॥ इत्येषां विनयार्द्राभि-भारतीभिर्मृदूकृतः । कोपप्रशान्तिकान्तश्री - र्जगाद गरुडध्वजः ॥ ३१५ ॥ वर्षीयांसो भृशं यूयं, माननीय गिरो मम । मां वीक्ष्य विग्रहः किं तु, प्रस्तुतः पाण्डवैरपि ॥ ३१६ ।। तदेषां सांयुगीनानां संयुगोत्सङ्गसङ्गिनाम् । भाव्यमेव मया सद्भिः, प्रतिपन्नं हि नान्यथा ॥ ३१७ ।। किं तु संग्राममुत्तीर्णो, न ग्रहीष्ये धनुः स्वयम् । सारथ्येनैव पार्थस्य, सहायो भवितास्म्यहम् || ३१८ ॥ एतावताऽस्तु यौष्माक - वचसामनतिक्रमः । अमेयमहिमानो हि, मान्या एव १ ( रीतिर्दग्धस्वर्णादिमलम् ) रीतिः - पित्तलनामकधातुः इत्यर्थः साधुः । २ ' आः कदापि प्रतिद्वय० । ३ यद्वे । For Personal & Private Use Only ional www.jainvelibrary.org Page #90 -------------------------------------------------------------------------- ________________ 80 कृष्णेन पाण्डवपरित्रम् ॥ वर्ग:११॥ ॥२०२॥ INI भवादृशाः॥ ३१९ ।। इत्युक्त्वा स मिलत्पाणि-कुडलस्तान्यवर्तयत् । राधेयं च करे धृत्वा, रथमारोपयन्त्रिजम् ॥ ३२० ॥ पाण्डमालोकितुं गच्छन् , हरिर्विदुरवेश्मनि । कर्णमभ्यर्णमासीन-मभ्यधादिदमादरात् ।। ३२१ ॥ कर्ण ! निर्नाम निर्म- मार्गे गअत् , त्वया वीरव्रतं धृतम् । प्रकाशेन प्रदीपस्य, नेत्रकर्मेव रात्रिषु ॥ ३२२ ।। त्वया दुर्योधनो दुर्यो-धन इत्यभिधीयते ।।च्छता कर्णदम्भोलिनैव देवेन्द्रो, देवेन्द्र इति गीयते ॥ ३२३ ॥ दधत्यासीदकर्णैव, पुनर्वीराननीदृशः । बिभ्रती त्वां तु भूः कर्ण !, स्य कृत सकर्णेयं द्विधाऽप्यभूत् ।। ३२४ ॥ त्वय्येवौदार्य-गाम्भीर्य-शौर्य-धैर्यादयो गुणाः । वारिधाविव रत्नानि, व्योमाङ्गण इव ग्रहाः उपदेशः॥ ॥ ३२५ ॥ सन्त्येव वीराः किं त्वन्य-द्धीर ! वीरव्रतं तव । गिरयो गुरवः काम, मेरोस्तु गरिमाऽपरः ॥ ३२६ ।। किंतु दुर्योधने दुष्टे, दुनोति तब संश्रयः। माणिक्यस्येव जात्यस्य, भूषणे रीतिनिर्मिते ॥ ३२७ ।। मित्रं करोति को नाम, करकर्माणमीदृशम् ? । वयस्यीयति विश्रम्भ-घातिनं को हि पन्नगम् ॥ ३२८ ॥ कामं कृतोपकारेऽपि, विश्वस्थान जडात्मनि । किं न सांयात्रिकं जातु, निमज्जयति नीरधिः १ ॥ ३२९ ॥ पुमांसमनयक्रान्त, विजहत्यात्मजा अपि । राहुग्रस्तं विवस्वन्तं, मुश्चन्ति हि मरीचयः ॥ ३३०॥ अवश्यं निपतन्त्येव, पतयालुपु संश्रिताः। पतत्येव तरुः कूलं-कषाकूले निपातिनि ।।३३१॥ वर्द्धन्ते तु विवर्द्धिष्णु-श्रिय(या)माश्रयतः श्रियः। लक्ष्मीवलक्षपक्षेन्दु-मरीचीनामुदित्वरी ।। ३३२ ।। पावयत्यन्तरात्मानं, प्रणयः पुण्यशालिभिः । तरङ्गयति सौरभ्यं, कर्पूरदुमसंगमः ॥ ३३३ ।। विक्रमोऽपि स्फुरत्युच्चैः, पुरतः पुण्यतेजसः। भाखतः पुरतः कामं, दीप्यते दर्पणद्युतिः ॥ ३३४ ॥ सार्वजन्येन सौजन्यं, कीर्तिमावहते पराम् । प्राच्येन मरुता मैत्री, श्लाघनीया १ पक्षे बधिरा । २ पक्षे श्रवजयुक्ता । ३ पित्तलेन निर्मिते । ४ वलक्षपक्षः-शुक्लपक्षः । ॥२०२॥ Jain Educ a tional For Personal & Private Use Only Al inelibrary.org Page #91 -------------------------------------------------------------------------- ________________ घनस्य यत् ॥३३५॥ तत्तवार्हति धर्मात्म-जन्मना सह संगमः। न पुनर्धार्तराष्ट्रेण, मतिमन् ! पापजन्मना ।।३३६॥ किं च त्वमपि कौन्तेयः, प्रकारेणासि केनचित् । ममात्रैष्यत एवासौ, रहः कुन्त्या निवेदितः ॥ ३३७ ॥ त्यक्तलब्धस्तु राधायाः, कर्ण! त्वममि नन्दनः । न हि निर्याति वैडूर्य, बालवायभुवं विना ॥ ३३८ ॥ तद्भवान् सुभटोत्तंस ! कौन्तेयानां सहोदरः । बन्धूनेव ततोऽभ्येतुं, साम्प्रतम् तब साम्प्रतम् ॥ ३३९ ॥ कृते तेजस्विधौरेय!, संगते धर्मसू नुना । तदीयबन्धुतामुक्ता-लतायां नायकायसे ॥ ३४० ॥ इत्युदीर्य स्थिते प्रीति-निर्भर कैटभद्विषि । कर्णः कीर्णस्मितज्योत्स्ना-बदातवदनोऽवदत् ॥ ३४१ ।। सत्यं नीतिल-1 | ताकन्द !, गोविन्द ! त्वं यदभ्यधाः। मैत्री काममयुक्तव, सार्धं दुर्योधनेन मे ।। ३४२ ।। आलिङ्गति कदाचित् किं, हेमन्तं मलयानिलः ? । भजते विभवः किं वा, दारिद्येण समागमम् ? ।। ३४३ ॥ परं दुर्योधनेनैव, मूतत्वमविचिन्त्य मे । भूपतित्वं सितच्छत्र-पवित्रमभिमूत्रितम् ॥ ३४४ ॥ मयाऽप्यमायिना तस्मि-नाजन्मेदमुरीकृतम् । यत्तवैव मम प्राणा, नेतव्या यत्र ते रुचिः ॥ ३४५ ॥ मित्रोपकृतिभिर्नित्य-मात्मा नीतोऽयमार्द्रताम् । तद्विषद्योगधूलीभिः, पङ्किलीक्रियते कथम् ? ।। ३४६ ॥ गान्धारेयं परित्यज, पाण्डवेयं श्रयत्यपि । विश्रम्भो हन्त सौहार्दे, मयि तस्यापि कीदृशः? ॥ ३४७ ॥ अकीर्तयस्तु काकोल-कोल-कोकिलकश्मलाः । विश्वेऽपि मयि कर्तारः, शाश्वती दर्शशर्वरीम् ॥ ३४८ ॥ तन्यायविकलस्यापि, गान्धारीतनुजन्मनः । कार्ये नूनममन् प्राणान् , मोक्ष्यामि समराङ्गणे ॥ ३४९ ॥ त्वया कक्षीकृतः कृष्ण!, धर्मभूर्भो १ कुन्तीपुत्रः । २ योग्यम् । ३ कृष्णे । ४ कृतम् । ५ शत्रुसंयोगरूपधूलीभिः । ६ अङ्गीकृतः । Jan Education interational For Personal Private Use Only W itary.org Page #92 -------------------------------------------------------------------------- ________________ क्ष्यते भुवम् । वातेनानुगृहीतो हि, पुष्पामोदोऽश्नुते दिशः ।। ३५० ।। भविता तु मया त्यक्तो, निराशः कौरवो भृशम् । कर्णेन वरित्रम् ॥ वहेः कियानवष्टम्भो, विमुक्तस्य नभस्वता? ॥ ३५१ ॥ अङ्गै भारभृतैः किं ?, न येषामस्थिसंचयः । दधाति युधि मित्रार्थे, दत्त उत्तरः शासैन्यसंमर्दपांसुताम् ॥ ३५२ ॥ मित्रस्नेहेन दिग्धोऽयं, रूपितो रणरेणुभिः। खगधाराजलैः मातो, धन्यस्यात्मा विशुध्यति || कृष्णस्य । ॥३५३ ॥ तन्न किंचन वाच्योऽहं, धर्मभूमैत्रकर्मणि । महात्मानो हि सर्वपां, हृदयाकूतकोविदाः ॥ ३५४ ॥ किं तु मे कृष्णस्य च ॥२०॥ नतिमाख्याय, मातुः कुन्त्या निवेदयेः । जीवितं न हरिष्यामि, चतुर्णां त्वत्तनूरुहाम् ॥ ३५५ ॥ फाल्गुनं पुनराबाल्या- पाण्डोमिलदपि केनापि हेतुना । मन्मनो विजयाकासि, संपराये जिघांसति ।। ३५६ ॥ तन्मातस्ते भविष्यन्ति, पश्चैव नियतं सुताः।।। नम् ।। सार्जुना वा हते कर्णे, सकर्णा वा हतेऽर्जुने ।। ३५७ ।। इत्युक्तवन्तमालिङ्गय, तमभङ्गुरसंगरम् । उल्लसद्विस्मयः कर्ण, कंसारातियवीवृतत् ।। ३५८ ॥ मन्दिरे विदुरस्याथ, मग्नं शमसुधाम्बुधौ । अद्राक्षीत् पुण्डरीकाक्षः, पाण्डु ताण्डवितोत्सवम् ।। ३५९ ।। पश्चग्रामार्थनापूर्व, विग्रहान्तमसौ ततः । निजागमनवृत्तान्तं, पुरः पाण्डोन्यवेदयत् ।। ३६० ।। प्रकोपं शमपीयूष-बाधेरौनिलोपमम् । तत्कालं कलयन् पाण्डुभाषे कैटभद्विषम् ॥ ३६१ ॥ मत्कोपप्रलयाम्भोधे-दूरं कौरवभूधरान् । निमजयिष्यतः सेतुः, शस्त्रसंन्याससंगरः ॥ ३६२ ॥ अतस्तानेव मद्वाच-माचक्षीथाः पृथासुतान् । युष्माकं चन्मया जन्म, मा स्म तद्भत कातराः ।। ३६३ ॥ मा भृच्च वः समीकेषु, बान्धवस्नेहविप्लवः । कार्य बन्धुष्वपि प्रेम, न सर्वस्वविलोपिषु ॥ ३६४ ।। सनाभीनपि निर्मिन्द्यात , स्व१ नमस्कारम् । २ युद्धेषु । ३ पितृव्यान् । ॥२०॥ Tin tone For Personal Private Use Only ww.iainelibrary.org Page #93 -------------------------------------------------------------------------- ________________ पदाक्रान्तिकारिणः। निर्नाशयति तिग्मांशु-र्यद्वथोमव्यापिनो ग्रहान् ॥ ३६५ ॥ प्राणन् परैर्हतक्षोणिः, क्षत्रियः क्षत्रियः किमु ? । विलूनकेसरो जीवन् , केसरी किमु केसरी ? ॥ ३६६ ।। जीवतो यस्य जीवन्ति, परिभृयाप्यरातयः। तस्मात् पुंसो वरं पांसु-योऽस्ति चेद् ग्रसते जलम् ॥ ३६७ ॥ स ग्रावापि वरं योऽर्क-पादाक्रान्तो बलत्यलम् । न पुनः स पुमान् NI वैरि-परिभृतोऽपि यः क्षमी ॥३६८ ॥ तद्वत्साः ! शममुत्सृज्य, स्वमूरीकृत्य तन्महः । महीं की. समं प्रत्याहरेत रिपुभिहताम् ॥ ३७९ ॥ किं चान्यत् कृष्ण ! निष्णाते, वैरिखण्डनकर्मसु । महाये त्वयि संग्रामः, कौन्तेयैतिदुर्जयः ॥ ३७० ॥ इत्युक्ते पाण्डुना चण्ड-कोपारुणितचक्षुषा । मन्यमानस्तृणं शत्रून् , कैटभारातिरभ्यधात् ॥ ३७१ ॥ विरोधिनां जये राजन्!, संशयस्तव मा स्म भूत् । इयत्कालमगोपायत् , त्वत्तनूजक्षमैव तान् ।। ३७२ ॥ दावानले ज्वलत्युच्चै-महान्तोऽपि महीरुहः । भवन्ति भस्मसात्तूर्ण-मिषीकाणां तु का कथा? ॥ ३७३ ॥ किं तु राजन् ! मया साधं, त्वमप्यागतुमर्हसि । त्वद्वियोगातुराः कामं, दुःखं तिष्ठन्ति ते सुताः॥ ३७४ ॥ इत्युक्तेऽम्भोजनाभेन, भृयः पाण्डुरदोऽवदत् । सति त्वयि सुतानां मे, न दूरे विजयो हरे! ॥ ३७५ ॥ तद्विध्वस्तरिपुत्राता-नुढविजयश्रियः। भृयः प्राप्तस्वराज्यांस्तान् , द्रष्टुमिच्छामि | नान्यथा ॥ ३७६ ॥ तद्गच्छ त्वं जवादेत्य, निर्जित्य समिति द्विषः। स्वबन्धुभ्यः पुनर्देहि, निजां साम्राज्यसंपदम् ॥३७७॥ इत्युक्तवन्तं वैचित्र-वीर्यमापृच्छय तत्क्षणात् । जगाम त्वरितं कोपाद्, द्वारका द्वारकापतिः ।। ३७८ ॥ तत्रोपेत्य रहः १ कुशले । २ तृणानाम् । For Personer & Private Use Only wantuithelibrary.org Page #94 -------------------------------------------------------------------------- ________________ 84 श्रीपाण्डव का पाण्डोः प्रतिवच नम् ।। सर्वां, हास्तिनीयां जनार्दनः । तां कथां कथयामास, सवन्धोधर्मजन्मनः ॥३७९॥ पाण्डवेयास्ततः सर्वे-ऽप्यानन्दचरित्रम् ॥ मतुलं दधुः । नेदीयानिबाहूना-माहवो हि महामहः ॥ ३८० ॥ मुरारेः पुनरादेशात् , सञ्जीकर्तुमनीकिनीः । सैनिकैविकसर्गः११।। सद्भाहु-विक्रमैरुपचक्रमे ।। ३८१ ॥ दन्ताघात-कराघात-गात्राघातपुरःसरम् । कर्म सांग्रामिकं तत्त-दध्याप्यन्ते स्म सिन्धुराः ॥३८२॥ रचयन्ति स्म संचार्य, सर्वसान्नाद्यवीथिषु । तुरङ्गान् सङ्गरोत्सङ्ग-योग्यानश्वंदमोत्तमाः ।। ३८३ ।। केपुचिद्ध-रूंथा-क्ष॥२०४॥ युग-चक्र-ध्वजादिकम् । कांश्चिच्च स्यन्दनान्नव्यान् , सूत्रयन्ति स्म मूत्रिणः ॥ ३८४ ॥ पित्राख्या-जात्य-भिज्ञान-वृत्त्य-स्त्रप्रश्नपूर्वकम् । प्रस्तूयन्ते स्म पत्तिभ्यो, दानानि कनकोत्करैः ॥ ३८५ ॥ सामन्तेभ्यः समस्तेभ्य-स्त्वरागमनहेतवे । राजदौवारि- कैराप्तै, राजादेशा विनिर्ययुः ॥ ३८६ ।। करीर-पिचुमन्दाऽऽदि-पल्लवाऽऽस्वाद मेदुरम् । स्वं स्वमौष्ट्रिकमानायि, राजकैर्जाङ्गलस्थलात् ।। ३८७ ।। गुड-प्रक्षर-पर्याणो-पकार्या-कवचादयः । राजवेश्मनि निर्मातु-मारभ्यन्ते स्म कारुभिः ॥ ३८८ ॥ भाराऽऽरोपकृते कैश्चि-दर्पा इव शरीरिणः । दम्यन्ते स्म ककुद्मन्तो, रेणुगोणिभिरुल्वणाः ॥ ३८९ ॥ पण्यसंग्राहिणः केऽपि, केऽय॑नक्रयकारिणः । वणिक्पुत्रभृतः केऽपि, संवहन्ते स्म नैगमाः ॥ ३९० ॥ सौधोपरि सपल्यङ्क-दत्तगुप्यद्गुरूत्कराः। VI सञ्जन्ति स्म प्रयाणाय, वारसारङ्गचक्षुषः ॥ ३९१ ॥ | १ सेनाः । २ वरूथः-रथस्य लोहादिमयं वर्म । ३ वनात् । ४ गुडः-गजपीठास्तरणम् । ५ उपकार्या-वस्त्रगृहम् , तंबु' इति भाषायाम् । ६ 'प्यनःक्रयकारिणः' इति लिखितप्रतित्रयपाठोऽपि साधुः, तत्र “क्लीबेऽनः शकटोऽस्त्री स्यात्" इत्यमरकोशः । ७ वाराङ्गनाः । कृष्णस्य द्वारकायां पाण्डवानं मिलनम् ।। ॥२०४॥ in Educ a tional For Personal & Private Use Only -mainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ 85 इति सर्वतः पुरनिवासिजनः, कटकप्रयाणरभसाऽऽकुलितः । निजकर्म तत्तदचिरं रचयन्नभवद्भृशं प्रमदपल्लवितः ॥ ३९२ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रुपदपुरोहित-संजयविष्णुदूत्यवर्णनो नामैकादशः सर्गः ॥ ११ ॥ अथ द्वादशः सर्गः । अथान्येद्युर्जरासन्ध - दूतः सोमकसंज्ञकः । आगमद्विक्रमद्वीपि - धारको द्वारकां पुरीम् ।। १ ।। स शालस्खलितालोल– तुङ्गकल्लोलशालिनि । विश्रान्तचक्षुरश्रान्तं, सागरे परिखायिते ॥ २ ॥ ऊर्ध्यानीतस्फुटच्छुक्ति-मुक्तमुक्ताङ्कवेदिके । प्राकारे काञ्चनेऽत्युच्चै - चने चरितार्थयन् || ३ || वेलावननभस्वद्भि-रसौ वीतपथभ्रमः । उल्लसद्विस्मयावेश - चित्रशः प्राविशत् पुरीम् || ४ || (त्रिभिर्विशेषकम् ) तां विलोक्य स निःशेष - हिरण्मयनिकेतनाम् । तृणाय मतिमान् मेने, पुरीं पौरन्दरीमपि ॥ ५ ॥ शुशोच विपणौ वीक्ष्य, रत्नकूटान् स कोटिशः । मुष्टः कष्टमसौ दुष्टै रिति रत्नाकरं मुहुः || ६ || अथ भ्रातृभिरक्षोभ्यप्रमुखैः परिवारितम् । पुत्रैर्नेमि - महानेमि-सीरि- शौरिमुखैरपि ॥ ७ ॥ नमद्भुपालमौलिस्र-ग्मरन्दतुरभिक्रमम् । वारना १ शाल :- प्राकारः । २ मरन्दः - मकरन्दः । For Personal & Private Use Only jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ 86 जरासन्ध दूतेन | समुद्रविजयसभायां कथितो वृत्तान्तः।। पाण्डव-IIरीकराम्भोज-चारुचालितचामरम् ॥८॥ रन सिंहासनासीनं, सुनासीरमिवापरम् । सोऽन्तःसदसमद्राक्षीत् , समुद्रविजयं नृपम् चरित्रम् ॥ ॥९॥ (त्रिभिर्विशेषकम् ) जरासन्धस्य भूभानोः, प्रताप इव मूर्तिमान् । पर्वत्र गर्वशीतांशोः, सोऽग्रेनृपमुपाविशत् ॥१०॥ धर्मः१२॥ वाचालमौलिमाणिक्य-मुदश्चितविलोचनः । स राजानं जगादेति, यादवान्वयकौस्तुभम् ।। ११ ॥ राजंस्त्वामाह माहात्म्य खवितामरपर्वतः । कीर्तिकृत्रिदशाधीश-मागधो मगधाधिपः ॥ १२ ॥ दारको तब गोक्षीर-पानपीनांसकुट्टिमौ । अस्मजा॥२०५॥ मातरं कसं, जन्नतुर्निवचेतसौ ॥१३ ।। तदागःपवमानेन, प्रेजितेऽस्मन्मनोवने । यदुवंशैकसंहार-कारी कोपाग्निरज्वलत् ॥ १४ ॥ सुताया जीवयशसः, पतिमृत्यूच्छलच्छुचः। लोचनाश्रुपयःपूरै-स्तस्मिन्नाज्यघटायितम् ॥ १५ ॥ ततः कालकुमारोऽस्मान् , कृतोद्योगान् व्यजिज्ञपत् । संरम्भस्तातपादानां, किं सुते सति मय्यपि ? ॥ १६ ॥ हुंकारेऽपि सति प्राणनिग्रहहिलोजसि | स्वयं संरभते हन्तुं, हरिः किं हरिणव्रजान् ? ॥ १७ ॥ ततः प्राप्यास्मदादेश-मावेशविवशः क्रुधः । स युष्मान् प्रत्यधाविष्ट, सिन्धुरानिव केसरी ॥१८॥ ततोऽस्मिन्नभ्यमित्रीणे, भिया यूयमनश्यत । उन्मीलिते वसन्ते हि, कीदृशाः शिशिरानिलाः ॥ १९ ॥ क्रौधान्धंभावुकोऽधाव-त्तदप्यनुपदी स वः। व्यज्ञप्यत चरैरेत्य, ततः कैश्चिद्दिनैरदः ॥ २० ॥ यत् कुमारः पुरो गच्छन् , क्वचित् परिसरे गिरेः। शून्यानेकस्थलं शून्य-रथेभाश्वीयसंकुलम् ॥ २१ ॥ निर्मानुषपरीवारं, स्कन्धावारमुदैवत । भीषणाभ्रंलिहज्वाला-जटिलांश्च चिताचयान् ॥ २२ ॥ युग्मम् ॥ नामग्राहं यद्नां च, क्रन्दन्ती परितोऽपि तान् । कांचिद्वर्षीयसीमेकां, सोऽद्राक्षीदतिदुःखिताम् ।। २३ ।। सोऽथ पप्रच्छ तां भद्रे!, किमेतदसमञ्जसम् । साऽऽच १ इन्द्रम् । २ हतचित्तौ । ३ ‘प्रेखितो.' प्रतित्रय० । ४ प्रहिलं-ग्रहीतुमिच्छत् । ५ वृद्धाम् । ॥२०५॥ Main Educ a tional For Personal & Private Use Only Mainelibrary.org Page #97 -------------------------------------------------------------------------- ________________ चक्षे सबाष्पाक्षी, महाभाग !, निशम्यताम् ॥ २४ ॥ समुद्रविजयोऽमुष्या-मस्यामानकदुन्दुभिः। राम-दामोदरावस्या-मेतावन्येऽपि यादवाः ॥२५॥ चितासु विविशुः काल-कुमारभयभङ्गुराः। एतस्यां त्वहमप्यस्मि, विविक्षुः कृष्ण| सोदरा ॥ २६ ॥ (युग्मम् ) कुमारोऽथाब्रवीत् प्रत्य-ज्ञासिषं पुरतः पितुः । विशन्तु यत्र कुत्रापि, दुष्टान् ऋष्टास्मि तांस्ततः |॥ २७ ॥ तत्कर्षामि द्विषो नून-मपि वैश्वानरोदरात् । इति क्रोधेन मूढात्मा, वमृत्युमविचिन्त्य सः॥२८॥ देव! मा मेति | | सैन्याना-मुच्चैर्वारयतामपि । झम्पां कृपाणी दत्ते स्म, चितायां रामकृष्णयोः ॥ २९ ॥ युग्मम् ॥ क्षणाच्च भस्मसादासीत्ततस्तच्छोकविक्लवैः। भीतैश्च देवपादेभ्यः, सैनिकैरपि तत्कृतम् ॥ ३० ।। तदाकये क्षणान्नोऽभू-दुर्मिः शोकसागरः । क्रमेण च ययौ शान्ति, शत्रवोऽपि मृता इति ॥ ३१ ॥ दत्त्वा पत्युश्च बन्धोश्च, युष्माकं च जलाञ्जलिम् । सुता जीवयशा लेभे, वैरनिर्यातनासुखम् ॥ ३२ ॥ चिराय केचिदादाय, रत्नकम्बलकादिकम् । वस्तुजातमथाजग्मु-नैगमा नगरं मम ॥ ३३ ॥ तैर्जीवयशसोऽभ्येत्य, । रत्नकम्बलकास्ततः । दर्शयांचक्रिरे चक्रे, मूल्यं तेषां च भूरिशः ॥ ३४ ॥ तेनाथ तैरसंतुष्टैः, खेदादिदमुदी(दै)र्यत । राजपुत्रि ! पुरा ह्येते, द्वारकावासिभिर्जनैः ॥ ३५ ॥ इतोऽष्टगुणमूल्येन, याचिता रचिताग्रहम् । परमानिन्यिरेऽस्माभि-रत्र भूय- | स्तरेच्छया ॥ ३६ ॥ तन्महीपतिमात्रस्य, सैव द्वारवती वरम् । न त्वर्धचक्रिणोऽश्रीक-मिदं राजगृहं पुरम् ।। ३७॥ तैरित्यावेदितेऽपृच्छ-द्विस्मयात्तनयाऽपि नः । काऽसौ द्वारवती नाम, येयमित्थं विकथ्यते ? ॥ ३८ ॥ तेऽप्यूचुः श्रूयतां १ वसुदेवः । २ निर्यातना-प्रतिकारः । ३ 'भूरि सा' इत्येकप्रतिपाठः सम्यक् प्रतिभाति । Main Education or Personal & Private Use Only www.jagelibrary.org Page #98 -------------------------------------------------------------------------- ________________ श्रीषाण्डवचरित्रम् । सर्गः १२ || ॥२०६ ॥ 88 देवि !, तीरे लवणनीरधेः । अस्ति द्वारवती नाम, पुरी सुरविनिर्मिता ॥ ३९ ॥ ऊर्मिषु स्खलनादुच्चै रुच्छलत्सु बलीहकाः । वप्रासीनाः सुखं यस्यां गृह्णते सैन्धेवीरपः ॥ ४० ॥ यस्यामुसुङ्गसौवर्ण-निकेतवलभीगतः । प्रत्युत द्योतते विद्युदुत्सङ्गस्थ इवाम्बुदः ॥४१॥ यस्यां हिमकरो हैम-वेश्मकान्तिकरम्बितः । सत्यमेवेक्ष्यते वह्नि-मयो रात्रौ वियोगिभिः ॥ ४२ ॥ यस्यां यदुकुमाराणां, खुरलीखेदविषः । पिबन्ति मरुतोऽम्भोधि- वेलावनविहारिणः || ४३ ।। रत्नराशिमुपादातु-मित्राद्भुततरं चिरम् । शङ्के रत्नाकरो यस्याः, सेवाहेवाकवानभूत् ॥ ४४ ॥ समुद्रविजयस्तस्यां यदुवंशैकमौक्तिकम् । खर्चीकृतसुपर्वेश- स्फीतगर्वोऽस्ति भूपतिः || ४५ || तस्यास्त्यवरजो दिव्य - मूर्तिरानकदुन्दुभिः । यद्गुणाः खेचरीवर्ग - जागरा पर्वशर्वरी ॥ ४६ ॥ तस्यानेकतनूजस्या- प्यासाते तनयावुभौ । गोत्रस्य मण्डनं व्योम्नः, सूर्याचन्द्रमसाविव ॥ ४७ ॥ तयोराद्यो जगत्येक -बली बल इति श्रुतः । नित्यशल्यायितं यस्य, दोर्दण्डैर्हृदि विद्विषाम् ॥ ४८ ॥ द्वैतीयीकः पुनवीर - भोगीभुजवैभवः । कृष्ण इत्युष्णधाम्नोऽपि यन्महो महिमापदम् ॥ ४९ ॥ यस्य गोपाङ्गनावार - परीवारविराजिनः । कालिन्दीतीरवानीर-शाखिनः केलिसाक्षिणः ॥ ५० ॥ तथा केश्यादिकक्षोद-रसैर्यद्विक्रमानलः । पटुश्चक्रे यथा तत्त - द्वीरग्रासैर्न तृप्यति ॥ ५१ ॥ अंसयोर्यस्य चाणूरं हन्तुं प्रस्थानकाम्यतः । स्थासकांचक्रिरे गोप्यः, कटाक्षमृगनाभिभिः ॥ ५२ ॥ कम्पिताशेषभूमीभृ-नृत्यैन् शक्तिप्रियकरः । कंसकल्पान्तमातेने, भैरवो यस्य विक्रमः ॥ ५३ ॥ कर्तुं निश्चिन्तमात्मानं, समुद्रविजयो नृपः । यं चकार चिरं द्वार - वतीराज्याधिदैवतम् ॥ ५४ ॥ त एते यादवा यस्यां १ मेघाः । २ समुद्रस्य जलानि । ३ यद्गुणाः पूर्णिमारात्रिरूपाः सन्ति । ४ ' नृत्यच्छक्ति ० ' प्रत्यन्तर० । For Personal & Private Use Only जरासन्ध दूतेन समुद्रविज यसभायां कथितो वृत्तान्तः ।! ॥२०६॥ Page #99 -------------------------------------------------------------------------- ________________ 89 श्रियं निर्जित्य वज्रिणः । विक्रमन्ते न किं साऽपि श्रुता द्वारवती त्वया १ ॥ ५५ ॥ इति जीवयशास्तेषां वचः श्रुत्वाऽतिदुःश्रवम् । कष्टमद्यापि पापास्ते, जीवन्त्येवेत्यखिद्यत ॥ ५६ ॥ रुदन्ती सा ततस्तार - मागत्योन्मुक्तक्कुन्तला । आस्थानीमास्थितानां न स्तं वृत्तान्तमचीकथत् ॥ ५७ ॥ जगाद सा पितः ! क्रूरा-न्न चेत्तान् संहरिष्यसि । तदाऽहं नियतं तात !, प्रवेक्ष्याम्याशुशुक्षणिम् ॥ ५८ ॥ इत्येतस्मिञ्श्रुते मन्यो- र्जागर्यामङ्गलध्वनौ । सौखशायनिकी चास्य, चिन्ताऽस्माकमभूदियम् ।। ५९ ।। धिक् चरैर्नस्तदाऽऽख्यायि, निर्दग्धाः कुकुरा इति । अद्यापि ते तु जीवन्ति, तत्कि नामेदमद्भुतम् ? ॥ ६० ॥ यद्वा वर्षीयसी मन्ये, तया देवतैव सा । संजहार कुमारं नो, विप्रलभ्य चिताऽनलैः ॥ ६१ ॥ यद्वा किं तेन तेऽद्यापि दवीयांसो न यादवाः । बद्धक्रोधे निदाघे हि कियत् खेलन्ति पल्वलाः १ ।। ६२ ।। परमद्यापि जामातृ-द्विषौ चेदर्पयिष्यथ । तदुदेष्यन्ति कल्याण - वल्लयो वः कुले चिरम् ॥ ६३ ॥ आख्यातुमिति वो राजन् !, स्वामिना प्रहितोऽस्म्यहम् । तदर्पय कुलक्षेम - कृते गोपालबालकौ ॥ ६४ ॥ त्यजन्ति कृतिनः काम - मल्पीयो बहुहेतवे । मुनयो विषयाऽऽनन्दं, महाऽऽनन्दकृते यथा ॥ ६५ ॥ भास्वानपि समाक्रान्तो हेमन्तेन बलीयसा । निजं तेजः परित्यज्य, गमयेत् किं न वासरान् ? ।। ६६ ।। एकं क्रमेलॅकं त्यक्त्वा, पैामनं पामरैरपि । औष्ट्रकस्य समग्रस्य किं न शान्तिर्वितन्यते ? ॥ ६७ ॥ दूतवाक्यमिति श्रुत्वा स्वप्रभुप्राभवोर्जितम् । ईषत्कोपकरालास्यः काश्यपीपतिरब्रवीत् ॥ ६८ ॥ रमणीय तमैवेयं, १ ' श्रीविनिर्जितवत्रिणः ' प्रतित्रय० । २ ' च यदि ' प्रतिद्वय० । ३ अग्निम् । ४ उष्टम् । ५ पामावन्तम् । For Personal & Private Use Only Jain Education Merational Page #100 -------------------------------------------------------------------------- ________________ पाण्डव- रित्रम् ॥ वर्ग:१२॥ समुद्रविजयस्योत्तरम् ॥ ॥२०७॥ ३० वाचोयुक्तिस्तव प्रभोः । त्वमप्यहितमसाक-मृचिवान्नैव किंचन ॥ ६९ ॥ क्षत्रगोत्रप्रसूतानां, नैतदश्चत्यनौचितीम् । गृह्यन्ते मित्रवर्गेऽपि, यद्दरमपराधिनः ॥ ७० ॥ परं स यदि सौहार्दा-द्याचतेऽस्मानसूनपि । दद्म एव तदा सर्व, मादृशानां हि मित्रसात् ।। ७१ ॥ यत्तु स्वाजन्यमुत्सृज्य, बलाबलजनार्दनौ । याचते भवतः स्वामी, तदत्यन्तमसांप्रतम् ॥ ७२ ॥ किं च पापात्मनां कार्य, शासनं भूमिशासनैः । भ्रूगतस्तच कंप्तस्य, चक्रे चेत् सबलो हरिः ।। ७३ ॥ तत् किं न ते प्रभोरेव, रमणीयमभूदिदम् ? । अरुणेन तमोधंसः, श्रेयसे किं न भास्वतः १ ॥ ७४ । प्रत्युताधिक्षिपन् गोप-दारकाविति ताविमौ । जिघांसति स ते नाथो, दोर्दण्डबलदुर्मदी ॥ ७५ ॥ तन्नावैति स किं यादृ-विधौ गोपालवालको ? । वेत्ति वा शक्तिमग्नेः किं, भस्मतामगतस्तरुः १ ॥ ७६ ।। स स्वस्य दास्यते नूनं, जीवितस्य जलाञ्जलिम् । ददुरेण हि दुर्जीवं, खलीकृत्य भुजंगमम् ॥ ७७ ॥ जातौ कंसश्च कालश्च, कालस्य भवनातिथी । अध्वना येन सोऽद्यापि, खिलोऽस्ति न खलु क्वचित् ॥ ७८ ॥ सावष्टम्मे भुवः पत्या-वित्यादाय वचः स्थिते । दूतः स कोपनिष्ठयूत-वाग्विषः पुनरब्रवीत् ॥ ७९ ॥ राजन्नाजन्म देवस्य, जरासन्धस्य शासनम् । मूर्ध्नि त्वयैव किं नाम, न शेषाकुसुमीकृतम् ॥ ८०॥ तत्तवाद्यतनः कोऽय-महंकारनवाकुरः ? । पक्षौ पर्यन्तंकाले वा, कलयन्ति पिपीलिकाः ।। ८१ ।। एतयोर्बत मा दृप्य, गोपबालकयोबलात् । तमिस्रबलमाश्रित्य, कियन्माद्यन्ति कौशिकाः ? ।। ८२ ॥ भिया कालकुमारस्य, विमुच्य मथुरां पुरीम् । नश्यतां वस्तदा नासी-दिदं १ शून्यः । २ शेषापुष्पसदशं कृतम् । ३ मरणसमये । 1॥२०७॥ Jain Education Intematonal For Personal & Private Use Only iainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ ge गोपद्वयं किमु १ ।। ८३ ।। तज्जरासन्धदेवस्य, कश्च त्वं ? कौ च तौ शिशू ? । के चामी यादवाः सर्वे, सपौत्र - सुत-बान्धवाः १ ॥ ८४ ॥ वनवह्निर्वनोत्सङ्गे, दहन्नखिलभूरुहः । किं नु कण्टकिनां दाह-कृते संरभतेऽधिकम् ? ॥ ८५ ॥ अक्षौहिणीमिरासन्नदशाभिरुपजग्मिवान् । कौरवेन्द्रोऽपि तं संप्र त्यहितोच्छेदवाञ्छया ।। ८६ ।। संप्रत्येष विशेषेण तदिन्द्रेणापि दुःसहः । दुस्तरः सर्वदाऽम्भोधिः, किमुत ग्रीष्मसंगमी १ ॥ ८७ ॥ किं चाङ्गीकृत्य मित्रस्य, शात्रवान् पाण्डवानमून् । मत्प्रभोवत युष्माभि-व्यलीकान्तरमादधे ॥ ८८ ॥ तद्वो यावन्न सोऽद्यापि व्यलीकं कलयत्यदः । गोपद्वयार्पणात्तावद्युज्येतास्य प्रसा दनम् || ८९ ।। तदद्यापि हि बुध्यस्व, हितमालोचयात्मनः । कुकुराणां कुलं मा स्म, लम्भयः स्मृतिशेषताम् ॥ ९० ॥ विमुञ्च सत्वरं दुष्टौ, राजद्विष्टकृताविमौ । चिराय मेदुरामोदां, मुदं पुष्णन्तु वृष्णयः ॥ ९१ ॥ वाचालपुरुहूतस्य श्रुत्वा दूतस्य तां गिरम् । उवाच केशवः कोप- रागश्यामारुणेक्षणः ।। ९२ ।। रे दूत ! नूतनं किंचिताप्तत्वमिदं खलु । वक्तुं को नाम जानाति, त्वां विना पथ्यमीदृशम् १ ॥ ९३ ॥ गोपो गोप इति ब्रूते, प्रभुस्ते सत्यमेव माम् । खलेभ्यो यत् खलु क्षोणे - रहं पाताऽस्मि संप्रति ।। ९४ । किं चार्धभरतेशोऽपि, क एष पुरतो मम ? । कः कक्षतुङ्गकूटोऽपि, पुरो देवहविर्भुजः ? ।। ९५ ।। सारता जैयजीवातु-र्न पुनर्बहुसैन्यता | उन्मूलयति वातूल-स्तूलराशीन् महीयसः ॥ ९६ ॥ किं नाम दृषदष्टङ्को, दारयेन्न गरीयसीः ? । न छिनत्ति कुठारः किं भूरुहोऽभ्रंलिहानपि १ ॥ ९७ ॥ ( युग्मम् ) पक्षपातेन कंसस्य, भ्रूणध्वंसविधायिनः । सोऽपि हन्तव्यपक्षेऽभू-दस्माकं दुष्टशासिनाम् ।। ९८ ।। कुरूनन्यायिनः पुष्य१ अन्यापराधः । २ जयस्य जीवनम् । ३ वायुसमूहः । For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ श्रीपाण्डवचरित्रम्॥ सर्गः१२॥ ર૦૮ कृष्णस्यो तरम । सैन्यायाणं च॥ १२ अन्यायी नायकोऽपि ते । अन्यायं च सहे नाहं, ततोऽप्यस्य न जीवितम् ॥ ९५ ॥ प्लावयत्यस्खकल्लोले-मयि कल्पान्ततोयधौ । परित्राणक्षमास्तस्य, नोच्चकैरपि भूभृतः ।। १००॥ निहन्तुं प्रस्थिता एव, कुरून् वर्तामहे वयम् । सोऽप्येतु समरे तस्मिन् , भवत्वस्मत्समीहितम् ॥ १०१ ॥ अहितानां तु बाहुल्यं, मुदे शौण्डीयशालिनाम् । आधिक्यमेधसां काम-मुत्सवाय हविर्भुजः ॥१०२॥ मय्यागते तु संग्राम-व्योमन्युत्पातवातवत् । प्रभुः स भवतो मा गा-मेघवद्विशरारुताम् ॥ १०३॥ तद्गच्छ कथयेस्तस्य, सन्ति चेत्तव वाहवः । पुत्र-जामातृकल्पान्त-कोपश्चं स्फुरति स्फुटः ॥ १०४ । सांयुगीनो झगित्येव, तद्भवेः सह सेनया । चिरादुपोषितस्यास्तु, मत्कृपाणस्य पारणा ॥ १०५ ॥ युग्मम् ॥ एवमुद्गीर्य तं दूतं, विससर्ज गदाग्रजः । आहूय तमुदन्तं च, कौन्तेयानामचीकथत् ॥१०६॥ तेनाख्यातेऽथ वृत्तान्ते, पाण्डवैर्मुमुदेतराम् । तत्कार्यमपि शौण्डीर्यात् , स्वयमेव चिकीर्षुभिः ॥१०७ ॥ अथ प्रास्थानिके लग्ने, सर्वग्रहबलोज्वले ।। प्रणीतमङ्गलाः कुन्त्या, पाण्डवेयाः प्रतस्थिरे । १०८ ॥ अपरेऽप्यवनीपाला. विराट-द्रपदादयः । तानन्वगुर्महोत्साहाः, संस्कारा इव धीगुणान् ॥ १०९॥ ते समुच्छलदुत्साह-लहरीपीवरश्रियः । समं सेनाभिरभ्येत्य, राजद्वारेऽवतस्थिरे ॥११०॥ देवोऽपि कंसविध्वसी, देवकीकृतमङ्गलः । प्रतस्थे सजितानेक-राजकानीकराजितः॥ १११ ॥ बान्धवैश्च तनूजैश्व, वसुदेवबलादिभिः । युतस्तमनुवबाज, समुद्रविजयो नृपः ॥ ११२ ॥ तत्कालकलितौद्धत्यः, कार्मुकादिपरिग्रहात् । वहबुच्चै रसं शान्तं, विभ्राणं वीरभूमिकाम् ॥ ११३ ॥ सवयोभिः स्मराऽऽकारैः, कुमारैः परिवारितः । दधद्दिव्यानलंकारान् , मायरातपवा १ काष्ठानाम् । २ राज्ञां समूहो राजकम् । ॥२०८॥ For Personal Private Use Only orahinelibrary.org Page #103 -------------------------------------------------------------------------- ________________ 93 रणः ॥ ११४ ॥ बालाभिरङ्गसौभाग्य-विशेषवलितेक्षणम् । वीक्षितोऽनुक्षणं नेमिः, प्रतस्थे स्यन्दनस्थितः ॥११५ ॥ (त्रिभिर्विशेषकम् ) दध्वने मधुरध्वान-रानकैरभयानकम् । अवामाः शिशिरास्त्यक्त-पांसवो वायवो ववुः ॥११६ ॥ नूतनाम्भोदगम्भीरं, गर्जन्ति स मतङ्गजाः। उत्तरङ्गास्तुरङ्गाश्च, बद्धहर्ष जिहेषिरे ॥ ११७ ॥ अनीकानि तपासूनो-देवकीनन्दनस्य च । मुदितानि मनांसीव, तदानीमेकतां ययुः॥११८ ॥ यादवी पाण्डवीया च, जाह्नवी-यमुने इव | संभूय चेलतुः सेने, गन्तुं संगरसागरम् ॥ ११९ । एकैकाऽपि चमः काम्या, किमु संवेलिते उभे । शौण्डीरता च नीतिश्च, यथा संजातसंगमे ।। १२० ।। उत्खातहेमभूपांशु-मांसलीकृतकान्तयः । प्रयाणपटहाऽऽहूता, धावन्ति स्म पुराङ्गनाः ॥ १२१ ॥ गवाक्षलक्षवामाक्षी-मुखैः कनकवेश्मभिः । चकाशेऽनेकशीतांशु-फलैः कल्पद्रुमैरिव ॥ १२२ ॥ जनैरेकमुखैः सर्वैः, प्रति | प्रस्थानवर्तनीम् । बभूवे सरितामोघे-रिव प्रति महानदीम् ॥ १२३ ।। दृष्ट्वाऽमृन्मा स्म भूदानो-खज्ञा निजवाजिषु । इतीव सप्तयः कुप्त-वितानाः पांशुभिर्ययुः ।। १२४ ॥ अजैषीत् कुञ्जरश्रेणि-मदकल्लोलपङ्किला । सिक्तं जम्बूरसैर्जाम्बू-नदादि काश्चनावनिः ॥ १२५ ॥ यावेकच्छविकौशेय-किरीटविकटयति । उग्रौवेयकवाण-निर्वाणानेकनिक्वणम् ॥ १२६ ॥ सुवर्णच्छविना साक्षा-तेजसेव निजप्रभोः। चीनांशुकेन संशोभि-पृष्ठं प्रातिष्ठतौष्टकम् ॥ १२७ ॥ (युग्मम् ) जयमङ्गलतूर्यस्य, गम्भीरैनिभिश्चिरात् । स्मार्यते स्म मुकुन्दस्य, सिन्धुनिर्मथनध्वनिः ॥ १२८ ॥ केतुकन्दलितै रत्न-पीवितार्कमरीचिभिः। रथैः | प्रास्थीयतोत्तीर्णे-विमानैरिव मेदिनीम् ॥ १२९ ॥ अङ्गमात्रेक्षणाकाङ्क्षः, कामिभिर्मुहुरीक्षिताः । याप्ययानैः पटच्छन्ना, राज १ मिलिते । २ 'लक्ष्य' प्रत्यन्तर० । ३ प्रयाणमार्गम् । ४ अश्वाः । ५ यावकः-अलक्तकः । - - For Personal Private Use Only Page #104 -------------------------------------------------------------------------- ________________ पिाण्डवपरित्रम् ॥ पर्यः१२॥ पाण्डवकृष्णादीनां सैन्यनिनमः॥ ॥२०९॥ 34 दाराः प्रतस्थिरे ॥१३०॥ कापायैः केचिदुष्णीपैः, कौसुम्भैरपि केचन । कुर्वन्तः सर्वतः संध्यां, नूतनां सादिनो ययुः॥१३१॥ वारस्त्रियोऽप्सरोरूप-वैहासिकतनुश्रियः । अश्वैर्यान्ति स्म दृक्पात-पीतकामुकचेतसः ।। १३२ ॥ विलोलपल्लवाश्चेलु-रनिलरानुकूलिकैः । जयश्रीकर्षणप्रेड-त्कराग्रा इव केतवः ॥ १३३ ॥ वातोद्धृतेभसिन्दूर-पूरपिञ्जरिता दिशः। रेजुर्मङ्गलमाधातुं, सकौसुम्मांशुका इव ॥ १३४ ॥ गुप्तं खिड्गास्तुदन्ति स्म, वेसरं तावदारया । यावदुत्प्लुत्य शुद्धान्त-दासीमयमपातयत् ॥१३५ ॥ प्रयाणमीक्षितुं पाद-प्रान्तस्थैरट्टमूर्धनि । पतद्भिरुपरि स्त्रैणै-रुंदगुः कामिनां मुदः ॥ १३६ ।।। । अथ चेलाञ्चलोत्क्षेप-पूर्व पौराङ्गनाजनैः । कीर्यमाणौ मुहुर्लाजै-मूतः प्रीतिकणैरिव ।। १३७ ।। स्थाने स्थाने प्रतीच्छ न्तौ, पौरमाङ्गलिकान्युभौ । अजातारिमुरारिश्च, जग्मतुः पुरगोपुरम् ॥ १३८ ।। युग्मम् ॥ बलौघः स तदा तत्र, विशन् | संकटतामगात् । पयोधिरिव राकाया-मुत्कल्लोलः सरिन्मुखे ॥ १३९ ।। मणीनामनणीयोभिः, प्रभापुजैः प्रतोल्यपि । बलौघस्यास्य कुर्वाणा, रेजे नीराजनामिव ॥ १४० ॥ संक्रान्तमभितोऽनीकं, गोपुरे रत्नभित्तिषु । बभार त्रिगुणीभावं, प्रभावात् प्रामवादिव ॥ १४१ ॥ गोपुरे वारनारीणां, प्रतिबिम्बैः करम्बिताः । विभान्ति स्म मणिस्तम्भा, जीवत्पाञ्चालिका इव ॥१४२ ॥ शनैः शनैः पुरोद्वारा-निष्पपात पताकिनी। कवेर्वदनराजीव-कुहरादिव भारती ॥ १४३ ॥ उत्तरद्धास्तिकं हस्ति-नखारमधोमुखम् । सस्मार नर्मदातीर्थ-पथानां विन्ध्यकानने ॥ १४४ ॥ निर्यद्भिः शुशुभे शौरि-_लसौहार्द (१ कामुकाः ।) (२ अश्वतरम् ।) (३ चर्मप्रभेदिन्या ।) ४ प्रभुतायाः । ५ मिलिताः। (६ 'हस्तिनखः परिकूटम्' इति हलायुधः । पुरद्वारावतरणार्थ कृतः क्रमनिम्नो मृत्कूट इत्यर्थः । ) ॥२०९॥ Education a For Personal & Private Use Only tinerary or Page #105 -------------------------------------------------------------------------- ________________ 95 संगतैः । कालिन्या इव कल्लोले- छत्रैर्मायरपत्रकैः ॥१४५॥ प्रग्रहाकर्षणार्ध्व, भग्नग्रीवैस्तुरङ्गमैः। स्वस्थानस्थयुगैरेव, निन्यिरे स्यन्दनाः क्षितिम् ।। १४६ ॥ हैयादुत्तरतो वेगा-दधःस्कन्धं निपेतुपी । ययौ स्रस्तांशुका काचि-दासी सैन्यस्य हास्यताम् ॥ १४७ ॥ लवली-पूग-पुंनाग-नागवल्लीवनोल्वणम् । केतकी-कदली-ताली-नालिकेरीकरालितम् ॥ १४८॥ कल्लोलोत्कूलितानेक-रत्नराजिविराजितम् । तयाऽध्यपे पताकिन्या, तीरं लवणनीरधेः ॥ १४९ ॥ (युग्मम् ) मायुरैरातपत्रौधे-नूतनाम्भोदकान्तिभिः। वेलाविपिनपङ्कीनां, पौनरुक्त्यमसूत्र्यत ॥ १५० ।। तुहिनद्युतिसंतान, इवाम्भोधिं पितामहम् । आगतः शुशुभे राज्ञां, सितच्छत्रावलिच्छलात् ॥ १५१ ।। राशीकृताः स्फुटन्तीभिः, पारेऽकूपारमूर्मिभिः।। प्रेक्ष्यन्त सैनिकैः फेन-कल्पा मौक्तिकपतयः ॥१५२॥ प्रतिद्विपधिया क्रुद्धा-नीपादन्तानिषादिनः। धावन्तो रुरुधुः सिन्धुकल्लोलेभ्यः कथंचन ॥ १५३ ।। ताम्बूलीनां दलैः कांश्चि-नालिकेरासवैः परान् । कक्कोलै-लाफलैरन्या-नब्धिकूलमुपाकरोत् ॥१५४॥ उल्लसत्पल्लवेऽप्यास्यं, लवङ्ग-लवलीवने । दीयते स्म न दासेरैः, करीरस्पृहयालुभिः॥१५५ ॥ सांयात्रिकैः कृतं तत्र, नानादेश्यमुपायनम् । सर्वमप्युपदीचक्रे, चक्रभृद्धर्मसूनवे ॥ १५६ ॥ केतकामोदमेदस्त्री, वीचिसंचारमन्थरः । मध्याह्वाकव्यलीकानि, लुम्पति स्मार्णवानिलः ॥ १५७ ॥ धावद्भिरूमिभिर्वारि-वारणा-श्वविराजिभिः । साहायकाय सानीक-श्वचालेवोर्मिमानपि ।। १५८ ॥ वारिराशितटाराम-रामणीयकलम्पटान् । आचकर्ष पुरो वीरान् , युद्धश्राद्धं मनो बलात् ॥ १५९ ।। सैन्यैरैक्षि पुरः श्यामः, शूरश्रान्तिच्छिदे रणे । सहागन्तुं स्थितोऽम्भोद, इव रैवतकाचलः ॥ १६० ।। झरनिर्झर १ · वृषादु०' प्रत्यन्तरपाठः साधुः। (२ दीर्घदन्तगजान् ।) ३ उष्ट्रैः । For Personal Private Use Only Page #106 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ f: १२॥ २१०॥ 96 झात्कार-मुखरोदारकन्दरैः। उल्लसन्मल्लिका - शोक - चम्पका - प्रकरम्बितैः ।। १६१ ॥ उपत्यकावनैस्तस्य, भृङ्गीसंगीतसंगिभिः । विस्मार्यन्ते स्म सैन्यानां वार्धिवेलावनश्रियः ॥ १६२ ॥ ( युग्मम् ) क्षणात् कन्दलितानेक-लोककामेऽत्र भूभृति । रन्तुं निःसङ्गतामेव, नेमिनश्चकमे मनः ।। १६३ ।। गण्डशैलातिगैर्नागैः, केतुभिः काननातिगैः । उत्तरङ्गैस्तुरङ्गैश्व, कुरङ्गनिक - तिगैः ॥ १६४ ॥ रेणुभिश्चाम्बरोत्सङ्ग सङ्गिभिः शिखरातिगैः । धराधरो वरूथिन्या, स क्रमादतिचक्रमे ॥ १६५ ॥ (युग्मम्) परक्षेत्राण्यभिक्षुन्दन्, लुण्टयन् सरसां श्रियम् । उद्धतः स बलव्यूहो, दूरं मार्गमलङ्घयत् ॥ १६६ ॥ क्रमाद्वरूथिनी साथ, व्यतीत्य महतीं महीम् । दशार्णान् प्रवितीर्णारि-क्लेशावेशा समाविशत् ॥ १६७ ॥ धर्मसूनोथ विष्णोथ, दीयन्ते स्म निदेशिभिः । स्थलानि पृथुलाभोग - सुभगानि पृथक् पृथक् ।। १६८ ।। सौविदेश्रेणिसंरुद्धाः, प्रतिसीरापरिष्कृताः । एतानि परितोऽभूवन् शुद्धान्तपटमण्डपाः ॥ १६९ ॥ यथास्थानं भुजस्थाम- नामिताशेषविद्विषाम् । सामन्तानामजायन्त, निवासाः सुन्दरश्रियः ॥ १७० ॥ अपराह्णेऽथ पल्यङ्क-विश्रान्तिगलितश्रमः । एष विज्ञापयांचक्रे, वेत्रिणा तपसः सुतः ॥ १७१ ॥ मातुः सहोदरो माया, मद्रमण्डलचन्द्रमाः । शल्यः कल्याणविक्रान्ति - द्वारि ते देव ! वर्तते ॥ १७२ ॥ जवात् प्रवेशयेत्युक्त्वा, प्रतीहारं महीपतिः । सानुजः संभ्रमाद्भूमि-मभ्यगात् कियतीमपि ।। १७३ ।। आयान्तमग्रतो वेत्रि - दत्तहस्तावलम्बनम् । आश्लि यति स्म भूमीन्द्र-स्तं मद्राणामधीश्वरम् || १७४ ॥ यथौचित्यं गतौद्धत्यमनोहारिप्रवृत्तयः । रचयांचक्रुराचार - मपरेऽपि १ नृपः, पक्षे पर्वतः । २ सौविदः - अन्तःपुररक्षकः । ३ प्रतिसीरा - जवनिका । For Personal & Private Use Only युधिष्ठिरसमीपे शल्यस्या गमनम् ॥ ॥२१०॥ w.jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ नृपानुजाः ॥ १७५ ॥ प्रीतिपल्लवितानन्द-कन्दलो मेदिनीपतिः । निजासनसमानेऽथ, तं न्यवेशयदासने ॥ १७६ ॥ सकुटुम्बस्य तस्याथ, नाम गृह्णन् पृथक् पृथक् । पप्रच्छ कुशलोदन्त-मुदश्चत्प्रमदो नृपः ॥ १७७ ।। ऊचे मद्रपतिर्मदें, तस्य राजन् ! सनातनम् । स्वस्रीयो यस्य विश्वैक-मद्रकारो भवादृशः ॥ १७८ ॥ भगिन्यौ विश्वपाविन्यौ, कुन्ती माद्री च यस्य मे । ययोः सङ्गेन गङ्गाऽपि, प्रत्युत स्वं पुपूषति ॥ १७९ ॥ परं किमपि वक्तव्य-मस्ति रुन्द्धे त्रपा तु माम् । वच्मि किंचितथापि त्वां, नैव चेदुर्मनायसे ।। १८० ।। स्वाजन्यप्रणयेन त्व-मात्मीयमवगम्य माम् । प्रेषयांचकृषे दूतं, समित्यामन्त्रणाय मे ॥ १८१ ॥ किं तु दूतागमात पूर्व-मुर्वीचन्द्रः सुयोधनः । तेस्तैर्भक्तिक्रियारम्भ-उपरोधं मम व्यधात् ॥ १८२ ॥ उपस्थानं समीकेषु, तन्मयाऽस्मे प्रतिश्रुतम् । प्रभवाम्यन्यथा कर्तु, न चाहं वाचमात्मनः ॥ १८३ ।। किं सोऽपि पुरुषो? यस्य, न गीनिर्वाहशालिनी। किं नाम स मणिर्यस्य, नैव शाश्वतिकी प्रभा ॥ १८४ ॥ विमुच्य तदहं राजन् !, वाहिनीमदवीयसीम् । इत्याख्यातुमिहायात-स्त्वं प्रमाणमतः परम् ॥ १८५ ।। अथाजल्पदजातारिः, किं नामेदमसांप्रतम् ? । गान्धारेयोऽपि जामेय, एव ते ननु मातुल: ॥ १८६ ॥ तत्वया न पा कापि, कर्तव्या वज सत्वरम् । समराय भवद्दत्त-सौष्ठवः स प्रतिष्ठताम् ॥ १८७ ।। इत्युदीर्य तमौदोत्य-दर्शितस्त्रागतक्रियः। अजातशात्रवो देवः, प्रयाणायान्वमन्यत ॥ १८८ ।। स पादोप| ग्रहं कुन्ती-मानम्य चलितं ततः। यमौ तमनुगच्छन्तौ, स्वच्छन्दमिदमृचतुः॥ १८९ ॥ मातुलात्यन्तमौचित्य-च्युतमाका चरितं त्वया । कर्हिचिन्मुह्यति प्रायो, विदुषामपि शेमुषी ॥ १९० ॥ माद्री माताऽपि लोकेषु, किंवदन्त्याऽनया तव । १ मङ्गलम् । २ भागिनेयः । ३ पवित्रं कर्तुमिच्छति । ४ युद्धेषु । ५ उदात्तमेव औदात्यम् अत्यन्तमित्यर्थः । Education For Personal Private Use Only Wwwelry.org Page #108 -------------------------------------------------------------------------- ________________ 98 पाण्डव- चरित्रम् ॥ उर्गः१२॥ कृष्णपाण्डवसैन्यप्रयाणम् ।। ॥२१॥ शिरस्त्रपाभराभुग्नं, कथमुन्नमयिष्यति ॥ १९१ ।। भीमोद्धतरमीभिस्ते, दुर्यशोभिमलीमसम् । आवामप्यास्यमार्यस्य, दर्शयि- व्यावहे कथम् ॥ १९२ ॥ शल्योऽप्याह स्म हे वत्सौ!, त्रूतं ययुधयोमतम् । निर्वाहं स्वगिरां कुर्वन् , करिष्यामि तदप्यहम् ॥ १९३ ॥ जजल्पतुर्यमौ तर्हि, कर्तुमर्हसि मातुल !। पदे पदे त्वमुत्साह-भङ्ग कर्णस्य संगरे । १९४ ॥ गिरं तामुररीकृत्य, कृत्यविदागिनेययोः । स्फुरितामन्दमन्दाक्षो,मद्रक्षोणिपतिर्ययौ । १९५ ।। . प्रतस्थेऽथ प्रगे प्रेङ्ख-त्पटीयःपटहारवा । कुरुक्षेत्रं प्रति क्षत्र-त्रातरौद्री वरूथिनी ॥ १९६ ॥ क्रमादुपकुरुक्षेत्रं, क्षोणिरेणूकरैर्दिशः। क्षिपन्तीव पिबन्तीव, पुञ्जयन्तीव साऽगमत् ।। १९७ ।। प्रसाररुचिरोदेशे, तस्मिन्ननुसरस्वति । निवासानाददाते स्म, पुण्डरीकाक्ष-पाण्डवो ॥ १९८ ॥ भारोत्तारकृतेऽप्युष्ट्र-पालकैरुपवेशितम् । चुकोश परितः क्षिप्त-लोलौष्ठमुखमौष्ट्रकम् ॥ १९९ ॥ क्रमयांचक्रिरे स्वैर-मश्ववारैः कुतूहलात् । विरंश्चिदुहितुः सान्द्र-सिकते सैकते हयाः ॥ २०० ॥ निरीक्ष्य मुरजित्केतुं, शकुन्तेश्वरमुच्चकैः। निजावासभुवः सर्वैः, सैनिकैरधिजग्मिरे ॥२०१॥ अन्यस्यावासभूभाग-मन्ये प्रागा-1 गता अपि । शावला-नोकहव्यूह-परीतमपि नाश्रयन् ।। २०२॥ अहंपूर्विकया सर्वैः, सर्वतः पृतनाचरैः । श्रिताः सरस्वतीतीर-भूरुहः शिशिरश्रियः ।। २०३ । केचिदालोक्य संप्राप्त-मनोज्ञवसतीन् परान् | यानभङ्गादपव्यस्ताः, सैनिकाः शुशुचुश्विरम् ।। २०४॥ भूरिलाभस्फुरल्लोम-रहंप्रथमिकागतः। तेनिरे विपणौ वेगा-नैगमैः पटमण्डपाः ॥ २०५ ।। द्रौहिणीलहरिव्यूह-विहारशिशिरीकृतैः । पीयमानश्रमस्वेद-वारयो मातरिश्वभिः॥२०६॥ दुमच्छायासु निद्राणा, विसंस्थुलित १ मन्दानम्-लज्जा । २ सरस्वत्याः । ३ गरुडम् । ४ द्रौहिणी-सरस्वती (?) ५ वायुभिः । ॥२१॥ For Personal Private Use Only Jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ ५५ वाससः । ईश्वराणामपि स्वैरं, जनैरैक्ष्यन्त योषितः ॥ २०७ ॥ ( युग्मम् ) पीतैरत्यन्तमश्रान्तं, रोममार्गविनिर्गतैः । यशः क्षीरेरिवारीणां, फेनवारिभिरङ्किताः ॥ २०८ ॥ कौमुदीविशदे ब्रह्म-नन्दिनी पुलिनोदरे । वेल्लयांचक्रिरे वाहाः, स्वैरं वल्लभपालकैः ॥ २०९ ॥ ( युग्मम् ) विरेजुः कुञ्जराः काम-मुत्तीर्ण कुथकेतनाः । समूलोन्मूलिताशेष- पादपा इव पर्वताः ॥ २१० ॥ रुष्यन्नासन्नचारिभ्यः, सादिभ्यो विस्मृतश्रमः । महामात्रेण मत्तेभः कथंचित् प्रत्यरुध्यत || २११ ॥ काममध्वक्लमोत्तप्तं, नवमुक्ताफलोज्वलैः । सिञ्चति स्म वपुः कश्चित् करेणुः करशीकरैः ॥ २१२ ॥ निन्यिरे दूरमुद्भिन्न- कटान्ताः कटकाद्द्वजाः । कुर्वीत कोविदः को वा नेदीयांसं मदोद्धतम् || २१३ ।। उपवाह्या न बाह्यत्वं प्रभिन्ना अपि लेभिरे । कलङ्कयति निःशङ्क, मदो हि न महीयसः || २१४ ॥ चलन् प्रत्यन्यमातङ्गं, कोपतोऽयमताङ्कुशः । सिन्धुरेन्द्रो धुनोति स्म, निषिध्यन्तं निषादिनम् ॥ २१५ ॥ हसन्त इव हेपाभि-हरिदश्वहरीन् हयाः । नदीवारिविहारार्थ-मवतेरुः सरस्वतीम् ।। २१६ ।। विस्मृत्य पयसः पान - मनारोहाद खेदवान् । सहेषमनुदुद्राव, द्रुतमश्वां हयेश्वरः ॥ २१७ || दन्तक्षोदैः पदाघातै-स्तारहेपारवोल्वणाः । बलादकलहायन्त, नीरतीरे तुरङ्गमाः || २१८ ॥ वारिविन्दूत्करैर्मुक्ता- मण्डितास्तरणा इव । तुरङ्गपतयः सद्य- स्तटोतीर्णा विरेजिरे ॥ २१९ ॥ दूरीकृतजनैर्नागा, हस्त्यारो हैरमर्पिणः । तीर्थे पृथक्पृथग्दूरं, निन्यिरे जलकेलये || २२० ।। मदाम्बुनिर्झरोद्गारी, करीन्द्रो इदिनीह्रदम् । कामं विलोडयामास, पयोधिमिव मन्दरः ॥ २२१ ॥ हठाकृष्टमुखाम्भोजः, क्षिपन् १ ब्रह्मनन्दिनी-सरस्वती । २ ( राजवाहकहस्तिनो मना अपि बाह्यत्वं न लेभिरे इत्यर्थः । ) ३ सूर्याश्वान् । ४ ' दन्तखादैः' इति प्रत्यन्तरपाठः साधुः । ५ ' स्नानोत्तीर्णा' इति प्र० । For Personal & Private Use Only www.janelibrary.org Page #110 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ र्गः १२ ।। |२१२॥ 100 करमितस्ततः । चकार सरितः क्षोभ -मभीकः करिपुंगवः ॥ २२२ ॥ श्वासोद्धृतैरिव स्थूल - मौलिमण्डलमौक्तिकैः । सिञ्चति स्म तनुं हस्ती, हस्तोदस्ताम्बुशीकरैः ॥ २२३ ॥ तदुर्मिसौहृदायाताः पयोराशेरिवोर्मयः । विराजन्ते स्म मज्जन्तः, सरिद्वारिणि वारणाः ॥ २२४ ॥ चित्रिता इव भूयोऽपि, निर्यान्तः सरितोऽन्तरात् । सरोजिनीरजःपुञ्ज - पिञ्जराः कुञ्जरा बभ्रुः ॥ २२५ ॥ समुद्र इव शीतार्ति-निर्गतान्तर्धराधरः । गजैस्तीर्त्वा तटोत्तीर्णे, राजते स्म नदीइदः ॥ २२६ ॥ बभौ स्वायंभुवी सिन्धु-दन्तावलमदाविला । स्वं मालिन्यमपाकर्तुं, कालिन्द्येव निषेविता ॥ २२७ ॥ क्रीडदुन्मत्तवानेय-दन्तिदानाम्बुपङ्किले । कोपतः सरितः कूले, पयणसीद्गजाग्रणीः ।। २२८ ॥ पेतुषीं सिन्धुरवासा - दवनीश्वरवल्लभाम् । कश्चिदालिङ्गनं सार्धं, साधुवादेन लब्धवान् ॥ २२९ ॥ श्रेणीबद्धैस्तुरङ्गेन्द्रै - ललवार्लेधिशालिभिः । वीजयद्भिरिवाराजि, चामरैः स्वप्रभुश्रियम् ॥ २३० ॥ प्रेङ्खत्खुरैः स्फुरत्प्रोथै-स्तारग्रैवेयकस्वनैः । राशीकृताः पुरो वाहैः, स्वादयांचक्रिरे यवाः ॥ २३१ ॥ वैरिविक्रान्तिसंतापं, सप्ताङ्गयाः स्वाङ्गसंपदः । समुच्छेत्तुमिवातुच्छं, क्षरन्तः सप्तधा मदम् ॥ २३२ ॥ निवासान् परितः पाण्डु - तनूजवनमालिनोः । इभाः शाङ्खलसान्द्रेषु, द्रुमेष्वालानिता बभ्रुः || २३३ || ( युग्मम् ) आलानपादपः पुष्पै - रङ्गवल्गनपातिभिः । व्यभादिमेश्वरे हर्षात्, पुष्पवर्षं किरन्निव ॥ २३४ ॥ आनीय कुम्भयोः कर्ण - तालयोर्लोलयन्मुहुः । प्रस्फोटयन् कटे दन्त - कोशान्तः स्थापयन् क्षणम् || २३५ || तैस्तैर्हस्तिपकोद्गीर्णे नोंदनावचनक्रमैः । मन्दादरः करीन्द्रः स्म, वर्णुते तृणपूलकम् ।। २३६ || ( युग्मम् ) १ शीतपीडया निर्गताः अन्तःस्थितपर्वताः यस्मात् सः । २ सरस्वती नदी । ३ तिर्यग्दन्तप्रहारमकरोत् । ४ वालधिःपुच्छम् । ५ ' स्वामीसंपदः ' प्र० । ६ खादति । For Personal & Private Use Only कृष्णपाण्ड वसैन्या वासः ॥ ॥२१२॥ Ajainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ Jain Education Inetic fof अनीहैरिव नागेन्द्र - विधापिण्डोऽप्युपाददे । अमेयमहिमानो हि निःस्पृहा एव सर्वतः ।। २३७ ॥ स्त्रातपीताः ककुद्मन्तः, पर्यटन्तः सरितटे । शशाङ्कविशदा रेजुः फेनकूटा इव स्थिराः || २३८ ॥ महीयः शुशुभे शुभैः, कूलिनीकूलशाङ्खलम् । चरद्भिः शाङ्करस्तोमै - व्यमेव शतचन्द्रितम् ।। २३९ ।। अन्यापि वाहिनी नामे- त्यसूयाकलुपैरिव । जातं कल्लोलिनीकूलमुडुजैर्वाहिनीवृपैः ॥ २४० ॥ रिरंसुमनसामेकां, गामनुद्रवतां जवात् । नाभूनेत्रोत्सवः कस्य, महोक्षाणां रणः क्षणम् ।। २४१ ।। करीरादितरुस्तोम - कमनीयमनीयत । पीताम्भाः करभ श्रेणि- विशालं जङ्गलस्थलम् ॥ २४२ ॥ करीश्वरकराक्रान्तं, दन्तात्तश्रवणाञ्चलः । करभोऽरक्षदात्मानं, "विक्रमो हि फलेग्रहिः " ॥ २४३ ॥ मार्गश्रमच्छिदे स्मेर - दब्जिनीखण्डमण्डितम् । स्वैरं तरङ्गिणीवारि, गाहन्ते स्म चमूचराः ॥ २४४ ॥ सुभ्रुवां नाभयः पायं, पायं सारस्वतं पयः । पाथोधिक्षिप्तमन्थाद्रि-दरीकार्यमपूरयन् ।। २४५ ।। तापोच्छित्तिकृते केsपि, सरिद्वार जगाहिरे । कामप्यालोक्य मज्जन्तीं पुनस्तापं दधुस्तमाम् ॥ २४६ ॥ केचिदुच्छृङ्खलप्रेम, रथाङ्गमिथुनं मिथः । वीक्षमाणाश्विरं तस्थुः, श्रमं विस्मृत्य सैकते ।। २४७ || मरालीं काचिदालोक्य, प्रेयसचाटुकारिणीम् । स्त्रीत्वं साम्रयमेतस्या, निन्दति स्म मुहुर्मुहुः || २४८ || इतो भृङ्गाङ्गनागीतैः, सारसीरसितैरितः । आकृष्टश्रुतयस्तत्र, तस्थुर्व्यग्रं मृगीदृशः ।। २४९ ।। काश्चिदच्छपयःपानै - मृणालवलयैः पराः । कर्णोचंसोत्पलैरन्या, धिनोति स्म वधूर्धुनी ।। २५० ।। काश्चित्तात्कालिकस्नान - कमनीयतमश्रियः । वानीरवेश्मसु प्रेयः - प्रार्थनामकृतार्थयन् ॥ २५९ ॥ प्रियचिंक्रमणे हंसी- प्रयाते चाघिसैकतम् । वेत्तुं नाभूदलं १ 'अनीहयैव' प्रत्य० । २ हस्तिभक्ष्यान्नपिण्डः । ३ ' काचिदु० ' प्रत्य० । ४ प्रियाया गमने । For Personal & Private Use Only helibrary.org Page #112 -------------------------------------------------------------------------- ________________ श्रीपाण्डव- चरित्रम्॥ सर्वः१२॥ कृष्णपाण्डवसैन्यावासः॥ ॥२१३॥ १०२ कश्चि-दुपमानोपमेयताम् ॥ २५२ ॥ फलैः पुष्पैरपि ब्रह्म-तनयातीरभूरुहाम् । सैनिकाः पुण्डरीकाक्षं, पाण्डवं चोपतस्थिरे ॥ २५३ ॥ खर्जूर-नागरङ्गाम्र-जम्बू-जम्बीरमण्डिते । सप्तला-मालती-मल्ली-चम्पका-शोकशालिनि ॥ २५४ ॥ दत्तोन्मादपिकीनादे, हारिहारितनिक्कणे । | कलकादम्बनिदि, पुष्यत्पुष्पंधयध्वनौ ॥ २५५ ॥ दिनान्ते हरि-कौन्तेयौ, रोधसि ब्राह्मसैन्धवे । आकल्पकमनीयाल्पप्रायप्रेयःपरिच्छदौ ।। २५६ ॥ न्यश्चितोचैःश्रवःकीर्ति-मुच्चमारुह्य वाजिनम् । करम्बितकरी तैस्तैः, फलपुष्पैर्विजहतुः॥२५७॥ (चतुर्भिः कलापकम् ।) तथाईत्प्रतिमार्चादि-क्रियां प्राथमरात्रिकीम् । निर्माय निर्मितानन्दौ, दिव्यसंगीतभङ्गिभिः | ॥ २५८ ॥ नमत्संभ्रान्तसामन्त-किरीटमणिजन्मभिः । अंशुभिर्मासलीभृत-पादाम्बुजनखत्विषौ ॥ २५९ ॥ चामीकरमयानेक-भूषणाद्भूतकान्तिभिः । यादवैः पाण्डवेयैश्च, सेविताचौपजानुकैः ॥ २६० ॥ वारसंगतगाणिक्य-माणिक्यकिरणोत्करैः।। दूरानीराजितात्मानौ, सेवायातैरिवाग्निभिः ।। २६१ ॥ उज्जृम्भितप्रभाजाल-भासुरैर्मणिभूषणैः । निपीतदीपिकादीप्ति-मण्डलैः परिमण्डितौ ॥ २६२ ॥ इदं रम्यमथो वार-नारीवक्त्रमिति स्फुटम् । आत्तब्रह्मसुतासूत-केलिपङ्केरुहौ करे॥ २६३ ॥ मनोज्ञमेकमासीनौ, वैडूर्यमयमासनम् । प्रणयात्तत्तदुद्दिश्य, मिथः सांकथितौ मुहुः ।। २६४ ॥ कौन्तेयश्च शकुन्तेन्द्र-ध्वजशाध्वस्तसौहृदौ । समं सायंतनास्थान-स्थलमातिष्ठतामुमौ ।। २६५ ॥ (अष्टभिः कुलकम् ) क्षणादभ्येत्य कक्षायां, वेत्रं निक्षिप्य दक्षिणः । नत्वा कुमालयन् पाणी, वेत्रपाणिरभाषत ॥ २६६ ॥ त्वरितक्रममायातो, १ पुष्पंधयः-भ्रमरः । २ वारः-अवसरः । ३ गरुडध्वजः-कृष्णः । ॥२१३१ Shin Educati o nal For Personal & Private Use Only Dalainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ 103 देव! राजगृहात पुरात् । चरः शेखरको नाम, देवपादान् दिदृक्षते ॥ २६७ ॥ मुरारातेरथादेशा-द्वेत्रभृत्तमवीविशत् । सोऽप्यानम्य मिलत्पाणि-रुपविश्य व्यजिज्ञपत् ॥ २६८॥ देव ! दूतो जरासन्ध-भूभुजः सोमकाभिधः। द्वारकातस्तदा वेगा-दगाद्राजगृहं पुरम् ।। २६९ ॥ भवद्भिर्विहितात्यन्त-धर्षणः सोऽत्यमर्षणः । तत्र व्यज्ञापयत् क्रोध-भाखरं मगधेश्वरम् ॥ २७० ॥ देव ! द्वारवतीं गत्वा, समुद्रविजयं नृपम् । देवादेशेन गोपाल-बालको तावयाचिषम् ॥ २७१ ॥ वर्षीयानप्यवर्षीयो-बुद्धिरुद्धरकन्धरः । प्रभो! ताभ्यां तु गोपाभ्यां स माति न जगत्यपि ॥ २७२ ॥ ब्रूते च स्वामिनस्तेऽह| मीहकः किंकरोऽथवा । यदाक्रम्य कुमारौ मे, दुर्मतिर्याचते बलात् ॥ २७३ ॥ अहीश्वरशिरोरत्नं, नूनमादातुमीहते । नर केसरिणोऽप्येष, दंष्ट्रामाक्रष्टुमिच्छति ॥ २७४ ।। तौ तु गोपालको देव !, नवतारुण्यपीवरौ । अहंकाराविवोत्साहा-विवामर्षाविवाङ्गिनौ ॥ २७५ ॥ ज्यायानेकोऽपि तत्रोद्य-दोविलासः पिपासति । कुम्भोद्भव इवाम्भोधीन , सर्वान् युधि विरोधिनः ॥ २७६ ॥ कनीयांस्तु भुजस्तम्भ-न्यस्तनिस्तुलधामभिः । चरित्रश्चित्रिताशेष-लोकैर्लोकोत्तरः परः ॥ २७७ ॥ असौ शक्ति तृणायापि, शतमन्योर्न मन्यते । मानुषीमलकीटानां, पार्थिवानां तु का कथा ? ॥ २७८ ॥ कश्चित् क्वचिञ्जरासन्धो-ऽप्यस्तीत्येवं न वेत्ति सः । भानुं जानाति न ध्वान्त-शुक्रवालगिरेः परः ॥ २७९ ।। निहत्य तं तथा कंस-मुत्तंसं वीरसंहतेः। सोऽभवदुरमुल्लण्ठः, कण्ठीरव इव द्विपम् ॥ २८० ॥ तदृष्मकलितोष्माणो-ऽभूवनन्येऽपि यादवाः। किं न तिग्मांशु| १ अतिवृद्धः । २ 'हमाह कः किंक०' प्रत्य० । (३ 'नरः' इत्युचितं प्रतिभाति) 'ननु केस.' प्रतिद्वय० । वा ४ सूर्यकान्ताः । Jain Education For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ शेखरकेव कथितः जरासन्धवृत्तान्त: कृष्णस्य॥ 104 श्रीपाण्डव- वर्गीणा, ग्रावाणोऽप्यग्निवार्षिणः ॥ २८१ ॥ मारुतैरिव दावाग्निः, पाण्डवैर्दत्तचण्डिमा । सांप्रतं सैव निःशेष-द्वेषिकक्षं चरित्रम् ॥ दिधक्षति ॥ २८२ ॥ सर्गः१२॥ अवोचच्च स मां किंचि-द्यदि दूतत्वमस्ति ते । जरासन्धं तदाबद्ध-निर्बन्धं युधि दर्शयेः ॥ २८३ ॥ महानपि स मे | Nकामं, न किंचिदिव संगरे । “स्थवीयानपि दम्भोले-भुंधरः किल कीदृशः?" ॥ २८४ ॥ ॥२१४॥ "वहिरिन्धनकूटेषु, तपनस्तिमिरोर्मिषु । वीरश्च वैरिवारेषु, स्वाधिकेष्वपि शक्तिमान्” ॥ २८५ ॥ ____ जरासन्धशिरःस्कन्धा-च्छिन्नमुच्छलितं दिवि । मम तस्य च दोष्कर्म, रुद्रेण द्रक्ष्यते क्षणम् ।। २८६ ॥ उन्नम्य समरव्योम-न्यसिर्धाराधरो मम । निर्वापयिष्यति क्षोणिं, जरासन्धभुजोष्मलाम् ॥ २८७ ।। रेऽहमर्जुनस्यापि, शराणां तं जिघत्सताम् । तैर्भविष्यत्यपोशान-मेव कौरवशोणितैः ॥२८८॥ संख्यानविषयातीतै-बलौधैर्यदुभूभुजाम् । अमृभिः पाण्डवेयस्या-क्षौहिणीभिश्च सप्तभिः ॥ २८९ ॥ अयमायात एवास्मि, कुरुक्षेत्रक्षितौ क्षणात् । तत्राभ्येतु त्वदीशोऽपि, यद्यस्ति | भुजवैभवम् ॥ २९० ॥ (युग्मम् ) इत्याकण्योभयाकर्णि-कीर्णज्वरभरां गिरम् । जरासन्धोऽतिजज्वाल, कालानल इवाङ्गवान् ।। २९१ ।। ततोऽभ्यधायि गान्धारी-पुत्रैरासन्नवर्तिभिः । राजन् ! कोऽयमिभारातेः, संरम्भो मृगधृर्तके ॥ २९२ ॥ वयमेनं हनिष्यामः, पृष्ठाधिष्ठायिनि त्वयि | पृष्ठस्थे किमु धर्माशी, न नन्ति घृणयस्तमः ? ॥ २९३ ॥ पाण्डुनन्दनकल्पान्त-नाट्यं नाटयतां हि नः । १ ‘भद्रेण द्रक्ष्यति' प्रतिद्वय० । २ भोजनादौ यजलेनाचमनं क्रियते तत् । ३ किरणाः । ॥२१४॥ For Personal Private Use Only nelibrary.org Page #115 -------------------------------------------------------------------------- ________________ tos वधोऽमुष्य भवन्नेत्रा-नन्दी नान्दी भविष्यति ॥ २९४ ॥ खण्डयन् पाण्डवान्नं, भुजो नः शेषयिष्यति । मेरुमुज्झति किं शैलान् , मजयन् प्रलयार्णवः ॥ २९५ ।। वारितोऽपि ततस्तैस्तै-दुनिमित्तैःक्षुतादिभिः । आदिदेश जरासन्धः, प्रस्थानाय वरूथिनीम् ।। २९६ ॥ भरं वोढुमसंभाव्य-मन्ये सैन्यस्य तावतः । देव ! तन्नगरोत्सङ्गे, चकम्पे काश्यपी मुहुः ॥ २९७ ॥ प्रभो वि विभाव्येव, विपदर्णवमन्जनम् । दिशः श्याममुखाः कामं, जज्ञिरे मलिनाम्बराः ॥ २९८ ॥ सैन्यरेणुभिरश्रान्तं, वारयिष्यामहेतमाम् । भियेवेति दिवो भानि, झम्पामुल्काच्छलाद्ददुः ॥ २९९ ॥ प्रसपत्त्वत्प्रतापाग्नि-ज्वालाजालैरिवाभितः । अदृश्यन्त दिशां दाहाः, पुरे तस्य दिवानिशम् ॥ ३०० ॥ प्रस्थानोस्त्वदरिवातं, संहत समवर्तिनः । सैन्यैरुत्तम्भितः शङ्के, दिवि केतुळजृम्भत ॥ ३०१ ॥ प्रस्थितोऽमीभिरुत्पातै-नैत्यसाविति शङ्कया । निर्घाताः परितः क्षोणि-वक्षोधाता इवाभवन् ॥ ३०२ ।। क्रोधावेशादनादृत्य, दुनिमित्तान्यमून्यपि । प्रयाणं कुरुभिः साधं, विदधे मगधेश्वरः ॥ ३०३ ॥ हरिरित्यभिधायास्ते, देव ! त्रस्त इवात्यजत् । आरुरुक्षोः क्षणात्तस्य, कुञ्जरग्रामणीमदम् ॥ ३०४ ॥ तस्य प्रस्थास्यमानस्य, वाहिनीवाजिकुञ्जरम् । पुरीष-प्रस्रवौ चक्रे, त्वत्प्रचक्रभयादिव ॥३०५॥ ज्ञाततद्विपदो राज्य-लक्ष्म्या वक्ष इव क्षणात् । ताडनारम्भ एवोच्चै-रस्फुटजयदुन्दुभिः ॥ ३०६ ॥ भीष्म-द्रोण-कृपादीनां, कुरुसैन्यमहीयसाम् । तदाऽऽमन् जातखेदानां, परस्परमिमा गिरः ॥ ३०७॥ एतैदुष्टैः स्फुटं रिष्टैः, संगरोत्सङ्गमीयुषाम् । शौण्डीराणामपि प्रायः, प्रत्यावृत्तिन १ ‘वधो मुररिपोर्नेत्रा' प्रतित्रय० । २ ‘मन्यै ' प्रत्यन्तरपाठः, 'मन्यैः' इतिपाठः संभवति । ३ यमस्य । १ 'र्नेतासा.' का इति प्रत्यन्तरपाठः साधुः । sain Education For Personal Private Use Only Page #116 -------------------------------------------------------------------------- ________________ पीपाण्डवचरित्रम् ॥ सर्गः १२ ॥ ॥२१५॥ 106 जरासन्ध जायते ॥ ३०८ ॥ परं द्वैमातुरो राजा, सोऽयमौद्धत्यमन्दिरम् । अध्यायत्येकपथ्याना - माप्तवाचामगोचरः ॥ ३०९ ॥ गान्धारेयस्तु धौरेय एव दुर्मेधसामसौ । न खल्वर्हति वृद्धानामुपदेशं मनागपि ।। ३१० ।। एकस्तावज्जरासन्धो, दुर्घी- वृत्तान्तः ॥ दुर्योधनोऽपरः । सैष ग्रीष्मर्तुसंताप - कालकूटसमागमः ॥ ३११ ॥ दावपावकवत् सर्व, निर्दय कुलकाननम् । नूनमेतौ दुरात्मानौ, निर्नाम क्षयमेष्यतः ॥ ३१२ ॥ अथासौ कौरवानीकै-रैन्दवैरिव रश्मिभिः । चचाल मांसलीभूतो, जरासन्धबलोदधिः ॥ ३९३ ॥ प्रागभ्यासा इवात्मान- मुदवाहा इवार्णवम् | भूभुजः कटकं तस्य, विशन्ति स्म सहस्रशः ॥ ३१४ ॥ तद्वलाक्रान्तभूभारो -द्वारसाहायकार्थिना । फणिनोऽन्ये फणीन्द्रेण, प्रार्थयांचक्रिरे ध्रुवम् || ३१५ || तत्तुरङ्गखुराघातै र्विव्यथे पृथिवी तथा । रजोव्याजेन संजज्ञे, यथा गगनगामिनी ॥ ३१६ ॥ तदा सत्यापयामास, स्वां महाबलतां मरुत् । अभूद्वीरावतंसस्य, यदस्य प्रातिलोमिकः ।। ३१७ ।। गच्छन्तं मृत्यवे मित्र !, त्वमप्येनमुपेक्षसे । इतीवादित्यमभ्येत्य, शिवाः कामं ववाशिरे ।। ३१८ || अनीयुपीणां तत्सैन्यशोषिताशेषपाथसाम् । वार्धिः शङ्केऽद्य कान्तानां बिभर्ति विरहव्यथाम् || ३१९ ।। किमेते भूभृतो इन्त, पृथकटकशालिनः । इति क्रोधादिवानीकै - राचक्राम स भूधरान् || ३२० ॥ अनूपाञ्जाङ्गलीकुर्व - खङ्गलानप्यनूपयन् । उर्वीमनुर्वीकुर्वाणः, सूत्रयन्ननगान्नगान् ।। ३२१ || व्यक्तशक्तिर्जरासन्धः सोऽयमन्यः प्रजापतिः । समं कुरुबलैरागा - निकटे कोटरावणे ।। ३२२ ।। ( युग्मम् ) प्रातरेव कुरुक्षेत्र - मयमायास्यति ध्रुवम् । “वीरा हि प्रियसंग्रामा, न नाम चिरकारिणः " || ३२३ ॥ इत्याकर्ण्य १ जरासन्धः । २ नदीनाम् । ३ जलमयदेशान् । ४ वृक्षरहितान् पर्वतान् । For Personal & Private Use Only ॥२१५॥ www.jalnelibrary.org Page #117 -------------------------------------------------------------------------- ________________ Jain Education Intemation 107 चरोद्गीर्णां तां कथां प्रतिपन्थिनः । हृष्यति स्म हृषीकेशः, पैतृखसैः सहाखिलैः ॥ ३२४ ॥ " प्रियाणां च रिपूणां च सविधे हि समागमे । सारङ्गाक्ष्यश्च शूराश्च, बिभ्रते परमां मुदम् ॥ ३२५ ॥ " दापयामास चाराय, मुरारिः पारितोषिकम् । नियोज्येषु प्रभोः प्रीतिर्न भवत्यफलेग्रहिः || ३२६ ।। उद्यन्तोऽथ दिशि प्राच्यां, सूर्यसारथिना समम् । अश्रूयन्त जनैरूर्ज-स्विनो निखाननिस्वनाः || ३२७ ॥ श्यामायुष्टोमयज्वानो, ध्वान्तमेदस्करोदयाः । निपीतप्रसरद्धास्व- दंशवः पांसवोऽस्फुरन् ॥ ३२८ ॥ जितोचैर्मन्दरक्षुब्ध-क्षोभिताम्भोनिधिध्वनिः । आकर्ण्यतोल्लसत्कर्णैः, सैन्यकोलाहलो जनैः || ३२९ || अवतेरुस्ततः सार्धं, करैः किरणमालिनः । दामोदरचमूलोक-लोचनाध्वनिकेतवः ।। ३३० ।। रोधस्येव सरस्वत्या - स्ततः सान्द्रतरद्रुमे । दवीयस्येव गोविन्द - स्कन्धावारस्य भूतले ।। ३३१ || अगृह्यन्त जरासन्ध - सैनिकैर्वीतभीतिभिः । निवासा वासवागार - गर्वसर्वस्वहारिणः ॥ ३३२ ॥ युग्मम् ॥ निवासो मगधेशस्य, तैः शशाङ्कसितः सितैः । रोचते स्म तुषाराद्रि-रिव प्रत्यन्तपर्वतैः ॥ ३३३ ॥ कर्णादीनां प्रवीराणां, शल्यादीनां महीभृताम् । जाह्नवीतनयादीनां, स्कन्धावारगरीयसाम् ।। ३३४ ।। समभूवन् यथास्थानं, स्वस्वकेतनशालिनः । आवासा हास्तिका श्रीयरथ्यौ-पादातशोभिनः ॥ ३३५ ॥ ( युग्मम् ) रेजे दुर्योधनावासो- ऽप्युज्वलैस्तैः परिष्कृतः । मालतीमुकुलश्वेतैः श्वेतभानुरिव ग्रहैः ॥ ३३६ || हास्तिका - श्वमयी रथ्या-मयी पौंस्तमयी तथा । आसीद्वयैरनीकैस्तैः, कुरुक्षेत्रोपकण्ठभूः ॥ ३३७ ॥ अथ सायंतनाऽऽस्थान-मास्थितो मगधेश्वरः । आददे गिरमध्यक्षं, सर्वक्षोणीभृतामपि ॥ ३३८ ॥ मम चक्रस्य गोपालं, १ श्यामा - रात्रिः । २ क्षुब्धः - मन्थनदण्डः । ३ सूर्यस्य । ४ निवासैः ५ रथानां समूहो रथ्या । For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ to8 भीपाण्डवचरित्रम् ॥ सर्गः १२॥ कौरवजरासन्धसैन्ययोरागम ॥२१६॥ नम् ॥ कवलीकुर्वतो रणे । उपदंशपदे नूनं, ते भविष्यन्ति पाण्डवाः ॥ ३३९ ॥ राजता राजते चन्द्रा-द्विपरीतव भूभृताम् । प्रणयादाश्रितं यत्ते, मित्रमेवोपकुर्वते ॥ ३४० ॥ यस्तु तादृग्विधो नैव, स कथं राजशब्दभाक् ? । लभतां च कथंकारं, गणनां पुरुषेष्वपि ? ॥ ३४१ ॥ तद्विधाय ध्रुवं प्रात-महीखण्डमपाण्डवम् । नेष्यामि कुरुराजस्य, राज्यं । द्वैराज्यशून्यताम् ॥ ३४२ ।। अथोच्चैः कुड्बलीकृत्य, करौ दुर्योधनोऽभ्यधात् । श्रोतुमर्हसि राजेन्द्र !, भारती मामिकामिमाम् ॥ ३४३ ॥ त्वयि | शौण्डीर्यमाणिक्ये, संगराङ्गणसंगिनि । आस्तामन्यः स्फुटं सोऽपि, वराकः पाकशासनः ॥ ३४४ ॥ शत्रुमात्रेषु ते स्वैरं, तेऽप्यलंभूष्णुविक्रमाः। ये तावकीनमाहात्म्य-देवतापात्रतां ययुः॥ ३४५ ।। तदस्य यशसः पाण्डु-मनुसंहारजन्मनः। वीरोतंस ! न मे गन्तुं, त्वमर्हस्यंशहारिताम् ॥ ३४६ ॥ तमप्येतैः समं युद्धे, हनिष्यामि हरिं यदि । तन्निदेश्यकृतत्वेन, विशेषयशसे तव ॥ ३४७ ॥ तद्यावदेव ! कौन्तेय-कौरवीयोऽयमाहवः । सभ्य एव भवेस्ताव-न्मयि भृयादनुग्रहः ॥ ३४८ ॥ ओमिति प्रतिपेदाने, तां गिरं मगधेश्वरे । स्वावासान् सपरीवारो, जगाम धृतराष्ट्रभूः ।। ३४९ ॥ संगमय्य तदैवायं, निजानीकमहीयसः । गाङ्गेय-द्रोण-कर्णादीन् , सुभटानित्यभापत ॥ ३५० ।। समागच्छदगाधोऽयं, प्रातः संगरसागरः । उत्तरीतुमिमं युष्म-दोर्दण्डा एव सेतवः ॥ ३५१ ।। अनीषत्करमप्युच्चैः, कार्यमीषत्करं भवेत् । यत्रैकहृदयोत्साह-धारिणः सहकारिणः ॥ ३५२ ॥ १ राजद्वयाभावताम् । ।।२१६॥ JainEducati For Personal & Private Use Only inelibrary.org Page #119 -------------------------------------------------------------------------- ________________ | "कृतसाहायकश्चन्द्र-वसन्त-मलयानिलैः । मुनीनामपि चेतांसि, किं न मनाति मन्मथः ? !! ३५३ ॥” भवद्दोर्विक्रमैः कामं, विजेष्येऽहं विरोधिनः । पक्षिराजोऽपि यत पक्ष-स्तरत्यम्बरसागरम् ।। ३५४ ।। वैरिखङ्गाम्बुदुर्वार| यौष्माकीणैभुजोष्मभिः । मदीया सततोल्लास-मल्लिका कीर्तिमल्लिका ॥ ३५५ ।। जरासन्धोऽधुनाभ्यण, प्रार्थितः प्रथमाहवम् । स्वयं पाण्डुतनूजानां, वधश्रद्धालुना मया ।। ३५६ ॥ तदनुग्रहमाधाय, निवेदयितुमर्हथ । स्वख्यं मे समग्राणामात्मानीकधनुष्मताम् ।। ३५७ ।। कियन्तोऽतिरथाः सम्य-क्कियन्तश्च महारथाः। कति चार्धरथाः सैन्ये, सेनान्यं च करोमि कि(क)म् ।।३५८॥ अथाभाषत भीष्मस्तं, राजन् ! किमिदमुच्यते । स्वयं वेत्स्येव यत् सत्यं, रहस्यं सर्वधन्विनाम् ।।३५९।। राधेयस्तु प्रमादी च, कृपालुश्च रणाङ्गणे । तेनार्धरथ एवाय-मिति में प्रतिभासते ॥ ३६० ॥ वचस्तदिदमाकर्ण्य, कर्णयोविषसोदरम् । अभिधत्ते स्म राधेयः, कोपकम्प्रोष्ठपल्लवः ।। ३६१ ॥ गाङ्गेयस्य रणे याव-दातिरथ्यं प्रथिष्यते । न पाण्डवैः समं ताव-द्धारयिष्ये धनुयुधि ॥ ३६२ ।। इत्युदीर्य भुजावीर्य-मन्यमानस्तृणं जगत । कर्णः क्रोधान्धलोऽगच्छ-दुत्थायास्थानमण्डपात् ॥ ३६३ ॥ गतेऽस्मिन्नसुखायन्तं, भीष्मोऽभाषिष्ट भूपतिम् । राजन् ! कोऽयमकाण्डेऽपि, मुखे कष्मलिमा तव ? ॥ ३६४ ॥ पंधने धृतधन्वाऽहं, यदि कर्णेन किं तदा । न चेदुपात्तचापोऽस्मि, राधेयेन तदाऽपि किम् ? ॥ ३६५ ।। अथाभ्यधायि गान्धारी-तनयेन पितामहः। चेत् प्रसीदसि मे तात!, किंचिद्विज्ञापयाम्यहम् ।। ३६६ ।। तातमेवेयमध्यास्तां, रणभारधुरीणता । धराऽभ्युद्धारधौरेयः, को नामान्यः फणीश्वरात ? ॥ ३६७ ।। तां गिरं कौरवेन्द्रस्य. प्रत्य १ समीपस्थम । २ यद्धे । Jan Education tematang For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ पाण्डव परिश्रम् ॥ सर्गः १२ ॥ ॥२१७॥ 1to श्रौषीत् पितामहः । सेनानीत्वे तदैवाय-मभ्यषिच्यत चामुना || ३६८ ।। अथ प्रस्थापितो राज्ञा, गान्धारीतनुजन्मना । सुमेधा मागधोऽभ्येत्य पाण्डुनन्दनमभ्यधात् ॥ ३६९ ॥ राजन् ! दुर्वादोर्वीर्य-निर्जितारा तिमण्डलः । जल्पति त्वामिदं वीरो, मदिरा कौरवाग्रणीः || ३७० || त्वद्वयिन्तभुत्रः कीर्तेः, संविभागमितं पचः । अहमाद्यं रणारम्भं, जरासन्धमयाचिपम् ॥ ३७१ ॥ तत् प्रातस्तात गाङ्गेय - माहवोत्सवदीक्षितम् । पुरस्कृत्यावतीर्णं मां, द्रक्ष्यसि त्वं रणक्षितौ ।। ३७२ ।। तदन्तर्मनसं कोऽपि सवोत्कर्षोऽस्ति चेत्तव । विश्वविश्वंभराभोगवैभवे च यदि स्पृहा ।। ३७३ || यदि दोर्विक्रमोऽप्यस्ति तत्र कोऽपि पचेलिमः । बन्धवोऽपि रणोपास्ति - सौवस्तिकभुजा यदि || ३७४ ॥ तदाऽऽत्मीयबलैः सार्धं, सर्वैरपि हरेर्बलैः । तिष्ठेधाः पुरतः प्रात राहवे मम बाहवे ॥ ३७५ ॥ (त्रिभिर्विशेषकम् । ) तद्वन्दिनो वचः श्रुत्वा शत्रुशौण्डीरिमोर्जितम् । दूरमकुरितप्रीति- रम्यधत्त युधिष्ठिरः || ३७६ ।। तस्यापि स्वप्रभोरेवं, बन्दिराज ! निवेदयेः । त्वमप्येतद्वचः कार्पा-र्मा विपर्याससुरम् || ३७७ || अहं तु यदि नाभ्येमि त्वत् प्रागेव रणाङ्गणम् । सूनृत व्रतिनस्तन्ने संपूर्ण वाव कीर्णता || ३७८ || व्याहृत्येति हिरण्यौघैरमुं सत्कृत्य मागधम् । विसृज्य च तपः सूनु - यौ कंसान्तकान्तिकम् || ३७९ ।। निवेद्य बन्दिनोद्गीर्णां कौरवीयां कथामिमाम् । स्वयं प्रथम संग्राम - मच्युतं सोऽप्ययाचत ॥ ३८० ॥ अरिष्टारिरभाषिष्ट पाण्डवेयं ततो हनन् । मामत्रैकतुलाद्यूने, भागिनं न करिष्यसि ॥ ३८१ ।। न हि साहायकापेक्षी, नूनं तस्मिन् रणे जयः । महः पाण्डुमहीभर्तु-यंत्र देदीप्यतेतमाम् || ३८२ ।। तथापि सारथीभूय, १ मितं पचतीति मितं पचः - लोभवान् । २ युद्धसेवायां कल्याणकारिणौ भुजौ येषां ते । ३ व्रतभङ्गः । Jain Educadnational For Personal & Private Use Only कौरवमीष्मयोर्वि चारः । युधिष्ठिरान्तिके मागधस्या गमनम् ।। ॥२१७॥ ainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ दर्श दर्श नवां बवाम् । कपिध्वजधनुष्मत्ता, प्रीणयिष्ये दृशौ मम ॥ ३८३ ।। धर्मसूतिः प्रतिश्रुत्य, तां गिरं मुरविद्विषः । गत्वा च स्वचमूर्युद्ध-संवाहाय समादिशत् ।। ३८४ ॥ मतिमान् सर्वसंमत्या, द्रुपदोशनन्दनम् । पताकिनीपतिं चक्रे, धृष्टद्युम्नं युधिष्ठिरः ॥ ३८५ ॥ नानावर्णास्तदैवान्तः-क्रोधार्चिष्मच्छिखा इव । स्कन्धावारप्रवीराणां, नेत्रपट्टा विनिर्ययुः ॥ ३८६ ॥ रणारम्भोत्सवे वीर-कवलाय भटावलेः । करम्भाः करकाभासो, निरपाद्यन्त दाधिकाः ॥ ३८७ ॥ द्रक्ष्यामो भटकण्ठस्था, युद्धोत्सवमिति ध्रुवम् । विकाससुभगाभोगाः, सृज्यन्ते स्म नवाः सजः ॥ ३८८ ।। घृष्यते स्म प्रवीराणा-मङ्गरागाय चन्दनम् । पिष्यन्ते स्म ललामेभ्यो, भूयस्यो मृगनाभयः ॥ ३८९ ।। बलिपुष्पोपहारादि-वस्तुभिर्भटवेश्मसु । पुरस्तादत्रदेवीनां, प्रावर्तन्त महोत्सवाः ॥ ३९० ॥ उपयाचितलक्षाणि, देवतानां पृथक्पृथक् । प्रतिशुश्रुविरे वीर-दारैजयैपिभिः ।। ३९१ ॥ तत्पूर्वसंगमप्रेम-कल्लोलिन्य इवोच्चकैः । प्रेयसो रहसि स्वैर-मालिलिङ्गुर्भटाङ्गनाः॥ ३९२ ॥ वीरसूतिरहं वीर-स्नुषा च जगति श्रुता । अखण्डं वीरपत्नीत्व-मिदानीं तु मम क्रियाः॥ ३९३ ।। भीताश्च सप्रमोदाच, त्वय्येव रणरङ्गिाणि । विश्राम्यन्तु दृशः काम, वैरिणां च प्रभोश्च ते ॥ ३९४ । निजकौक्षेयकक्षुण्ण-कुम्भिकुम्भस्थलोद्भवैः । विदध्या मौक्तिकैर्मी च, स्वामिकीर्तिं च हारिणीम् ॥ ३९५ ॥ कुर्वीथास्त्वं तथा नाथ !, यथा त्वां पश्यतो रणे । भटीजनस्य सर्वस्य, स्पृशामि स्पृहणीयताम् ॥ ३९६ ॥ | निर्जित्यारीनुपेतस्य, प्रथयिष्यामि नाथ ! ते । निविडालिङ्गनरेव, प्रहारव्रणशोधनम् ।। ३९७ ।। इत्यालिङ्गय रहः काश्चि १ दधिविकाराः । • भूपणेभ्यः । ३ कौशेयकः-खड्गः । in Education intern al For Personal & Private Use Only www.ainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ पाण्डवरिम् ॥ सर्गः १२ ॥ ॥२१८॥ 112 दुच्चरत्पुलकाङ्कराः । उपस्थितरणान् प्रातः, प्राणनाथान् बभाषिरे || ३९८ || (पङ्किः कुलकम् ) वीरश्रिया पुरस्कृत्य प्रीत्या दृष्टोऽप्सरोगणैः । जयलक्ष्म्या समाश्लिष्टो नैव वीक्षिष्यसेऽपि नः ॥ ३९९ ॥ इत्युच्चैः कृतकाम्या - निर्भरं वल्लभाजनैः । रणैषिणः स्मरस्मेर- कपोलैः केचिदूचिरे ॥ ४०० ॥ ( युग्मम् ) मया युधि हताः स्वर्ग, यास्यन्ति रिपवः स्फुटम् । मद्वैरात्तत्र योद्धार- स्वतः क्षुण्णाः गामिनः ? ।। ४०१ ॥ आत्तासिर्जर्जरान् स्वर्ग भूमिकां ग्राहयन्नरीन् । रणरङ्गेऽभिनेष्यामि, स्वामिलक्ष्मीस्वयंवरम् ॥ ४०२ ॥ मत्कृपाणप्रहारोत्थे - मौक्तिकैरिभसंभवः । द्विषो द्रक्ष्यन्ति सत्रासं दिवा तारकितां दिवम् ।। ४०३ ।। उन्नतः समरव्योम्नि, ममासिर्नूतनोऽम्बुभृत् । सूत्रयिष्यति संतापं, केषां नाम न वैरिणाम् ? ॥ ४०४ ॥ कीर्ति - प्रवारमुन्मुच्य, बहिर्बाहूष्मतापिताः । कृपाणाम्भसि मङ्क्ष्यन्ति मम के नाम नारयः ? || ४०५ || एकस्मिन्नेव निक्षिप्ता, मदीयशरपञ्जरे । द्विषः सर्वेऽपि लप्स्यन्ते, केलिपारापतोपमाम् ।। ४०६ ।। पास्यन्ति मे पिपासार्ता, इव वेगेन गामिनः । विद्वेषिदन्तिनां दान - वारिधारां शिलीमुखाः ॥ ४०७ || आदास्यन्ति ममाराति-दन्तिदानानि मार्गणाः । कीर्ति तु मत्प्रभोरेव, करिष्यन्ति जगत्रये ॥ ४०८ ॥ इत्यादयस्तदाऽनेकाः, सेमीकोत्साहशालिनाम् । भटानामभवन् भूयो भूय एव मिथः कथाः || ४०९ ॥ ( नवभिः कुलकम् ) अथोभिद्रजपाजैत्रं, तन्यमानो रविर्मह: । उल्ललास दिशि प्राच्या- मानन्दैः सह दोष्मताम् ॥ ४१० ॥ सर्वाञ्जागरयन् १ ' स्तात ! ' प्रतिद्वयपाठः । २ ' स्वर्गि० प्रतिद्वय० । ३ अभिनयं करिष्यामि । ४ कीर्तिवस्त्रम् । ५ समीक:- युद्धम् । Jain Educational For Personal & Private Use Only पाण्डवसैन्य सज्जता ॥ ॥२१८॥ ainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ 113 सैन्य-राजन्यान् सह विक्रमैः । वारिजन्मा निदध्वान, द्राक्संनाहनिकस्ततः ॥ ४११ ॥ श्रोत्रेणान्तः प्रविष्टैस्त - नादैरुद्वेलिता इव । निर्ययुः पुलकन्याजा-न्महीशानां बहिर्मुदः ॥ ४१२ ॥ रणरामसिकाः पत्ति-स्यन्दना-श्वे-भसज्जने । राजानोऽधिकृतानुच्चै - स्त्वराभाजोऽप्यतत्वरन् ॥ ४१३ || मदाम्बुपङ्किलीभूताः, क्वणत्कनकशृङ्खलाः । काश्यपीशयनादुच्चै - रुदस्थाप्यन्त दन्तिनः ॥ ४१४ ॥ सादिभिद्रुतमभ्येत्य, रणत्काञ्चनभूषणाः । सर्वतोऽप्युद मोच्यन्त, वल्लितोऽश्वमतल्लिकाः || ४१५ ॥ मास्म का तरता काचि- द्रन्धुलोकस्य भूदिति । दृढशौण्डीर्यवर्माणो ऽप्युवशाः समबर्मयन् ॥ ४१६ ॥ हृदि यस्यैकदेशेऽपि वरूथिन्यो ममुर्द्विषाम् । युक्तमेव भटस्याङ्ग, ममौ वर्मणि येन तत् ॥ ४१७ ॥ सहिष्यतेऽरिनाराचान्, किमेतदिति केचन । परीक्षितुमिवाविध्यन् वर्म रोमाञ्चतोमरैः ॥ ४१८ ॥ अनालोक्य मुखं संय-त्याह्नास्यन्ते द्विषो न नः । इति केचिच्छिरस्त्राणं, नात्मनः शिरसि न्यधुः ॥ ४१९ ।। क्षणमात्रान्महामात्रै -रिभाः संवर्मिता बभुः । सानुमन्तो नितम्बान्त-लम्बमानाम्बुदा इव ।। ४२० || वार्धिकल्लोल तत्काल-निर्यदुच्चैःश्रवः श्रियम् । विभ्रत्यः प्रक्षरोपेता, रेजिरे वाजिराजयः ॥ ४२१ ।। रथैवरुथिभिर्दिव्यैर्युक्तवाह्लीकवाजिभिः । कामं रेजेऽवमन्वानैः पतङ्गस्य पताकिनम् ॥ ४२२ ॥ अरिष्टाय द्विषां धर्म- जन्मापि सह बान्धवैः । दर्शिताङ्गो दुरीक्ष्योऽभूत्, परिवेषीत्र भानुमान् ॥ ४२३ ॥ पञ्चापि पाण्डवा रेजु - धृतनानायुधास्तदा । कल्पान्त इव पाथोदाः, स्फुरितानल्पविद्युतः || ४२४ | पाथेयैरिव साम्भोभिनिंचित्य विविधायुधैः । संगरार्णवनौकल्पा- नारोहन्ते स्म ते रथान् ॥ ४२५ ।। आरूढकल्पितानेक - रथा नेकप- वाजिनः । १ शङ्खः । २ ' यत्नतः प्रत्य० । ३ तोमरम् - आयुधम् । ४ कवचवद्भिः । ५ रथम् । ६ कवचिताङ्गः । For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ 114 भीपाण्डव चरित्रम् ॥ सर्गः १२॥ ॥२१९॥ पाण्डव सेन्यसञ्जता॥ भृभुजः परितो भेजु-स्तानिन्द्रानिव नाकिनः ॥ ४२६ ॥ करश्रेणिभिराग्नेयान् , मार्गणानिव धारयन् । रौचनिक्या रुचा हैम, वारवाणं वहन्निव ॥ ४२७ ॥ तदानीं विनंतासूनु-नोदिताश्वः पतिर्युताम् । तेषां साहायकायेव, दृश्यतामगमत् पुरः ॥ ४२८ ॥ (युग्मम् ) खेलदुच्छृङ्खलोद्योता, चण्डरोचिःसहस्रिणीम् । वीक्षामासुस्तदा सर्वे, कौवेरीमपि ते दिशम् ॥ ४२९॥ तां दिशं यावदेक्षन्त, विस्मयस्मेरचक्षुपः । दिव्यानि ददृशुस्तावत् , ते विमानानि भूरिशः ।। ४३०॥ तेभ्योऽवतीर्य दोर्यिपर्यस्तारिभुजौजसः । मणिचूड-सहस्राक्ष-चन्द्रापीड-महाबलाः ॥ ४३१ ।। चित्राङ्गदादयोऽन्येऽपि, खेचरानीकिनीवृताः। विद्याधरेश्वराः सर्वे, प्रणेमुर्धर्मनन्दनम् ।। ४३२॥ (युग्मम् ) ऊचिरेच पुरा देव!, त्वया तब सहोदरैः। जीवितं सुकृतैस्तैस्तैः, कामं क्रीतमिदं हि नः ॥ ४३३ ॥ अद्य विद्याधरेभ्यस्तत् , कौरवैः सह संगरम् । विदित्वा भवतो वेगा-दिहागच्छाम शाधि नः ।। ४३४ ॥ अथ कोऽयं रणारम्भ-संरम्भो भवतः स्वयम् । इयद्भिः सद्भिरस्माभिः, पत्तिभिर्निर्विपत्तिभिः? ॥ ४३५ ॥ इत्युदीर्य यथौचित्यं, भीमादीनभिवाद्य च । तुष्टात्मनस्तपःसूनो-निदेशात्तेऽप्यदंशयन् ॥ ४३६ ॥ हैडम्बेयो. ऽपि विज्ञाय, विद्यया समरोद्यमम् । आययौ मनसा सर्वान् , द्विपो गण्डूषयिष्यता ।। ४३७ ॥ आनम्य धर्मजं नत्वा, क्रमात् पितृपितृव्यकान् । आदिष्टस्तैः प्रहृष्टास्यैः, सोऽपि संनाहमग्रहीत् ।। ४३८ । सहर्षी हयहेषाभि-रूजितो गजगर्जितैः क्षीबः प्रवीरक्ष्वेडाभि-रश्चितो रथचीत्कृतैः ॥ ४३९ ।। लुम्पल्लोकश्रुतिश्रेणी-र्दारयन् गिरिकन्दराः । उद्वेलयन्महाम्भोधीन् , कम्पयन् काश्यपीतलम् ॥ ४४० ॥ शब्दाद्वैतमयीं रोदः-संपुटी घटयन्निव । महानादोऽथ दध्वानः, दुन्दुभिः सांपरायिकः १ कवचम् । २ विनतासूनु:-गरुडोऽरुणश्च । ३ मत्तः । 61॥२१९॥ Shin Educ a tional For Personal & Private Use Only jainelibrary.org Page #125 -------------------------------------------------------------------------- ________________ 115 ॥४४१ ।। (त्रिभिर्विशेषकम् ) अर्कवन्मकरं धर्म-सूतिरास्थितवान् रथम् । प्रतस्थेऽरिहिमोच्छित्यै, रणक्षोणिमनुत्तराम् ॥ ४४२ ॥ स प्रातिपन्थिकस्तस्य, प्लावयिष्यन्निवावनिम् । धृष्टद्युम्नं पुरस्कृत्य, चचाल बलनीरधिः ॥ ४४३ ॥ रथाङ्ग| पाणिः सारथ्य-माचरन् सव्यसाचिनः । ददृशे विस्मयाल्लोकै-रुणस्येव भानुमान् ॥ ४४४ ॥ ममोत्पत्तिभुवो व्योम्नः, शल्यान्येतान्यतो ध्रुवम् । निस्वाननिस्वनस्तस्य, शैलशृङ्गाण्यपातयत् ॥ ४४५॥ तस्मिन् सैन्यौघसंमर्दे, निरुच्छासं महीरजः । व्यश्नुते स्म चिरेण द्या-मप्युद्धतमनेकधा ॥४४६॥ केतवः पवनैः काम-मनुकूलैस्तरङ्गिताः । इतो जय इतो लक्ष्मीरित्याख्यान्त इवाबभुः ॥ ४४७ ॥ रेणुरान्वीपिकैगन्ध-वाहरुद्वाहितः पुरः। नासीरस्यापि नासीरे, द्विषो जेतुमिवाचलत ॥ ४४८॥ भटाः शत्रून पश्येयु-रेभिरन्धंभविष्णवः । इतीवाशमयन् दानैः, क्षोणिरेणून् करेणवः ॥ ४४९ ॥ शूरस्यापि परस्योच्चैः-करक्षेपासहैरिव । कामं वीरायुधैर्भास्व-त्कराश्लेषात् प्रजवले ॥ ४५० ॥ विमानैरनुकामीनैः, खेचराणां मणीमयैः। चकाशे दरमाकाशे, कुर्वद्भिः कमलाकरम् ॥ ४५१ ॥ निवासेषु पदेव्यां च, रणक्षोणी च सा चमूः। साकल्येनैव सर्वत्र, महावृष्टिरिवाबभौ ॥ ४५२ ॥ अथोपेत्य समिद्रमौ, पाण्डवेयस्य शासनात् । आरचय्य महायुह, भूनेता-1 रोऽवतस्थिरे ॥ ४५३ ॥ यदैव च तपासूनो-रनीकं समनह्यत । तदेव कोरवस्यापि, शङ्कः सांनाहिकोऽध्वनत् ॥ ४५४ ॥ किं नामास्मिन्त्रणारम्भे, भवितेति घिया समम् । अथ प्रजागरांचकु- भुजो भुजशालिनः ॥ ४५५ ॥ वल्लभादोलताश्लेष-सुखनिर्मग्नचेतसः। १ सूर्यः मकरराशिमिव । २ ‘स्तारः' प्रतिद्वय० । (३ अनुकूलैः) । ४ 'नासीरद्वि०' प्रत्यन्तर० । ५ मार्गे । For Person Private Use Oy Page #126 -------------------------------------------------------------------------- ________________ . कौरवसैन्यसञ्जता॥ 116 पीपाण्डव केचित्तल्पं चिरादौन-श्रुतशङ्खस्वना अपि ॥ ४५६ ॥ तदानीं विदितात्यन्त-विप्रयोगागमा इव । स्वच्छन्दं दयितां परित्रम् ||NI केचि-दालिलिङ्गः पुनः पुनः ॥ ४५७ ॥ उत्सुकोऽसि खलु स्वर्ग-स्त्रीभोगेष्विति भाषिणी । प्रेयसी कंचिदुत्थास्नु-माश्लिष्य वर्गः१२॥ रुरुधे चिरम् ॥ ४५८ ॥ तामिस्ताभिः कृतोत्साहै, राजदौवारिकोक्तिभिः । संवर्मयितुमारेमे, ततो विश्वंभराधवः ॥ ४५९ ॥ नवोढदयिताऽऽस्येन्दौ, केचित् स्तिमितदृष्टयः । उदस्तवमणोऽप्यग्रे, नापश्यन्ननुजीविनः ।। ४६० ॥ किं भविष्यत्यसो जाते, ॥२२०॥ मम देवादमङ्गले । शोचन्निति प्रियां कश्चि-न संवर्मणमस्मरत् ॥ ४६१ ॥ कश्चिदव्यक्तजल्पाक-बाललालनलालसः । दंशनानयनादेश-मप्यदान निदेशिनाम् ।। ४६२ ॥ श्रीशुद्धान्त-गजा श्वादि-चिन्तयाऽऽचान्तचेतसः । आरोप्यमाणमप्यङ्गे, न वर्म विविदुः परे ॥ ४६३ ॥ राजानो रेजिरे नद्ध-हाटकोत्कटकङ्कटाः । वैश्वानरा इवोदग्र-ज्वालाजालजटालिताः॥४६४ ॥ कश्चित् संहननोत्ताल-बलकोलाहलाकुलः । आलानद्रुममुन्मूल्य, जगाहे शिबिरं करी ॥ ४६५ ।। सेनाकलकलोद्धान्त चेतसां सामजन्मनाम् । विशुष्यन्ति स्म केषांचि-न्मदस्रोतांसि तत्क्षणात् ॥ ४६६॥ कथंचिद्राहयांचक्रे, श्रुतसांग्रामिकानकः । | उन्मीलितकटः सद्यः, कङ्कटं कोऽपि कुञ्जरः ॥ ४६७ ॥ आदाय सिन्धुरः सादि-मात्तेकगुडेपक्षकः। कश्चिदाकस्मिकक्षोभक्षुण्णचेताः पलायत ।। ४६८ । आजये सज्जिताः कामं, रेजिरे कुञ्जरेश्वराः । पत्रलाः परितो नम्र-शाखान्ता इव शाखिनः ॥ ४६९ ॥ विनीता अपि तत्कालं, कलिताविनयक्रमाः । ग्राह्यन्ते स्म बलात् केचित् , खलीनमपि वाजिनः ॥ ४७० ।। कल्पयन्तं तथा पझ्झां, सादिनं कोऽप्यहन् हयः । यथा सोऽभूदलंभूष्णुः, सांयुगीने न कर्मणि ॥ ४७१ ॥ संसूत्रिततनुत्राणा १ (दंशनं कवचम् ।) २ गजानाम् ३ कट:-गण्डस्थलम् । ४ कवचम् । ५ गुडः-आस्तरणम् , स एव सहायो येन । ॥२२०॥ Jain Educ For Personal & Private Use Only AGRainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ PHY स्तुरङ्गेन्द्राश्चकासिरे । कल्लोला इव कूलिन्याः, परीताः पद्मिनीदलैः ॥ ४७२ ॥ संप्रत्यमङ्गलं बाष्प-निपातो मा स्म भूदिति । ऊर्द्धपक्ष्मपुटप्रान्तं, वितन्वत्याः पदक्रमम् ॥ ४७३ ॥ करिष्यति प्रिये सिद्धिं, सरकं स्खलनात् पदः। पपात पाणेः कस्याश्चिदलात् कनकभाजनम् ।। ४७४ ॥ (युग्मम् ) कस्यापि कुर्वतो वीर-कवलं गृहकुक्कुरः। कृतं करे करम्भस्य, भ्रंशयामास भाजनम् ॥ ४७५ ॥ दिमङ्गलेषिण्या-चलन्त्याश्चटुलक्रमम् । हारस्तुत्रोट कस्याश्चित् , पत्यौ संग्रामगामिनि ॥ ४७६ ॥ उन्मीलति क्षुते नासां, विधर्तुं धावतो जवात् । प्रिये चलति कस्याश्चित् , सस्रंसे वलयं करात् ।। ४७७।। प्रक्षेप्तुमनसः प्रीत्या, दूर्वादि पतिमूर्द्धनि । अस्रलुप्तदृशोऽन्यस्याः, पतति स्म तदन्यतः ।। ४७८ ।। परस्याः कुशली युद्धा-दागच्छेरिति भारती । आपृच्छमाने कान्तेऽश्रु-पूरैनिन्ये वृथार्थताम् ।। ४७९ ।। आपृच्छय गच्छतः प्राण-नाथस्य वलिताननम् । कस्याश्चित् कृपणैदृष्टि-निपातैर्निगडायितम् ॥ ४८० ॥ धृतधारालवैरत्वा-युद्धश्रद्धावशादपि । दर्पाच्च दुनिमित्तानि, तानि तान्यवहेलयन् ।। ४८१ ॥ तुलामिव रविर्जेतुं, जीमूतानिव पाण्डवान् । अथारोहन्महाबाहुः, स्यन्दनं कुरुनन्दनः ।। ४८२ ॥ (युग्मम् ) सन्जितस्वस्त्रयानाधि-रोहिणः कव-: चाश्चिताः । मूर्तिमन्त इवोत्साहा-चापवेदा इवाङ्गिनः॥ ४८३ ॥ द्रोणाचार्य-कृपाचार्य-प्रमुखाः सामवायिकाः। कनीयांसश्च दग्धारि-वना दुःशासनादयः ॥ ४८४ ॥ शल्य-प्राग्ज्योतिषाधीश-जयद्रथपुरःसराः । भूमीभुजश्च तं मुक्त-पर्यायं पर्यवीवरन् ॥ ४८५ ॥ (त्रिभिर्विशेषकम् ) ग्रहैरिव ग्रहाधीशः, स्वयूथैरिव यूथपः । पुण्डरीक इवाम्भोजैः, १ मद्यपात्रम् । २ वीरं-करम्भः । ३ सामूहिकाः । Jein Education For Personal & Private Use Only www.sainelibrary.org Page #128 -------------------------------------------------------------------------- ________________ कौरव बीपाण्डव चरित्रम् ॥ धर्मः१२॥ ॥२२॥ सजता। मैन्यद्वयस्य वर्णनम् ।। 118 शोभते स्म स तैर्नृपः ।। ४८६ ॥ कातरान् विमनीकुर्व-शूरान् कण्टकयस्ततः । जम्भे दुन्दुभिध्वानो, दिग्निकुञ्जोदरंभरिः ॥ ४८७ ॥ आधाय पुरतो भीष्म, भीष्ममिष्वासकर्मणा । कौरवीयाऽचलन् सर्व-पथीना सा वरूथिनी ॥ ४८८ ॥ केननानि पराश्चन्ति, पवनैः प्रातिलोमिकैः । कौन्तेयानीकिनीभीत्या, नश्यन्तीव चकासिरे ॥ ४८९ ॥ अस्मद्विरोधिनोऽम्भोदान , बिभर्तीदमिति ध्रुवम् । पांशुभिनभसो लक्ष्मी-रक्षुद्यत बलोद्धतः ॥ ४९० ॥ कस्याप्यौद्धृत्यमन्यस्य, वयं न हि सहामहे । इतीव दन्तिभिर्दानै-नीयते स्म शमं रजः॥ ४९१ ॥ आयुधान्यायुधीयानां, पतङ्गकरसंगमात् । साक्षानिरीक्ष्य- माणाग्नि-दैवतानीव रेजिरे ॥ ४९२ ।। क्षयार्णव इवोद्वेलः, क्षणात् कुक्षिभरिदिशाम् , बलौघः सोऽपि संग्राम-भूमिसीमानमागमत् ॥ ४५३ ।। बलैरलम्बुस (प) प्रष्ट-खेचराणामलंकृता । पाण्डवानीकमभ्यस्थात् , कृतव्यहा चमूरसौ ॥ ४९४ ॥ तैस्तैरन्योऽन्यविच्छेद-पूरणप्रवणारवैः । विरामरहितोदाम-प्रवृत्तनिनदैरिव ।। ४९५ ।। मिथः पीतप्रतिध्वान-रन्तर्मनान्यनिस्वनैः। प्रणेदेऽथ रणातोयैः, सैन्ययोरुभयोरपि ।। ४९६ ॥ (युग्मम् । ) तर्जयन्त इब क्रोधा-न्मरुत्प्रेङ्खोलनैमिथः । अनीकद्वितयस्यापि, विराजन्ते स्म केतवः ॥ ४९७ ।। स्वामिवैरण वैराय-माणा इव परस्परम् । द्वयोरपि वरूथिन्यो-| रम्बरे रेणवोऽमिलन् ॥ ४९८ ।। पूर्वशौण्डीरदोर्दण्ड-चण्डिमस्तवपूर्वकम् । जनकस्यावेदानाङ्क-नामोद्गारपुरःसरम् ॥ ४९९ ।। शश्वत्प्राप्ताद्भुतस्वामि-प्रसादस्मरणोत्तरम् । प्रस्तुतस्तुतिकर्मभ्यः, संगरोत्साहहेतवे ।। ५०० ।। उभयोरप्यनीकिन्योः, सुभटैः | समरोद्यतैः । प्रदीयन्ते स्म बन्दिभ्यो, भूपणानि यथोचितम् ॥ ५०१॥ (त्रिभिर्विशेषकम् ) द्वयेऽपि भर्तुरादेशात् , कथं १ 'वृतः' प्रतिद्वय० । २ पश्चाञ्चलन्ति । ३ नमः । ५ अवदानं-पराक्रमः । ॥२२१॥ in Educ a tional For Personal & Private Use Only TMainelibrary.org Page #129 -------------------------------------------------------------------------- ________________ Jain Educatio 119 चिद्वेत्रपाणिभिः । धियन्ते स्म धनुष्मन्तः, प्रथमप्रधनेच्छवः || ५०२ ।। पीयूषांशुमयं मुखैः कुवलयश्रेणीमयं लोचनैर्नानारत्नमयैर्विमाननिवहैः संध्याम्बुदालीमयम् । कुर्वद्भिः कुरुपाण्डवेयसमरन्यालोकन व्याकुलै-र्गान्धर्वा - मर- खेचरैर्वियदलंचक्रे तदानीं क्षणात् ॥ ५०३ ॥ इति मलघारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दूतसोमकागमनप्रयाणकबलवर्णनो नाम द्वादशः सर्गः ॥ १२ ॥ अथ त्रयोदशः सर्गः । अथैवं समयश्चक्रे, सैनिकैरुभयैरपि । नावंहारे प्रहर्तव्यं, नापशस्त्रे न च स्त्रियाम् ॥ १ ॥ ततः प्रौढरथारूढौ, वृकोदरकिरीटिनt । धृष्टद्युम्नस्य सेनान्य- चक्रतुश्चक्ररक्षिताम् || २ || अथ प्रतिपताकिन्या, भटानेकैकशः पुरः । सूतं पप्रच्छ पक्षीन्द्र - केतनं कपिकेतनः ॥ ३ ॥ ततः प्रत्येकमालोक्य, प्रतिपन्थिवरूथिनीम् । अभ्यधान्माधवो वाजि - केतुकीर्तनपूर्वकम् ॥ ४ ॥ एष तालध्वजः कालः, साक्षादिव रणक्षितौ । सेराहतुरगो गङ्गा- सूनुः सर्वकषो द्विषाम् ॥ ५ ॥ द्रोणः सोऽयमविद्राण - कीर्तिः कलशकेतनः । शोणसप्तिः समित्सर्व-धुरीणधनुरूर्जितः ।। ६ ।। इतश्चायं कृपाचार्यो, ध्वजीकृतक १ प्रधनं युद्धम् । २ युद्धभूमेरन्यत्र शिबिरस्थाने । ( ३ पीयूषवर्णाश्वः । ) ४ रक्ताश्वः । For Personal & Private Use Only Donal Page #130 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्गः१३॥ कृष्णेन कृतं कौरवसैन्यवर्णनम् ।। १२२२॥ १२० मण्डलुः । धनुर्विद्यालताकन्द-वन्दनाभतुरङ्गमः ॥७॥ सैप दुर्योधनो धन्वी, नीलाश्वो नागकेतनः। भुञानस्य भुवं यस्य, शल्यन्ति त्वद्धजाः परम् ॥ ८॥ दुःशासनोऽयमानाय-केतुः पीततुरङ्गमः । स्थितं यद्भयतो लीनीनैर्मीनैरिवारिभिः ॥९॥ वोल्लाहैश्च हयैः सोऽयं, सौबलो गवलध्वजः। भुवनेऽप्युत्तमर्णत्व-मस्यैव ऋरिमश्रियाम् ॥ १०॥ अश्वस्थामायमस्थानं, वैरिवारभुवां भियाम् । द्रोणसूनुः कियाँहाश्वः, सिंहलाङ्घलकेतनः ॥ ११ ॥ शल्यः सैष मनःशल्यमिव निःशेषविद्विषाम् । सीताकेतुर्द्विषत्केतु-रश्वैर्बन्धूकबन्धुरैः ॥ १२ ॥ विद्विषद्वारदुर्वार-रथः सोऽयं जयद्रथः । लोहिताश्वो हृताराति-चेतनः कोलकेतनः ।। ॥ १३ ॥ असौ भूरिश्रवाः श्रव्य-कीर्तिकोलाहलः पुरः । पचभद्रहरिः कामा-नुरूपो यूपकेतनः ॥ १४ ॥ भगदत्तोऽयमात्तारि-कीर्तिरारोहकाग्रणीः । सुप्रतीकगजारूढः, प्रौढस्तम्बेरमध्वजः ॥ १५ ॥ एतेऽन्येऽपि सुशर्माद्या, भूभुजो भुजभूषणाः । तैस्तैः केतुभिरश्वैश्व, निरीक्ष्यन्तेऽभिलक्षिताः ॥ १६ ॥ एतावन्तो जयद्वीपं, यास्यतो धर्मजन्मनः । अन्तरम्भोधयः सन्ति, पोतस्तु धनुरेव ते ॥ १७॥ ___इमामम्भोजनाभस्य, निशम्य विमलां गिरम् । न्यपीददुज्झितेष्वासो, रथकोडे कपिध्वजः ॥ १८ ॥ निजगाद च गोविन्दं, गुरु-संबन्धि-बान्धवान् । हन्तुमुत्सहते नैतान् , मनागपि मनो मम ॥ १९ ॥ तत् किं राज्यं ? श्रियस्ताः काः?, किं च तत पौरुषं मम ? । बीजानि यानि दायाद-गुरु-बन्धुवधैनसाम् ॥२०॥ मत्तनूवीरुधोऽमुष्याः , शश्वदावालतामगात् । १ आनायः-मत्स्यजालम् । (२ वोल्लाहः पाण्डुकेशरबालधिरश्वविशेषः ।) ३ महिषध्वजः । (४ रक्तवर्णाश्वः ।) ५ हलध्वजः । ६ मुखादिषु पञ्चसु स्थानेषु भ्रमरचिह्नवान् पञ्चभद्रः । ७ 'विमना' प्रत्यन्तर । ॥२२२॥ in Educ a tional For Personal & Private Use Only Ore Page #131 -------------------------------------------------------------------------- ________________ यस्याङ्कः किं शरास्तस्मिन् , पतेयुमें पितामहे ? ॥ २१ ॥ अश्वत्थाम्नोऽपि नाऽऽम्नायं, तथा चापस्य यो ददौ । वात्सVल्यान्मे यथाऽदत्त, तं गुरुं हन्मि किं रणे ? ॥ २२ ॥ बान्धवा बान्धवा एव, बाढमप्यपकारिणः । एतेष्वपि मदिष्वासः, संदधत्रपते शरान् ।। २३ ।। ___अथोजगार कंसारि-ननु वीरावतंस ! ते । कृपानवाङ्गुरः कोऽयं, क्षत्रधर्मविलक्षणः ? ॥ २४ ॥ गुरौ पितरि पुत्रे वा, बान्धवे वा धृतायुधे । वीतशत प्रहर्तव्य-मिति हि क्षत्रियव्रतम् ।। २५ ॥ बान्धवा बान्धवास्ताव-धावत् परिभवन्ति न । पराभवकृतस्तूचैः, शीर्षच्छेद्या भुजावताम् ।। २६ ॥ "वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदस्वनम् । क्षत्रियश्च रिपुक्षेपं, न क्षमन्ते कदाचन ॥ २७॥" दायादा अपि हन्तव्या, वहन्तो वैरिगृह्यताम् । “तमोगृह्यानिगृह्णाति, ग्रहान् किं न ग्रहायणीः ?" || २८ ॥ भ्रातुविश्वैकवानुष्के, सत्यपि त्वयि बान्धवे । यत् कृषन्ति द्विषो लक्ष्मी, सापि ते महती त्रपा ।। २९ ॥ तत् कृपां शिथिलीकृत्य, चापमादाय पाणिना । आधिपत्यं भुवो भूयः, स्वभ्रातुर्दातुमर्हसि ॥ ३० ॥ किं चामीषामुपेतोऽय-मन्तः स्वैरेव कर्मभिः । त्वं तु केवलमेतस्मिन् , हेतुमात्रं भविष्यसि ।। ३१ ॥ अवश्यमव्यलीकस्य, वधः पापाय जायते । धनुष्मन्तो जिघांसन्ति, जिघांसन्तं पुनः परम् ।। ३२ ॥ तद्ग्रहाण करे बाणान् , चापमारोपय द्रुतम् । घानिष्यन्तेऽरिभिः पश्य, पश्यतस्तव बान्धवाः ॥ ३३ ॥ इत्यादिष्टामुपश्रुत्य, विष्टरश्रवसो गिरम् । समुत्तस्थौ शनैः पार्थः, कार्मुकं कलयन करे ॥ ३४ ॥ १ शत्रुपक्षम् । २ अनपराधिनः । For Personal Private Use Only Page #132 -------------------------------------------------------------------------- ________________ भीपाण्डव- चरित्रम् ॥ सर्गः१३॥ ॥२२३॥ १२२ उभयोरपि कौन्तेय-कौरवानीकयोस्ततः । धनपि धन्धिनो घोर-नि?पाण्यध्यरोपयन् ॥ ३५॥ उत्तरङ्गयशोराशि- क्षीरनीरनिधिध्वनीन् । ते विडम्बयतो दध्पु-जलेजांश्च निजान्निजान् ॥ ३६ । तन्नादेन तदाचान्त, इवास्तमिव लम्मितः । प्राप्तवानिव विश्रान्ति, रणतूर्यरवोऽभवत् ।। ३७ ।। अथोत्तीर्य रथात् पद्मा-मुपेत्य तपसः सुतः। भीमं कृपं च द्रोणं च, कल्याणीभक्तिरानमत ॥ ३८ ॥ ततो वैजयिकीं तां ता-मुच्चार्य मुहुराशिषम् । तेऽतिप्रहमभाषन्त, तं लजाजिमिताननाः॥३९॥ वत्स ! त्वयि न वात्सल्य-मसाकं परिहीयते । तथैव भवतोऽद्यापि, भक्तिरप्यधिभूयसी ॥ ४० ॥ परं किं कुर्महे वीर !, कौरवैर्भूरिभक्तिभिः । गृहीताः स्मस्तथा नैतान्, यथा हातुं सहामहे ॥ ४१ ।। अस्माभिर्जनताहास्य-र्धनेन निधनप्रदः। कृतः सुकृतहुदैन्य-निकायः कायविक्रयः ॥ ४२ ॥ युधि युष्माकमेवायं, जयस्तु न हि संशयः । यन्नासीरे महावीरौ, न्यायधर्मी विसर्पतः ॥ ४३ ॥ साक्षाद्विजयमूर्ति ता-मादाय गुरुभारतीम् । आगत्य पुनरारोहत् , स्वं रथं स महारथः ॥४४॥ समीके मनसा साकं, विपक्षे सह चक्षुषा । इषूनैष्वासिकाश्चण्डान् , कोदण्डेष्वथ संदधुः ॥ ४५ ॥ दिक्कूलंकपनिर्घोषनिर्भराशेषरोदसः । ततश्चकृषुरिष्वासा-नुभयेऽपि धनुर्भृतः ।। ४६ ।। नवविस्फूर्तिदो कीर्ति-पटहोऽथ किरीटिनः । निपीतेतरविस्फारः, स्फारितश्रुतिवैशमः ॥ ४७ ॥ उल्ललास प्रतिस्वानः, कामं तुमुलयन् दिशः । गाण्डीवकर्षणक्काणः, प्राणप्रावासिको द्विषाम् ।। ४८॥ (युग्मम् ) व्योम्नि व्योमचरणे-/क्षितश्चकितेक्षणम् । जम्भते स्म ततो वीर-दो प्रियंकरणो रणः॥ ४९।। १ शङ्खान् । २ मरणप्रदः । ३ दैन्यनिवासः । ४ युद्धे । कृष्णार्जु नयोः संलापः। युधिष्ठिरस्य भीष्मादिषु भक्तिः । युद्धारम्भः।। ॥२२३॥ Main Educa t ional For Personal & Private Use Only Sainelibrary.org Page #133 -------------------------------------------------------------------------- ________________ 123 पुञ्जयन्त इवाऽऽशान्तान् , संवृण्वन्त इवाम्बरम् । चेरु सीरवीरास-ग्मात्रभोजनिकाः शराः ॥ ५० ॥ पत्रिणां पत्रनिर्हादैः, शिञ्जिनीनां च शिञ्जितैः । क्ष्वेडामिर्दोभृतां चाभूत् , संभ्रमक्षुभितं जगत् ॥ ५१ ॥ निशातविशिखव्याजा-यस्यो रसना इव | समं सर्वान् भटानत्तुं, प्रेतभर्तुर्जजृम्भिरे ।। ५२ ॥ अन्योन्यास्फालनोद्भत-स्फुलिङ्गैर्मार्गणा अपि । कोपादस्वमिवाग्नेयमातेनुरितरेतरम् ॥ ५३ ॥ खेचरैः खेचराः खड्ग-पाणिभिः खङ्गपाणयः । सादिभिः सादिनश्चाधो-रणैराधोरणा अपि ॥ ५४॥ रथारूढै रथारूढा, अप्युच्चैः समगंसत । द्वन्द्वयुद्धमिति स्वैरं, शौण्डीराणामवर्तत ॥ ५५ ॥ (युग्मम् ) मा स्म रश्मीषवोऽस्यापि, पतन् योधेष्विति ध्रुवम् । रेणवोऽतिरयन् भानु, रथप्रधिभिरुत्थिताः ।। ५६ ॥ बंहीयसि तदा पांशी, रणोत्सवमिवेक्षितुम् । ललम्बेऽम्बरमभ्यर्णी-बभूवुः ककुभोऽखिलाः॥५७॥ शराशरिपरित्रासा-दिव व्योम्नि पलायिताः। विद्याधरविमानान्त-राविशन् रणरेणवः ।। ५८ ॥ निर्माय नूतनां सिद्ध-कामुका इव यामिनीम् । पांसवो दिक्पुरंध्रीणा-माकृषन्नम्बराञ्चलम् ॥ ५९ ॥ घनानौ(नौ)पम्यबन्धून्नः, पङ्कयन्तितमाममी । इतीव शमयामासुः, पांमून् मदजलैर्गजाः ।।६०॥ कर्णतालच्छला. चाल-वृन्तैरिव मतङ्गजाः। रजः पराजयांचक्रुः, संपरायान्तरायकृत् ॥ ६१॥ दन्तिनामनिलोद्भूता, रेजुः सिन्दूररेणवः । अन्तःकोपहुताशस्य, ज्वाला बहिरिवोत्थिताः ॥ ६२ ॥ धावन्तः सिन्धुराः कामं, प्रतिस्तम्बेरमान् प्रति । उत्पातपवनोक्षिप्ताः, शैला इव चकासिरे ॥ ६३ ॥ वाजिनोऽप्याजिधौरेया, नवधोरितबन्धुराः । मनांसीवाश्ववाराणा-मश्वरूपेण १ दिगन्तान् । २ प्रत्यञ्चानाम् । ३ “घनानः पश्यतां बन्धून ," "घनानौ पश्य बन्धून्नः" इति प्रतिद्वयपाठी, मूलपाठश्च प्रतिद्वयेऽस्ति । ४ धोरित-गतिविशेषोऽश्वस्य । For Personal Private Use Only www.sainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ अजमूद्धजाः पाण्ड पाण्डवपरित्रम् ॥ र्गः १३॥ ॥२२४॥ 124 रेजिरे ।। ६४ ।। स्थानां पतयः केतु-दुकूलैरनिलाकुलैः । चेरुराहयमानाना-मिव प्रतिचमुरथान् ॥६५॥ ऊर्ध्वजमूर्द्धजाः शौर्यात् , कोपारुणितचक्षुषः । वल्गन्ति स्म मुहुः काल-किंकरा इव पत्तयः ।। ६६ ॥ | कौरव. बले द्रौपदिरेकस्मि-नन्यस्मिञ्जाह्नवीसुतः। सुरान् कुमारखद्योधान् , योधयामास वैरिभिः ॥ ६७ ॥ ततः शौर्यप्रवालानि, वीरव्रतनवाकुराः । उत्साहकन्दलोद्भेदाः, क्षत्रधर्माग्रसूचयः ॥ ६८॥ उत्तरश्चाभिमन्युश्च, पाश्चालाश्च रणाङ्गणम् । मुहुर्जगाहिरेऽन्येऽपि, कुमारा नवबाहवः ॥ ६९ ॥ (युग्मम् ) पराञ्चश्चक्रिरे वीर-शौण्डीरास्तच्छिलीमुखैः । श्वापदा | इव शार्दूल-वायुभिर्नासिकंधमैः ॥ ७० ॥ मद्रराजस्य शल्यस्य, वैराटेरुत्तरस्य च । जज्ञेऽथ समरो घोरः, स्यन्दनस्थगजस्थयोः ॥ ७१ ॥ श्रुतिनिर्भेदिनिर्हादा-नभिद्योतयतो दिवम् । अशनीनिव जीमूतौ, तौ महेषूनमुश्चताम् ॥ ७२ ॥ अम्बरेऽप्यमरस्त्रीणां, कुतूहलितयोदृशोः । मानसस्य च भीतस्य, तदाऽभूत् कलहो महान् ॥ ७३ ।। उत्तरेणातिदुर्वार, शरासारं वितन्वता । तिरश्चक्रे क्षणं शल्य-स्तोयदेनेव भानुमान् ॥ ७४ ॥ जितानेकाहवः शल्यो, हादिन्येव गिरिं हरिः । वैराटिं नवसंस्फोट-सक्तं शक्त्या न्यपातयत् ॥ ७५ ॥ मन्थानगिरिनिर्मथ्य-मानार्णवरवोपमः । आसीत् कौन्तेयसैन्येषु, हाकारतुमुलो रवः ॥ ७६ ॥ अथ प्रथितकर्माणो, धर्मसूनुधनुर्धराः । शरैः सेनानिभोगीनैः, कामं भीष्ममयोधयन् ।। ७७॥ देवव्रतशरवाताः, शत्रुसांतापिकास्ततः । दिशः सर्वाः क्षयाम्भोद-धारासारा इवास्तृणन् ॥ ७८ ॥ अथ केषांचिदक्षस्य, भङ्गो मानैः सहाभवत् । परेषामपतन् वाहु-सौष्ठवैः सह केतवः ॥ ७९ ।। समं सवेन केषांचि(१ 'उद्धृतमूर्द्धजाः' इति युक्तं प्रतिभाति ।) २ विद्युतः । ३ वज्रेण । ४ भीष्मशरसमूहाः । Ho|२२४॥ Jan Education international For Personal Private Use Only n ary.org Page #135 -------------------------------------------------------------------------- ________________ Jain Education 125 द्धंसन्ते स्म धनुर्लताः । शिञ्जिन्यो जन्यकाङ्क्षाभिः, साकं केषांचिदत्रुटन् ॥ ८० ॥ प्राणैः सार्धं पलायन्त, युग्याः केषांचन द्रुतम् । विक्रमैः सह चक्राणि, परेषां खण्डशोऽभवन् ॥ ८१ ॥ छिद्यन्ते स्म सहान्येषां वर्माणि रणकर्मणा । सार्धं रोषेण केषांचि - दधः सारथयोऽगमन् ॥ ८२ ॥ समं महिना केषांचि - दातपत्राणि दुद्रुवुः । सहान्येषामहंकारैः, कूबरीः कणशोऽभवन् || ८३ || पार्श्वानि जज्ञिरेऽन्येषां शून्यानि मनसा समम् । ओजसा सह केषांचित्, सस्रंसे कार्मुकं करात् ॥ ८४ ॥ वल्गन्ति स्मसमंकीय, केषामप्यसृगूर्मयः । भेजे भुजैः सहान्येषां रथोत्सङ्गेऽखरिक्तताम् ।। ८५ ।। इत्थमुत्थापितानन्य - सामान्यशरकर्मणाम् । पाण्डवानां चमूश्चक्रे, गाङ्गेयेनाकुलाकुला ।। ८६ ।। धृष्टद्युम्नोऽपि दोर्द्युम्न निम्नितारातिविक्रमः । कौरवीये बले भूपान्, संजहार सहस्रशः ॥ ८७ ॥ शैवलिन्यः कचै रक्तोत्पलिन्यः सुभटाननैः । रथस्तोमैस्तरीमत्यो, मीनवत्यः कराङ्घ्रिभिः ।। ८८ ।। सितच्छत्रैः कुमुद्वत्यो, वेतस्वत्यश्च केतुभिः । प्रावर्तन्त ततः कूलं - कपाः शोणितसिन्धवः ।। ८९ ।। ( युग्मम्) उच्छृङ्खलं चर्तेन्तीना - मसृग्जलधियोषिताम् । प्रहारपतिता मार्गे, शैलायन्ते स्म दन्तिनः ॥ ९० ॥ केतुदण्डमयी कापि, चापदण्डमय कचित् । तोत्रदण्डमयी क्वापि, छत्रदण्डमयी क्वचित् ॥ ९१ ॥ तुरङ्गाङ्गमयी कापि, क्वचिद्विपवपुर्मयी । वीरवमयी कापि, रणक्षितिरवैक्षत ।। ९२ ।। ( युग्मम् ) प्रहारपाटवात् कामं, नभोऽङ्कमभिधावितैः । रक्तैः सक्तैरिवाताम्रो, भास्वानस्तमुपाययौ ॥ ९३ ॥ त्यजन्ननायुधं षण्डं, योषितं पूर्वपोषितम् । वित्रस्तं कातरं दीनं, पराञ्चमभयार्थिनम् ॥ ९४ ॥ व्योमान्तव्यापिभिस्तैस्तैः, शरासारैररुंतुदैः । भीष्मः परःशतान् भूषा - नादिनान्तादपातयत् ।। ९५ ।। ( युग्मम् ) ततः स १ युद्धकाक्षाभिः | २ कूवरः - सारथिनिषद्नस्थानम् । ३ द्युम्नं - बलम् । ४ याचमानानाम् । ५ तोत्रं - वंशयष्टिः । ६ मृतप्रायम् । For Personal & Private Use Only onal Page #136 -------------------------------------------------------------------------- ________________ युद्धम् ॥ पाण्डवरित्रम् ॥ पुर्ग:१३॥ ॥२२५॥ 126 कृपया चाप-शिन्जिनीमबरोपयन् । सैन्यद्वयेऽपि तत्काल-मवहारमकारयत् ।। ९६ ।। अथोत्तरवधात् खेद-मेदुराः पाण्डुसूनवः । धार्तराष्ट्रास्तु सानन्दाः, स्वं स्वं शिविरमन्वगुः ॥ ९७ ॥ विराटदयितां रात्रौ, पुत्रशोकार्तिविक्लयाम् । सुदेष्णां निर्यदुष्णाश्रृं, धर्मभूरित्यमान्वयन् ॥ ९८ ॥ कल्याणि! वीरकान्ताऽसि, शुचा कस्तव संस्तवः? । ननु वन्सेन तेनाद्य, वीरमूरसि निर्मिता ॥९९॥ तस्य पापीयसो नद्र-भूभर्तुरुदरादहम् । पृषकैश्चेन्न कर्षामि, तवाङ्गरुहमुत्तरम् ।। १०० ॥ तदाऽयं समरारम्भो, मा स्म भृन्मे फलेग्रहिः । कदाचिदपि मन्येथा, मा च मां सत्यसंगरम् ।। १०१॥ (युग्मम् ) एवमाश्वासिता धर्म-सूनुना माऽमुचन्छुचम् । “उदात्तप्रकृतीनां हि, शोकः स्तोकतरस्थितिः" ।। १०२ ॥ तथैव विशिखबात-नेपानीकान्यनेकशः। भीष्मो निघ्नन् घृणानिनः, सप्ताहान्यत्यवाहयत् ॥ १०३ ॥ उदारधीः सदाराय, धृतराष्ट्राय संजयः । नित्यमावेदयांचक्रे, निशि सांग्रामिकीः कथाः ॥१०४ ॥ धर्मात्मजोऽपि वात्सल्यानिजानां दक्षिणेमणाम् । निर्ममे स्वोर्मिकावाभिः, प्रत्यहं व्रणरोहणम् ॥१०५।। अष्टमेऽपि तथैवाहि, युध्यमाने पितामहे । भृशमारेभिरे योद्धं, पाण्डवानीकभृभुजः ॥१०६॥ निगङ्गे योऽगमन् पाणि-स्तत्रैव तमकीलयन् । यश्चक्रे शरसंधानं, चिच्छिदुस्तस्य चाङ्गुलीः ॥१०७ ॥ ज्यां करो योऽकृषत्तं तु, समं कर्णेन विव्यधुः । चक्षुरैक्षत यल्लक्ष्य-माकर्षस्तस्य तारकाम् ॥ १०८ ॥ स्थैर्यगर्व च मूर्छाया, मनागपि न से हिरे । किं पुनर्ऋमहे छेदे, कार्मुकस्य गुणस्य च ॥ १०९ ॥ एवं १ युद्धस्थानादन्यस्थाने नयनम् । २ विराटपुत्रवधात् । ३ बाणैः । ४ निर्दयः । ans ॥२२५॥ For Personal Private Use Only Page #137 -------------------------------------------------------------------------- ________________ 127 कुरुवरूथिन्या, धानुर्दण्डिकमण्डलीम् । कुर्वते स्म निरुच्छ्रासां, कौन्तेयबलधन्विनः ॥ ११० ॥ ( चतुर्भिः कलापकम् । ) दोर्मृतः सर्वतः केचिदाचिताङ्गाः शिलीमुखैः । शल्याकुलशरीरस्य, श्वाविधो दधिरे तुलाम् ॥ १११ ॥ मज्जत्तलिननाराचमण्डलव्याप्तमौलयः । बभ्रुर्युद्धरसोत्तब्ध - कुन्तला इव केचन ।। ११२ ।। वाणत्रणितसर्वाङ्गं कुरूणां तद्वलं बभौ । उद्बुद्धमिव बन्धूक - वनं जङ्गमतां गतम् ॥ ११३ ॥ तदानीं धन्विनां स्वैर-मुच्छलद्भिः शरोत्करैः । क्षुण्णः प्रेक्षकवन्मन्ये, वासरोऽप्यन्तमासदत् ॥ ११४ ॥ हतवत्यपि गाङ्गेये, महीपालान् सहस्रशः । हताभ्यधिकभूपालाः, सानन्दाः पाण्डुनन्दनाः ।। ११५ ।। कौरवाः पुनरुद्वेल - वैमनस्य महार्णवाः । अवहारे कृते जग्मुः, स्कन्धावारं निजं निजम् ॥ ११६ ॥ ( युग्मम् ) धार्तराष्ट्रस्ततो रात्रौ गाङ्गाय निमुपागमत् । प्रणिपत्योपविश्याग्रे, सोपालम्भमदोऽवदत् ॥ ११७ ॥ तात ! स्पष्टमवष्टम्भा - तव कार्मुककर्मणाम् । सर्वः पार्थविघातार्थ - मारम्भोऽयं ममाभवत् ।। ११८ ॥ को नाम हिममुच्छेत्तुं सूरोऽपि सुरंभि विना ? । कीदृशः काननं दग्धु-मग्निरप्यनिलाहते ? ॥ ११९ ॥ त्वं तु कौन्तेयदाक्षिण्यात्, संगरे तद्धनुर्धरैः । नित्यमास्माकवर्गीणान्, हन्यमानानुपेक्षसे ।। १२० ।। तेभ्योऽस्मदहितेभ्यश्चेद्, दातुं राज्यं तवेप्सितम् । तद्व्यापादय मां तात !, सद्यः स्वेनैव पाणिना ।। १२१ ॥ इत्यार्तभाषिणं भीष्मः कौरवाधीशमभ्यधात् । वत्स ! तुच्छोचितः कोऽय मुद्द्वारोऽय गिरां तव ? ।। १२२ ।। ज्ञातेयान्मे यदप्येत-च्चेतस्तेष्वपि वत्सलम् । तथापि त्वयि विक्रीतं, जीवितव्यमिदं मया ॥ १२३ ॥ त्वत्प्रयोजन एवेदं व्ययनीयमसंशयम् । योद्धव्यमनुरोधं च, विमुच्य सह पाण्डवैः ।। १२४ ।। परं कपिध्वजो यत्र, करे १ श्वावित्-भाषायां 'शाहुडी' । २ वसन्तम् । ३ ज्ञातिसंबन्धात् । ४ अनुसरणम् । For Personal & Private Use Only Jain Education Intelational Page #138 -------------------------------------------------------------------------- ________________ 128 युद्धम॥ पाण्डवरित्रम्॥ पः१३॥ २२६॥ धारयते धनुः । जयः सांशयिकस्तस्मि-अवश्यं समराङ्गणे ॥ १२५ ॥ तथाप्याजन्मतोऽभ्यस्त-निस्तुषैश्चापकर्मभिः । तात! प्रातः करिष्यामि, निःशौण्डीरां वसुंधराम् ॥ १२६ ॥ एवमुन्मीलितप्रीति-र्जाह्नवीतनुजन्मना । जगाम निजमावासमुत्थाय कुरुपुङ्गवः ॥ १२७ ।। नवमेऽसि ततः कोपात्, कौन्तेयानीकिनीभटान् । मनाति स्म शरीष्मः, करैर्ध्वान्तानिवांशुमान् ।। १२८ ।। करेऽथ कार्मुकं कर्तु-मपि केचिन्न सेहिरे । शिञ्जिनीमटेनिप्रान्त-मानेतुं तु कथैव का? ॥ १२९ ।। केचन ध्वजदण्डस्य, लीयन्ते स्मान्तरे मुहुः । विशन्ति स्म वरूंथान्त-नींचकैर्भूय केचन ॥ १३० ॥ पान्ति स्म केचिदात्मान-मन्तराकृत्य सारथिम् । अकीर्तिमुररीकृत्य, मुमुचुः केचिदाहवम् ।। १३१ ।। पश्यति स्म तदा पश्चा-द्भागानेव पितामहः । वैरिणां च शराणां च, I नैव केषांचिदाननम् ॥ १३२ ॥ पार्थीयपार्थिवान् भीष्मो, हन्ति स्मकोऽप्यनेकशः। नादेयानिव कल्लोलान्, कल्लोल: सलिलेशितुः ॥ १३३ ।। बाणवर्षिणि गाङ्गेये, पाण्डवीया धनुर्भूतः । निर्जीवर्धन्वभिः साधं, निर्जीवा एव जज्ञिरे ॥ १३४ ॥ अथाताम्राम्बुदव्याजा-च्छोणितोकिलां दिवम् । कुर्वन्नवनिसंहर्षा-दिवाभृद्दिवसात्ययः ॥ १३५ ।। विकाशश्रीस्तदा लेभे, कौरवैः कैरवैरिव । प्राप्यते स्म च संकोचः पाण्डवैः पङ्कजैरिव ॥ १३६ ॥ उभे अपि पताकिन्यौ, वेत्रिवारितसंगरे । सायंकाले ततः स्वस्व-निवासानुपजग्मतुः ।। १३७ ।। समाहृत्य हृषीकेश-मुखान् सांसदिकांस्ततः । इदमालोचयामास, क्षपायां तपसः सुतः ॥ १३८ ॥ जाहवीतनयो १ अटनिः-धनुरप्रभागः । २ रथास्तरणान्तः । ३ प्रत्यञ्चारहितैः । ४ उदकिलं-सजलम् । ५ 'नेवातिसं०' प्रत्य० । : जाव हां- ॥२२६॥ Sain Educ a tional For Personal & Private Use Only M ainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ १२५ याव-नोति प्रधने धनुः । दरेऽस्तु विजयस्ताव-जीविताशाऽपि नश्वरी ॥ १३९ ।। संवर्मयति हि ध्वान्त-ध्वजिन्यां नव-|| नीरदे । कः प्रकाशस्तुषारांशो-रस्तित्वेऽपि हि संशयः ॥१४०॥ तदैदंकालिकं किंचित् , कर्तव्यमुपदिश्यताम् । संशय्य तिष्ठते यस्मा-युष्मास्वेव मनो मम ॥ १४१ ।। ततः कंसान्तकोऽवोच-ननु मन्दाकिनीसुतम् । संग्रामेऽद्यतने काम, संहरन्तं धराधवान् ॥ १४२ ॥ स्वयमेव क्रुधा हन्तुं, बाहुरुत्सहते स्म मे । किं पुनः शपथैस्तैस्तै, रुरोध प्लवगध्वजः॥१४३ ॥ (युग्मम् ) इदानीमपि निःशङ्क-मनुजानीथ मां यदि । करोमि तदिदं प्रात-निर्गाङ्गेयमिलातलम् ॥ १४४ ॥ व्याजहाराथ भूनाथो, हरे! चापकरे त्वयि। रणतन्द्रालुरिन्द्रोऽपि, गङ्गासूनोस्तु का कथा ॥१४५॥ कीर्तयः किं तु गान्धारी-सुतवर्गवधोद्भवाः । प्रीतेन भवताऽस्मभ्यं, दक्षिणीचक्रिरे पुरा ॥ १४६ ॥ गाङ्गेयस्याङ्कपल्यङ्क-लालितौ बालकालतः । वधं विधित्सतः साक्षात् , कथं भीम-किरीटिनौ? ॥१४७॥ तदावेदय गोविन्द !, किंचिदौपयिकान्तरम् । येन जीयेत विश्वकरथी भागीरथीसुतः॥१४८॥ अथाह स्म हरिस्तर्हि, ममेदं श्रूयतां वचः। इदमाबालगोपालं, तावदस्त्येव विश्रुतम् ।।१४९॥ | स्त्रियां पूर्वस्त्रियां दीने, भीते पण्डे निरायुधे । यद्भीष्मस्य समीकेषु, न पतन्ति पतत्रिणः ।। १५० ॥ तत् प्रातद्रूपदोवीश-सुतं षण्डं शिखण्डिनम् । पुरस्कृत्योपतिष्ठध्वं, समराङ्गणसीमनि ॥ १५१ ॥ ततस्तस्मिन्नमुश्चन्तं, नाराचनिचयान् रणे । स हन्यानिशितैर्बाणै-रोपकार्णककर्षणैः ॥ १५२ ।। इत्युपायं परिज्ञाय, देशितं केशिवैरिणा । सर्वे निजं निजं स्थानं, ययुरुत्थाय हर्षलाः ॥ १५३ ॥ १ अन्धकाररूपसेनायाम् । Jain Educati For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम्॥ :१३॥ २२७|| 130 अथ प्रातः पुरोधाय, तेऽपि चण्डं शिवण्डिनम् । संग्रामानमुपागच्छन् , गाङ्गेयवधवाञ्छया ॥१५४॥ बभौ भीमकिरीटिभ्यां, गताभ्यां चक्ररक्षिताम् । शिग्वण्डी चण्डरश्मीन्दु-मध्ये बुध इव स्थितः ॥ १५५ ॥ मिथः सायकसंपातखाद्वारमुखराम्बरम् । आत्यन्तिकमभूद्युद्ध-मुभयोरप्यनीकयोः॥ १५६ ॥ द्विपानामपनीतास्या-वरणानामपि क्षणात् । पांसवः स्पन्दनोद्धता, मुखप्रच्छदतां ययुः ॥ १५७ ॥ अन्योऽन्यरदनाघात-जातः कार्शानवैः कणैः । अयुध्यन्तान्तरं तेजो, वमन्त इव दन्तिनः ॥ १५८ ॥ दन्तिनो दन्तदम्भोलि-संघट्टघटितैर्मियः। प्लुष्येते स्म शिखिज्वाला-कलापैरास्य-कर्कटौ ॥ १५९ ॥ केनापि करिणोत्क्षिप्ते, रथाग्रे पृथिवीं ययौ । रथी समारथी रथ्या, योक्त्रबद्धा ललम्बिरे ॥१६० ।। कुन्तैर्द्धमुदस्ताङ्गाः, सादिभिः प्रतिसादिनः । वंशाग्रगतशैलूष-केलिमाकलयन् मुहुः ॥ १६१॥ न वर्मिणैर्न रथ्याभि- श्वीयैर्न च । हास्तिकैः। रेवापूर इव क्वापि, कोऽपि सादी न चस्खले ॥ १६२ । एकैव विविदे मुष्टिः, कर्णजाहविगाहिनी । भटैः पतद्भिः केषांचि-दिषुमोक्षस्तु लक्षशः ।। १६३ ॥ कस्यापि रथिनः क्रोधा-द्धावतोऽनुविरोधिनम् । आसीदुरुत्तरा रक्त-निमग्नैवान्तरार्गला ॥ १६४ ॥ कांश्चिञ्जर्जरयन् कांश्चित् , समरादपमारयन् । कांश्चित् पिंपन्निपुत्रातै-युध्यते स्म पितामहः ॥ १६५ ॥ न तस्य भेजिरे वैरि-श्रेणयः संमुखीनताम् । तरूणामापराह्निक्य-श्छाया इव विवस्वतः ॥ १६६ ॥ केचिद्विपंतपैीष्मसायकैराकुलीकृताः । क्षिपन्ति स्म परासूनां, दन्तिनामन्तरे रथान् ॥ १६७ ॥ अनीके प्रत्यनीकानां, कामं विमुखतां गते । भीष्मस्य समरेऽतिष्ठ-दव्यापारः करश्चिरम् ।। १६८ ॥ राकेन्दुमन्डलं भानु-बिम्बस्येवाम्बरे ततः । शिखण्डिस्यन्दनो १ अग्निसंबन्धिभिः । २ कङ्कट:-कवचः । ॥२२७॥ For Personal & Private Use Only M.jainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ 331 भीष्म-रथस्याभूत पुरो रणे ॥ १६९ ॥ शिखण्डिनमनूदण्डं, धावन्तो धन्विनः परे । वृकोदर-किरीटिभ्यां, नाराचैः प्रतिचक्रिरे ॥ १७० ॥ पुरोऽवलोक्य कोदण्ड-चण्डपाणिं शिखण्डिनम् । बभूव रणसंरम्भ-मन्दो मन्दाकिनीसुतः। ॥ १७१ ॥ कोटिशो भटसंभार-संहारविहितश्रमम् । धनुर्विश्रमयांचक्रे, कृपयेव पितामहः ॥ १७२ ॥ हैमन्तिक इवादित्यो, मन्त्रस्तब्ध इवानलः । जरीव हरिणाराति-र्गाङ्गेयो ददृशे तदा ॥ १७३ ॥ ततः शिखण्डिना काण्डै-भीष्मः स्वैरमताड्यत । गजो गम्भीरवेदीव, न किंचित्तु विवेद सः॥ १७४ ।। एतस्मिन्नन्तरे हृष्टा, धृष्टद्युम्नादयोऽपि तम् । सर्वे सर्वाभिसारेण, शरासारैरताडयन् ॥ १७५ ॥ प्रहारदारुणानेतान् , वीक्ष्य गङ्गासुतस्ततः। कोपकम्प्राधरश्चापे, रोपमारोपयत् पुनः ॥ १७६ ॥ तच्चक्ररक्षिणौ दुर्यो-धन-दुःशासनावपि । समं ववृषतुर्वेगा-द्वाणैः प्राणैकभिक्षुभिः ॥१७७ ॥ न दिशो विदिशो नापि, नाकाशं न च काश्यपी । आलोकि केवलं लोकः, शराद्वैतमयं जगत् ॥ १७८ ॥ ससंभ्रममथाजल्पत , कपिकेतुं वृषाकपिः । कथं वृथा पृथासूनो! सैन्यक्षयमुपेक्षसे? ॥ १७९ ॥ शिखण्डिना तिरोधाना-मानयित्वा त्रपामपि । तत् कुरुश्रीलतामूलं, भीष्ममुन्मूलय स्वयम् ।। १८० ॥ कथंचिदमुमादृत्य, निदेशं मञ्जुकेशिनः । शिवण्डिरथमारोहत् , ततः प्लवगकेतनः ॥ १८१ ॥ शिग्वण्डिवपुषा गुप्त-मूर्तिनाऽथ किरीटिना । इष्वासश्चकृषे कर्ण-प्रान्तविश्रान्तमुष्टिना ॥ १८२ ॥ अनिमेषा अपि दृशः, समुन्मेपयतां भृशम् । बभूव रभसोत्तालो, देवानां तुमुलस्तदा ॥ १८३ ॥ मातण्डमण्डलं पूर्व-वार्षिका इव वारिदाः । तिरयन्तोऽन्तरा भीष्म-रथं दुर्योधनादयः ।। १८४ ॥ वातूलैरिव दिङ्मूल-केलि १ 'प्रहारान् दारु०' प्रतिद्वय० । २ बाणम् । ३ वायुसमूहैः । JainEducationaries For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ : १३ ॥ २२८॥ 132 कारपराक्रमैः । भीमप्रभृतिभिः सद्यो, निन्यिरे विशेरारुताम् ॥ १८५ ॥ ( युग्मम् ) पताकापल्लवैर्वायु- वेल्लितैः सत्र्यसाचिनम् । नोदयन्निव नाराच - मुक्तयेऽभात्तदा रथः ।। १८६ ॥ सहैव त्रपया भक्त्या, स्नेहेन च पितामहे । गाण्डीवधन्वना काण्ड - मण्डली मुमुचे ततः ॥ १८७ ॥ शिखण्डिरचितान्तर्धि-मपश्यन् कपिकेतनम् । गाङ्गेयो दक्षिणेर्माङ्गस्तदा तमवोचत ।। १८८ ॥ कामं मर्माविधो वर्म-च्छेदकर्मणि कर्मठाः । वेगादच्छिन्नसंतान - पातिनः सरलक्रियाः ॥ १८९ ॥ अलक्ष्यगतयो लक्ष्य-भेदमेदुरितौजसः । कुर्वन्तो विद्युदुद्योत - लेखां पुङ्खैर्हिरण्मयैः ॥ १९० ॥ सुरा इव सुपर्वाणः, सत्फलाः शुभकर्मवत् । अवश्यमर्जुनस्यैते, विशिखा न शिखण्डिनः ॥ १९१ ।। (त्रिभिर्विशेषकम् ) वत्सस्यास्य धनुर्विद्या - मद्यानुभवतः स्वयम् । जीवतीवान्तरात्माऽयं, मृत्युकोटिगतोऽपि मे ।। १९२ ।। अत्रान्तरेऽन्तरिक्षान्त - रुल्ललास सरस्वती । मा स्म विस्मर गाङ्गेय !, गिरं गुरुसमीरिताम् ॥ १९३ ॥ अथ दुर्योधनोऽभ्येत्य, भीष्मं पप्रच्छ विस्मितः । कामेते खेचरास्तात !, स्मरयन्ति गुरोर्गिरम् ॥ १९४ ॥ अथ गाङ्गायनिः प्राह मातामहगृहे वसन् । चारणश्रमणान् बाल्ये, मात्रा सममनंसिषम् ।। १९५ ।। विशुद्धं साधुधर्मं च श्राद्धधर्मं च मे पुरः । व्याकुर्वन् कुरुराजेन्द्र !, मुनीन्द्रास्ते कृपालवः ॥ १९६ ॥ धर्मस्योपनिषत्तेभ्यो, बभूव हृदयंगमा । तथा मम यथाकामं, कामोऽभून्नार्थकामयोः ॥ १९७ ॥ ततः प्रभृति पश्यामि, भूतसंघातमात्मवत् । वाचं वाचंयम इव, ब्रुवे सत्यपवित्रिताम् ।। १९८ ॥ परवित्तेषु मे चित्तं सर्वथाऽभूत् पराङ्मुखम् । अजिह्मब्रह्ममनसः सर्व स्त्रैणं तृणं मम ॥ १९९ ॥ १ विशीर्णताम् । Jain Educational For Personal & Private Use Only युद्धम् ॥ ॥२२८॥ helibrary.org Page #143 -------------------------------------------------------------------------- ________________ 133 अकार्षं प्रियसंतोषः परिग्रहविनिग्रहम् । किं नाम दुष्करं जैन-धर्मवासितचेतसाम् १ || २०० ॥ इत्थंकारमनाचार-विमुखो धर्मसंमुखः । व्यरंसिपमशेषेभ्यो ऽप्याश्रवेभ्यः श्रुतैकधीः ॥ २०९ ॥ अर्हत्पूजा गुरूपास्ति तपःस्वाध्याय-संयमैः । दानेन चटत्कर्मा, पर्माऽस्म्यहमन्वहम् || २०२ || सर्वसङ्गपरित्याग - मङ्गीकर्तुमना अपि । कलाः पवनवेगेन, मातुलेनास्मि शिक्षितः ।। २०३ ॥ एकदा तु त्रिकालज्ञं, निचन्द्राभिधं मुनिम् । मातामहेन सहितो, गतवानस्मि वन्दितुम् ॥ २०४ ॥ आसाद्यावसरं सद्यः, कलयन् पुलकाङ्करान् । सर्वप्रत्यक्षमप्राक्षं, तं गुरुं रचिताञ्जलिः || २०५ || मुनीन्द्र ! परमानन्द-मूलकन्द ! कदा मम । मोहान्धकारसविता, भविता सर्वसंयमः ? || २०६ ।। सोऽप्याख्यद्भद्र ! या माता, नवचन्द्रोज्ज्वला गुणैः । सती सत्यवती नाम, भविष्यति यवीयसी ॥ २०७ ॥ तदात्मजानुरोधेन, स्थातासि सुचिरं गृहे । “ परार्थ एव हि स्वार्थः प्रथते पृथुचेतसाम् " || २०८ || पितुः प्रीत्यर्थमाकालं, कलयन् ब्रह्मचारिताम् । देवत्रत इति ख्यातिं गृहिधर्मेऽपि लप्स्यसे ॥ २०९ ॥ बंहीयोमहिमा भूत्वा क्रमाद्गोत्रपितामहः । आर्तस्य धार्तराष्ट्रस्य रणेनानृण्य मीयिवान् || २१० || ममान्तेवासिनो भद्रगुप्ताचार्यस्य संनिधौ । अथ श्रद्धालुरुद्धत्य, भावशल्यानि सर्वतः ॥ २१९ ॥ तां दशां द्रव्यशल्योत्थां सहमानोऽतिदुःसहाम् । वर्षमात्रावशेषायुः, प्रयतः प्रव्रजिष्यसि ॥ २१२ ॥ ( त्रिभिर्विशेषकम् ) विधायाऽऽराधनां सम्यक्साम्यनिर्मग्रमा - नसः । उपगन्तासि वर्षान्ते, सुखी स्वर्लोकमच्युतम् ॥ २१३ ॥ इत्याख्याय यथाख्यात - चरित्रोऽन्यत्र सोऽगमत् । अहमप्य१ महामहिमा विनाशिनः । For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ 154 वीपाण्डव बरित्रम् ॥ वर्गः१३॥ मीष्मवृत्तान्तः॥ ॥२२९|| न्वभूवं त-प्रतिपादितमादितः ॥२१४॥ ततोऽमी खेचरा वत्स!, धर्मसब्रह्मचारिणः। दक्षाः सवयसो दीक्षा-समयं स्मारयन्ति मे ॥ २१५ ॥ एवमावेदपन्नेव, पार्थीयैः परिपूरितः। प्रतिरोम शरस्तोमै, रोमाञ्चनिचयैरिव ॥ २१६ ॥ कराद्गलितकोदण्डः, संमीलितविलोचनः । निष्पपात रथक्रोडे, मृजलस्तालकेतनः ॥ २१७ ॥ (युग्मम् ) अवस्थादौस्थ्यमेतस्य, मन्ये वीक्षितुमक्षमः। विमुक्तवसुसर्वस्वः, प्रापवीपान्तरं रविः ॥ २१८ ॥ तमस्तोमनिरस्ताशौ, नक्षत्रोदयशालिनौ । कौरव्यश्च प्रदोषश्च, द्वावष्यभवतां तदा ॥ २१९ ॥ अवहारस्ततस्तात !, तातेति परिदेविभिः। शोकान्धकारविधुरै-श्चक्रे कौरव-पाण्डवैः ।। २२० ॥ उत्पाठ्य पुरतो भद्र-गुप्ताचारलंकृतम् । भीष्मो निन्ये विनीतैस्तै-रासनगिरिकन्दरम् ॥ २२१ ॥ तं वृत्तान्तमुपश्रुत्य, धृतराष्ट्रोऽपि संजयात् । तद्दत्तबाहुरुद्वाप्पो, भीष्मान्तिकमुपाययौ ॥ २२२ ॥ कौरवैः पाण्डवेयैश्च, साश्रुनेत्रैः पितामहः । तेन तेनोपचारेण, पुनः प्राप्यत चेतनाम् ॥ २२३ ॥ सुधारसमयीमेष, दृशं नप्तृमुखेषु च ! न्यत्रीविशत्तुपारांशुः, कौमुदी कुमुदेष्विव ॥ २२४ ॥ तेषामुत्फुल्लनेत्राणि, तदानीं वदनानि च । । | भेजुरुद्धान्तभृङ्गाणि, विकाशं करवाणि च ।। २२५ ॥ मन्दं मन्दध्वनिर्नप्त-नथ प्राह पितामहः । वत्सा ! मे बाधते बाढं, निराधारा शिरोधरा ॥ २२६ ।। ततः सुखनिधानानि, हंसतूलमयानि ते। उपादायोपधानानि, विनयादुपतस्थिरे ॥२२७।। निषिध्य मूर्द्धकम्पेन, तानहाय पितामहः अर्जुनामर्जुने दृष्टिं, न्यस्यति स्म स्मिताननः ।। २२८ ॥ विज्ञाततदभिप्रायचापमारोप्य फाल्गुनः । ककपत्रत्रयीं तस्य, न्यधादधिशिरोधरम् ।। २२९ ।। अदृष्टे वैरिभिः पृष्टे, साधु साध्वित्युदीरयन् । १ पृथापुत्रसंबन्धिभिः । २ उज्ज्वलाम् । ३ वाणत्रयम् । REE ॥२२९॥ ITE Jain Education international For Personal & Private Use Only HALNainelibrary.org Page #145 -------------------------------------------------------------------------- ________________ Jain Education 135 ज्याकुष्टिकृष्टिना सोऽथ, पार्थं पस्पर्श, पाणिना ॥ २३० ॥ पितामहं प्रणम्याथ, जजल्प तपसः सुतः । शल्यान्येतानि ते तात !, मनो दुन्वन्ति नो भृशम् ।। २३१ ॥ तदादिश यथेमानि, नीरन्ध्राण्युद्धराम्यहम् । करोमि चोर्मिकावाभिः सर्वाङ्गव्रणरोहणम् ।। २३२ ऊर्मिकायाः पुरा यस्याः स्फूर्तिस्तातेन पाण्डुना । कीर्तिता मे मयाऽपीय-मीक्षांचक्रे च लक्षशः ॥ २३३ ॥ किं चात्यकरैरेभिः पुत्रैरिव पतत्रिभिः । धत्ते पार्थः स्वनामा - पावामनमाननम् ॥ २३४ ॥ ततः प्रसीद सीदन्तं धिनु तात ! धनंजयम् । अनुज्ञामधुना देहि, शल्योद्धारविधौ मम ॥ २३५ ॥ अथ धर्मात्मजं भीष्मः सप्रसादमभाषत । नैतानि वत्स ! शल्यानि, व्यथयन्ति मनागपि ।। २३६ ।। अरुंतुदानि मे सन्ति, भावशल्यानि यानि तु । सुखमेवोद्धरिष्यन्ति तान्येते गुरवोऽधुना ॥ २३७ ॥ देहमेवेदमात्मेति, मतिर्येषां व्यवस्थिता । तेषामेव भवेद्देहे, द्रव्यशल्यैरुपद्रवः ॥ २३८ ॥ ममानूनि पुनर्वत्स !, भिन्दानानि बहिर्वपुः । दुष्कर्ममर्मनिर्भेदे, भजन्ते सहकारिताम् ॥ २३९ ॥ विलम्ब्याथ क्षणं भीष्मः पश्यतः कंसविद्विषः । श्लिष्यन्निव दृशावादीत् पुरः कौरव - पाण्डवान् ॥ २४० ॥ मामप्यन्यमिवोदन्या, वत्साः ! क्लमैयतेऽधिकम् । ततः पानीयमानीय, ममैतां हर्तुमर्हथ ।। २४१ ।। इत्याकर्ण्य सकर्णास्ते, स्वच्छं सुरभि शीतलम् । नीरमानाययामासु - मूर्त मन इवात्मनः || २४२ ।। कृत्वा स्वर्णमये पात्रे, पुरस्तैरुपढौकितम् । दूरान्निवार्य तद्वारि, पुनरूचे पितामहः ॥ २४३ ॥ यत्तिर्यग्भिरनुच्छिष्ट-मस्पृष्टं च रवेः करैः । मच्चेतस्तत्पयः पातुं, वहति १ प्रत्यवाकर्षणपण्डितेन । २ सहायताम् । ३ पीडयति । ional For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ मीप्मवृत्तान्तः॥ :१३॥ २३०॥ 136 स्पृहयालुताम् ।। २४४ ॥ ततस्ते चिन्तयामासु-रीगम्भोऽतिदुर्लभम् । यतस्तन्मानसा-च्छोद-प्रभृतिष्वप्यसंभवि ॥ २४५॥ इति किंकार्यतामूढान् , बाढमालोक्य तांस्तदा । भीष्मोक्षिपदृशं पार्थ-मुखे पीयूषवर्षिणीम् ॥२४६॥ विज्ञाय तदभिप्राय, सोऽपि शस्त्रास्त्रकोविदः । मण्डलीकृत्य कोदण्डं, संदधे वारुणं शरम् ॥ २४७॥ उद्यदानन्दगोविन्द-दृष्टिपातपवित्रितः। यदैवापातयत् पार्थ-स्तद्विच्छेदमधोमुखम् ॥ २४८ ॥ स्वच्छां तदैव तत्कीर्ति-त्रिस्रोतःस्रोतमः सखीम् । सर्वेऽप्यैक्षन्त निर्यान्ती, वारिधारां धरातलात् ।। २४९ ॥ (युग्मम् ) पाण्डवानां कुरूणां च, दृष्टिपातैः सितासितैः। जाह्नवी-यमुनासङ्ग-भङ्गिमङ्गीचकार सा ॥ २५० ॥ ततस्तत्तोयमादाय, किरीटी भीष्ममभ्यगात् । सोऽपि नेत्रपुटैः पीत्वा, प्रीतः पार्थमभाषत ।। २५१ ॥ वारीदमानयन्नेव, तृष्णां त्वं वत्स! मेऽच्छिदः । रोचिरुल्लासयन्नेव, कोकस्येव शुचं रविः ॥ २५२ ॥ तनिषीद सुखं वत्स !, ज्यायसो भ्रातुरन्तिके । एभिश्च विजयी भृयाः, स्वगुणैर्भुवनातिगैः ।। २५३ ॥ दुर्योधनमथोवाच, हितां वाचं पितामहः । पार्थावदानतस्तस्य, म्लानमुन्नमयन्मुखम् ।। २५४ ॥ अस्मिन् कुरुकुले जन्म, वत्स ! पुण्यैरवाप्यते । अनुत्तरेषु संभृति-न सम्यग्दर्शनं विना ॥ २५५ ।। एतत्कुलोचिता एव, विस्फुरन्ति गुणास्त्वयि । सुरसिन्धुसरोजानां, व्यभिचारि न सौरभम् ।। २५६ ।। तथापि वत्स! वात्सल्या-दिदानी किंचिदुच्यसे । विनयं च नयं चापि, गुणावेतौ पुरस्कुरु ॥ २५७ ॥ विनयो विनयाhषु, कीर्तिमावहते पराम् । रामे नम्रस्य सौमित्रः, पश्याद्यापि कियद्यशः ? ॥ २५८ ॥ क्रमानतिक्रमः कस्य, न स्यादुदयहेतवे ? । क्रमेण कामतां पश्य, ज्योतिषामुदयो १ अच्छोदं-सरोविशेषः । २ 'वाप्रथयत्' प्रत्यन्तर० । ३ गङ्गाप्रवाहस्य । ४ अर्जुनपराक्रमात् । al॥२३॥ For Personal & Private Use Only S ainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ 137 ध्रुवः ॥२५९ ॥ तत्तवार्पयितुं न्याय्यं, राज्यं ज्येष्ठे युधिष्ठिरे । स्वयं पूर्वमिव स्थातु-मिन्द्रप्रस्थे तु युज्यते ॥ २६० ॥ उत्सार्य परतः किंचि-जनमासनवर्तिनम् । कौरवेश्वरमेकान्ते, गाङ्गेयः पुनरभ्यधात् ।। २६१॥ वत्स ! पाडण्यचिन्तायामपि संधिस्तवोचितः । विग्रहं हि निषिध्यन्ति, बुधाः साधं बलाधिकैः ॥ २६२ ॥ तेषु तेषु समीकेषु, शैशवात् प्रभृति त्वया । बहुकृत्वः समालोकि, बलं भीम-किरीटिनोः ॥ २६३ ॥ नीतिमान्नतिमानेव, संजायेत बलीयसि । धावमाने धुनीपूरे, नमनन्दति वेतसः ।। २६४ ॥ व्याजेन दर्शितेदानी, पार्थचापकला तव । ममोपधान-पानेच्छा, त्यक्तदेहस्य का पुनः १॥ २६५ ।। तदद्यापि तपासूनोः, श्रियं प्रत्यर्पय स्वयम् । रक्ष रक्ष विशेषज्ञ!, शेषराजन्यकक्षयम् ।। २६६ ।। इत्युक्तस्त्यक्तमर्यादः, सुदुर्बोधः सुयोधनः । वर्धमानमनःसादः, समादत्त शनैर्वचः ॥ २६७ ।। अन्तरेण रणं तात !, पाण्डवेभ्यो ध्रुवं मम । मनो नखशिखामात्रा-मपि धात्री न दित्सति ॥ २६८ ॥ उच्छलन्मत्सरोत्सेक-पिच्छलामिति भारतीम् । श्रुत्वा दौर्योधनी दूरं, यते स पितामहः ॥ २६९ ॥ ____ अथासौ निश्वसन्नुच्चै-विभाव्य भवितव्यताम् । संभाष्य धृतराष्ट्रादि-ज्ञातिवर्ग पृथक्पृथक् ।। २७० ।। भरताधपति(त्वा, हरे! शासनमार्हतम् । प्रभावयेः प्रकारैस्तै-स्तैरित्याशास्य केशवम् ॥ २७१ ॥ आलोच्य पापकर्माणि, स्वादयन् समतामृतम् । श्रीभद्रगुप्तसूरीणा-मन्तिके व्रतमाददे ॥ २७२ ॥ (त्रिभिर्विशेषकम् ) ज्ञानचक्रेण मिथ्यात्व-दण्डनाथमथोन्मथन् । भिन्दानः समताशक्त्या, राग-द्वेषमतङ्गजौ ।। २७३ ।। ध्यानकुन्तेन दुर्दान्ता-निन्द्रियाश्वानुपद्रवन् । क्रोधादियोधसंघातं, निनन् बाणैः श(क्ष)मादिभिः ॥ २७४ ।। श्रद्धासंनद्धसर्वाङ्गो, गाङ्गायनिमुनिस्ततः । संग्रामयितुमारेमे, मोहराजेन For Personal Private Use Only Warmidainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ 138 श्रीपाण्डव-* चरित्रम् ॥ सर्गः१३॥ मीष्मप्रव्रज्या। युद्धे द्रोणावतार:॥ ॥२३॥ निर्भयः ।। २७५ ॥ (त्रिभिर्विशेषकम् ) ___ मुनिमेकैकशो नत्वा, तत्त्वैकमनसं ततः । सास्राः सर्वे निजावासा-अग्मुः पाण्डव-कौरवाः ॥ २७६ ।। प्रम्लानवदनं किंचि-चिन्तामुकुलितेक्षणम् । भारद्वाजस्तदाभ्येत्य, कौरवेश्वरमभ्यधात् ॥ २७७ ॥ राजन् ! का नाम ते सत्त्व-निषण्णस्य विषण्णता ? | चिन्ता च केयमाचान्त-स्वान्तशौण्डीयडम्बरा ? ॥ २७८ ॥ शोच्य किमिव तस्यास्ति, शान्तनोस्तनुजन्मनः । येनैवमदवीयांसो, वीरलोका वितेनिरे ॥ २७९ ॥ न नाम वीरधौरेय-मन्यं मन्ये पितामहात् । बाह्येष्विवान्तरङ्गेषु, विक्रान्तं येन वैरिषु ।। २८० ॥ रणे तु दक्षिणे सत्य-प्यस्मिन् वामधुरीणता। ममैवासीत्तदन्तः किं, चिन्तया परितप्यसे? ॥ २८१ ।। प्लवङ्गकेतुना राज-बनध्यासितसंनिधिम् । बद्धा धर्मात्मजं नून-मर्पयिष्यामि ते युधि ।। २८२ ।। इति द्रोणगिरा चिन्ता-मुल्लूय मनसः क्षणात् । धार्तराष्ट्रोऽवपत्तस्मिन् , सद्यः पल्लविनीमुदः ।। २८३ ॥ तदैव सूत्रयामास, स द्रोणं पृतनापतिम् । दन्तीन्द्रस्यैव दन्तीन्द्र-व्यापारेऽलं भविष्णुता ।। २८४ ।। प्रातस्तद्विहितव्यूह-रचनारञ्जिताशयः । आयोधनधुरां दुर्यो-धनः स्वैरमवातरत् ॥ ॥ २८५ ॥ कौन्तेया अपि गाङ्गेय-दुर्दशादुर्मनायिताः । जयाशासप्रमोदाश्च, समीकमुपतस्थिरे ।। २८६ ॥ अथ व्यावलगदाश्वीयः, सैन्ययोरुभयोरपि । उज्जम्भे ससंरम्भ-सिन्धुराधोरणो रणः ॥ २८७ ॥ नीरन्धैरम्बरे पत्रैः, सूत्रयन्तोऽब्दडम्बरम् । मिथः संघट्टसंभूतै--स्तन्वन्तस्तडितोऽग्निभिः ॥ २८८ ॥ अशीतकिरणस्यापि, प्रतापमसहिष्णवः । १ ‘मनसः ' प्रतिद्वय० । २ रणधुराम् । ॥२३॥ Jain Education international For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ 139 द्वयानामपि वीराणां, प्रेडन्ति स्म शिलीमुखाः ॥ २८९ ।। (युग्मम् ) शरैः शिरसि लूनेऽपि, कयोरप्येकहेलया । कबन्धावप्ययुध्येतां, तथैव कुपितौ मिथः ॥ २९० ॥ समं निस्त्रिंशनिस्त्रिंश-घातोच्छलितसंगते । कयोश्चिच्छिरसी व्योम्नि, दन्तादन्ति वितेनतुः ॥ २९१ ॥ कश्चिन्मौलौ विलूनेऽपि, वैरिणा तरवारिणा । सकृपाणे पुनः पाणौ, पातिते व्यरमद्रणात् ॥ २९२ ।। हते प्रसभमात्मीय-कबन्धेन विरोधिनि । कस्याप्यहसदुत्फुल्ल-नेत्रमाल्हादतः शिरः ।। २९३ ॥ केषांचिदरमुतैः, पतितेभनिपातिभिः । । बभूवे मौलिभिः सभ्यैः, क्रीडतामसिमभिः ॥ २९४ ॥ प्रेलिताभिः शरैयोम्नि, पतन्तीभिरिभैः पुनः । प्रेवयद्भिः करैर्मुनि, भस्त्रिकाभिरदीव्यत ।। २९५ ॥ पर्यणंसीत् करी कश्चित् , कस्मिन्नप्युद्भटे भटे । अन्येषामीपदारोहोऽभववैविधैषिणाम् ॥ २९६ ॥ आत्माधिको गुरुः पश्यन् , धनंजयधनुष्कलाम् । आचार्यान्तरसंस्कारं, भृशं तस्मिन्नशङ्कत ।। २९७ ॥ अर्जुनोऽपि गुरोर्वीक्ष्य, चापविद्याऽनवद्यताम् । कलारोपमसाकल्यात् , क्षाममात्मन्यमन्यत ॥ २९८ ॥ शोणितारुणितैः शस्त्र-व्रणौधैरनुचक्रतुः । उभे अपि बले बाद, फुल्लं कङ्केल्लिकाननम् ॥ २९९ ॥ अथ संध्या व्यतीतेऽह्नि, कौसुम्भाम्बरधारिणी । रिरंसुस्तत्र जेतारं, जयलक्ष्मीरिवागमत् ।। ३०० ।। अवहारं विधायाथ, वरूथिन्यावुभे अपि । जग्मतुः शिबिरं स्वस्व-ममन्दितमदे मिथः ।। ३०१ ॥ अथ धर्मजगोतारं, निशि कौरव्यशासनात् । संसप्तकाख्यास्त्रैगेर्ता, भूभुजोऽभ्येयुरर्जुनम् ॥ ३०२॥ व्याहरन्ति स्म. बा १ मुध्धूतेः' प्रत्यन्तर० । २ कृतज्ञैः । ३ ' चर्मभिः' प्रतिद्वय० । ४ “खन्तीभिः शरैर्योम्नः" प्रत्यन्तः । 'मूर्ध-भस्त्रि.' प्रत्यन्तरपाठः साधुः । ५ त्रिगर्तो नाम देशः । in Education Interational For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ वर्णन 140 पाण्डव |ते स्मेर-मुजाहंकारकोरकाः । त्वमेवं युध्यसे पार्थ!, किमु सामूहिकोऽन्यवत् १ ॥३०३ ॥ न खल्वपरशौण्डीर-डम्बरोडामरे रित्रम् ॥NI रणे । तव त्रिजगदुल्लङ्घि, व्यज्यते भुजवैभवम् ।। ३०४ ॥ तमःसर्वकषोन्मेष-प्रदीपशतसंकुले । जृम्भते कौस्तुभस्यापि, किमहो! Hः १३॥ महिमा क्वचित् ? ॥ ३०५ ॥ तत् प्रभाते पृथग्भूय, कुरुक्षेत्ररणक्षितेः । युध्यस्व क्षणमस्माभि-रर्जुनः कोऽपि यद्यसि | ॥३०६ ॥ अथाभाषिष्ट बीभत्सु- तत् किंचिदसांप्रतम् । मा भूवन् वः पुनर्वाचो, रम्भास्तम्भस्य संनिभाः ॥ ३०७॥ २३२॥ मदाणाः सुभटप्राणा-नास्वाद्यातिपिपासिताः । कुरूनत्तुं क्षमिष्यन्ते, पीत्वा वः शोणितासवम् ॥ ३०८ ॥ एकाक्येव तदेतस्मात् , क्षेत्रादेष्याम्यहं बहिः । सर्वे संभूय यूयं तु, द्रुतमागच्छत प्रगे ॥ ३०९ ॥ इत्यर्जुनवचःस्फूर्ज-त्प्रमोदभरमेदुराः ।। आगच्छन्निजमावासं, ते संसप्तकभूभृतः ॥ ३१० ॥ | द्रोणप्रतिश्रुतज्येष्ठ-बन्धुबन्धनकातरः। धृष्टद्युम्नं च भीमं च, नकुलादींश्च दोभृतः ॥ ३३१ ॥ तस्य गोपायने कामं, नियुज्य स्फुरदूर्जितान् । जिष्णुः संसप्तकाञ्जेतुं, द्वादशेऽथ दिने ययौ ॥ ३१२ ।। (युग्मम् ) तदैव कौरवीया च, पाण्डवीया च वाहिनी। प्रभिन्नगजताभीमे, समीकमवतेरतुः ॥ ३१३ ॥ सद्यः प्रीणयितुं वीर-प्रियामिव जयश्रियम् ।। अहंपूर्विकया सर्वे, युध्यन्ते स्म भुजाभृतः ।। ३१४ ॥ धृष्टद्युम्नादिवीराणां, निराकृत्य शरोत्करान् । करान् हिमकरादीनामहस्करकरा इव ॥ ३१५ ॥ दिग्मण्डलीमिवानेक-दिव्यानेकपमण्डिताम् । द्रोणबाणाः स्तुणन्ति स्म, पाण्डवेयपताकिनीम् ॥ ३१६ ॥ (युग्मम् ) कौन्तेयवाहिनीं हेति-बातरौद्रो गुरुस्ततः। कान्तारीयां तरुश्रेणिं, दवानल इवाविशत ॥३१७॥ । १ प्रभिन्नो-मदोन्मत्तः । २ आच्छादयन्ति । ॥२३२॥ Jan Education tematang For Personal & Private Use Only a w.jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ 141 - सुप्रतीकद्विपारूढो, भगदत्तक्षितीश्वरः । तमन्वविशदादित्य-मिवोदयोतो बलार्णवे ॥ ३१८ ।। सेनान्तर्दियुते मुश्चन् , विष्वद्रीचः शरान् गुरुः । विवस्वानिव मध्याहे, तन्वन्मध्येऽम्बरं करान् ॥ ३१९ ॥ करेणाथ हठात्क्रान्ता, भगदत्तस्य दन्तिना । वाहिनी सा नवोढेव, काममाकुलतामगात् ॥ ३२० ॥ जीवतोऽप्सरसां दातु-मिवाभिगगनाङ्गगम् । कानप्यभिमुखान् वीरान् , स करेणोदलालयत् ।। ३२१ ॥ नानाभटशवाकीर्णे, तस्य संचरतो रणे । कीकसौपकडत्काराः, कक्षानादानिरासिरे ॥ ३२२ ॥ सर्पत्सारिपक्षान्त-बातोद्धृतद्रुमोपमाः । गर्जितैः परितो नेशुVIर्धावन्तस्तस्य सैन्धवाः ॥ ३२३ ॥ भञ्जति प्रसभं तस्मिन् , भयादिव पलायितैः । उड्डीनै रथकट्यानां, यातं दूरे ध्वजांशुकैः ॥ ३२४ ॥ तस्मिन्नीरधरध्वान-धीरबंहितशालिनि । केषांचित् करिणां चित्र-मशुष्यन् मदनिर्झराः ॥ ३२५ ॥ तेनाहतास्तथा केचि-चीत्कुर्वन्ति स्म दन्तिनः। जग्मुखासावं दुरां, यथाऽन्येऽवमताङ्कशाः ॥ ३२६ ॥ तेन केचन दन्ताग्र-प्रोतोत्क्षिप्ताः करेणवः । रेजुरद्रीन्द्रशृङ्गस्था-स्तोयदा इब नूतनाः ॥ ३२७ ॥ द्विषत्कीर्तिश्रवन्तीना-मादिशैला इवामुना । पातयांचक्रिरे | केचित् , प्रहृत्य द्विरदा रदैः ॥ ३२८ ॥ एवं पाण्डवसैन्यानां, तेन दुर्दान्तदन्तिना । शुश्राव मृद्यमानानां, दादाक्रन्दमर्जुनः ॥३२९ ।। हतशेषान् परित्यज्य, ततः संसप्तकान् युधि । अन्धंभूष्णुः क्रुधा कामं, दधावे वानरध्वजः ॥ ३३० ॥ तं ततो निशितैर्वाणैः, समातङ्गमतल्लिकाम् । साग्रहः प्रतिजग्राह, जिष्णुः प्राग्ज्योतिषेश्वरम् ।। ३३१ ॥ नवोन्मीलन्मदासार-पानैकस्पृहयालवः । तं महेभम १ 'वरेणा०' प्रतिद्वय० । २ कक्षा-हस्तिबन्धनरज्जुः (शङ्खला ) तस्या नादान् । ३ रथानां समूहो रथकट्या । For Persona & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ 142 मी पाण्डव सर्गः १३ ॥ नूचेलुः, फाल्गुनस्य शिलीमुखाः ॥ ३३२ ॥ निष्पुण्यक इवोतुङ्ग-मर्थं प्रति मनोरथम् । भगदत्तोऽपि तं नाग-मन्त्रचरित्रम् ||र्जुनमनोदयत् ।। ३३३ || महातिमिरिवाम्भोधि-महोर्मिमतिभैरवम् । तमायान्तमिमं पार्थः, क्षुरप्रैर्विदधे द्विधा ॥ ३३४ ॥ दर्शयन् भगदत्तोऽथ, महामात्रकलां निजाम् । ऊरुभ्यां गाढमाक्रम्य, क्रमयामास तं बलात् ॥ ३३५ ॥ तथैव प्रथयन् सैन्य-संमर्दमतिदुर्दमः । किरीटिनमनु क्रोधा - ततोऽघावत्स सिन्धुरः || ३३६ ॥ तदा तेनावेदानेन, सानन्दमनसोऽमुचन् । दिवौकसो दिवः पुष्प-वर्षं प्राग्ज्योतिषेश्वरे || ३३७ || तत्तस्मिन्नपतत् पश्चाद्भगदत्ते महीपतौ । पूर्वमेवेषुवर्षं तु पतति स्म किरीटिनः || ३३८ || हियन्ते स्म क्षणात् प्राणा- स्तेन प्राग्ज्योतिषेशितुः । वारिवर्पेण कासारस्येव राजीवराजयः ॥ ३३९ ॥ हते सकुञ्जरे तस्मि - ञ्जिष्णुना राजकुञ्जरे । कौरवीयबले राज्ञां शृङ्गभङ्ग इवाभवत् || ३४० || दयालब इव प्राणि-कदम्बकदने तदा । दिक्पुरं यः प्रणुद्योच्चै - निन्युरस्तगिरौ रविम् || ३४१ ॥ ॥२३३॥ द्रोणोऽथ पाण्डवानीका - व्यावृत्य स्वबलं ययौ । सरित्प्रवाहतो वेला - जलौघ इव सागरम् || ३४२ || प्रतिषिद्धे ततो युद्ध-संरम्भे वेत्रपाणिभिः । वरूथिन्यावुभे स्वं स्वं स्कन्धावारमुपेयतुः ॥ ३४३ ।। मध्यरात्रे ततः पाण्डुपुत्राणां गूडपूरुषाः । अभ्येत्य कौरवानीक - किंवदन्तीमचीकथन् ॥ ३४४ ॥ भगदत्तवधक्रुद्धो, भारद्वाजो गुरुः प्रगे । चक्रव्यूहं तपः सूनु-मादातुं रचयिष्यति ।। ३४५ || चरवाचमिति श्रुत्वा चक्रव्यूहभिदाविधिम् । सर्वैरालोचयां चक्रुः, पार्षदैः सह पाण्डवाः || ३४६ || अभिमन्युरथावादी दार्जुनिर्महिमोर्जितः। द्वारकायां पुरा तिष्ठन् प्रवासे वः पुरान्निजात् ॥ ३४७ ॥ १ पराक्रमेण । Jain Educat tional For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥२३३॥ Binelibrary.org Page #153 -------------------------------------------------------------------------- ________________ 143 मुखात् कस्यचिदश्रौष-महं गोविन्दसंसदि । प्रवेशं केवलं चक्र-व्यूहस्य न तु निर्गमम् ॥ ३४८ ॥ (युग्मम् ) भाषते स्म ततो भीम-स्तत् कृतं शङ्कयाऽधुना । त्रैगर्त विजये प्रात-गतेऽपि प्लवगध्वजे ॥ ३४९ ॥ चत्वारोऽपि वयं सर्वा-निर्भिद्य प्रसभं भटान् । मार्गमासूत्रयिष्यामो, निर्गमाय बलादपि ॥ ३५० ॥ (युग्मम् ) इत्यालोच्य ततः सर्वे, पाण्डवाः सपरिच्छदाः । विश्रमाय रणश्रान्ताः, स्थानं जग्मुर्निजं निजम् ।। ३५१ ॥ प्रातर्जिष्णुस्तपासूनु-अभिमन्युं च रक्षितुम् । नियुज्य कामं भीमादीन् , संसप्तकजये ययौ ॥ ३५२ ॥ ___एत्य द्रोणो रणक्षेत्र, धर्मजूतेजिघृक्षया । चक्रे संसारचक्राभं, चक्रव्यूहं दुरुत्तरम् ॥ ३५३ ।। पाण्डवा अपि निःशेषरभिमन्युपुरःसरैः । साधं धनुर्धरैयुद्ध-धरित्रीमध्यरत ॥ ३५४ ॥ रक्तपाटलविस्फूर्ज-च्छिलीमुखकुलाकुलः । प्रवीरजीवनग्रीष्मः, समरः सैन्ययोरभूत् ॥ ३५५ ॥ अभिमन्यु पुरोधाय, चत्वारोऽप्यथ पाण्डवाः । सौष्ठवेनोदतिष्ठन्त, कल्पान्तमिव सागराः ॥ ३५६ ॥ ते यमा इव पश्चापि, द्रोणं निर्जित्य कर्मवत् । दुर्भेदं विभिदुश्चक्र-व्यूहं संसारचक्रवत् ।। ३५७ ॥ क्षान्त्यादिभिः फलोदः, कपायानिव संयमी । पाण्डवांश्चतुरोऽरौत्सीत् , कङ्कपत्रैर्जयद्रथः ॥ ३५८ ॥ समन्युरभिमन्युस्तु, निस्तुषोत्साहसाहसः । तं व्यूहमविशद्भीष्मं, पातालविवरोपमम् ॥ ३५९ ।। निहन्ति स्म स एकोऽपि, कोटिशः सुभटान् रणे । उद्वेलो हि महाम्भोधिः, सर्वान् प्लावयते गिरीन् ॥ ३६० ॥ तस्यैकधन्विनो भृपाः, रैर्विव्यथिरेऽधिकम् । अकालजलवाहस्य, सलिलैरिव शालयः ॥ ३६१ ॥ शल्य-कर्ण-कृप-द्रौणि-कृतवर्म-सुयोधनैः । स नामयत १ जीवन-प्राणः, पक्षे जलम् । २ यमाः-प्राणातिपातविरत्यादयः । Jain Educati o nal For Personal & Private Use Only Jawlinelibrary.org Page #154 -------------------------------------------------------------------------- ________________ 144 श्रीपाण्डव चरित्रम् ॥ सर्गः १३॥ ॥२३४॥ सस्यौधै-स्तीव्रताप इवानलः ॥ ३६२ ।। तान् विक्षिप्य क्षिणोति स्म, लक्ष्मणप्रभृतीनसौ । बहून् कुमारान् दुष्कर्म-महिमेव | मनोरथान् ।। ३६३ ॥ अथैनं दुर्जयं ज्ञात्वा, कौरवानीकनायकाः । तुल्यमावारिषुः सर्वे, कोलं कौलेयका इव ॥ ३६४ ॥ तमेकमपि तेऽभूव-जेतुं विश्वेऽपि नेश्वराः । शृगाला इव शार्दूलं, तरणिं तारका इव ॥ ३६५॥ तस्यादलयदिष्वास-मङ्गेशः सारथिं कृपः । कृतवर्मा रथं सोऽथ, युयुधे खड्गचर्मभृत् ।। ३६६ ॥ तस्य द्रौणिः क्षणात् कोप-हव्यवाहस्य दीव्यतः। धूमदण्डनिभ काण्डै-मण्डलायमखण्डयत् ।। ३६७ ॥ स्वकीर्तिकलमक्षेत्र-तृणस्तम्बोपमांस्ततः । चक्रेण राजचक्रस्य, मौलीनभ्युद्दधार सः ॥ ३६८ ॥ इत्यनेकायुधैर्युद्धं, कुर्वन् कोपात् पिपेष सः । गदादम्भोलिना शैल-निभं दौशासने रथम् ॥ ३६९ ।। युध्यमानस्ततस्तेन, दुःशासनसुतेन सः । प्रजहे हियमुत्सृज्य, समं सर्वैर्महारथैः ।। ३७० ॥ इति नानास्त्रसंपात-जर्जरीकृतविग्रहः । पपात स भुवः पृष्ठे, छिन्नमूल इव दुमः ॥ ३७१ ॥ मृतमारणदौरात्म्यात् , स्वकीर्तिलतया समम् । ततो दौःशासनिस्तस्य, निस्त्रिंशेनाच्छिनच्छिरः ॥३७२।। तत्तदानीं द्वयोः कर्म, पश्यतां नाकिनामभूत् । मुखेषु साधुवादस्य, हानादस्य च संकरः ।। ३७३ ॥ तदानीं चार्जुनेः शौर्य-संतुष्टः पुष्पवृष्टये । पुष्पाणि रविरुच्चेतु-मिवास्ताद्रिवनं ययौ ।।। ३७४ ॥ अवहारे प्रतीहार-पूरुपैर्विहिते ततः । ते उभे अप्यनीकिन्यौ, स्वं स्वं शिविरमीयतुः॥ ३७५ ॥ त्रैगर्तान् स्वभुजावते, कीर्तिशेषानथार्जुनः । निर्माय यावदागच्छ-च्छिबिरं तनयोत्सुकः ॥ ३७६ ।। तावदेशिष्ट तत्सर्व, निमग्नं शोकसागरे । मनःकदनमाक्रन्द-ध्वनि चान्तःपुरेऽशृणोत् ॥ ३७७॥ न चापि क्वचिदोषी-द्वीराणां रण १ 'इवानिलः' एकप्रतिपाठः साधुः । २ वराहम् । ३ दुःशासनपुत्रस्य । ||२३४॥ For Pro & PvUse Only Page #155 -------------------------------------------------------------------------- ________________ LA5 ! वाक्यात्मजन्मनो मृत्यु-माश प्रविश्य स नृपावा नन्दमुच्छेद्य, संसप्तकवधोद्भवम । ॥ ३८१ ॥ प्रविश्य स नपा । सुभद्रा लोत्सवः ॥३ संकथाः। भटानां विकटाटोपां, वाचमाकर्णयन च ॥ ३७८ ॥ न चाश्वानां पुरः कीर्ण, ददर्श यवसोत्करम् । सिन्धुराणां विधापिण्ड-प्रदानादि न चैक्षत ॥ ३७९ ॥ शून्यारण्यनिभां लोक-संकुलामपि तां चमूम् । वीक्ष्यात्मजन्मनो मृत्यु-माशशङ्के कपिध्वजः ॥ ३८० ॥ बलादानन्दमुच्छेद्य, संसप्तकवधोद्भवम् । तस्यास्तोकः पदं शोकः, सूत्रयामास मानसे ॥ ३८१ ॥ प्रविश्य स नृपावासं, ततोऽपृच्छत्तपःसुतम् । सोऽप्येतस्मै यथावृत्तं, युद्धोदन्तं न्यवेदयत् ॥ ३८२ ॥ ततः शुद्धान्तमाविश्य, शोकवीचिमलिम्लुचैः। सुभद्रां वचनैस्तैस्तैः, सान्त्वयित्वा धनंजयः ।। ३८३ ।। अवोचदन्तवत्नीयमुत्तरास्ति स्नुषा तव । तत्सुतो भवितेदानी-मावयोनयनोत्सवः ॥ ३८४ ।। (युग्मम् ) प्रत्यश्रौषीच चेत् प्रात-रादिनान्ताजयद्रथम् । त्वत्पुत्रमृत्युहेतुं नो, हन्मि वहिं विशामि तत् ॥ ३८५ ॥ अथौर्ध्वदेहिकं सूनो-स्ते समाप्य विशश्रमुः। शोच्याः किं नाम वीराणां, रणार्जितसुरश्रियः ॥ ३८६॥ प्रातद्रोणोऽथ विज्ञाय, तां प्रतिज्ञां किरीटिनः । विकीर्णहृदयस्तूर्ण-मागत्य समरावनौ ॥३८७॥ प्राणत्राणकृतेऽनेकराजन्यकतिरोहिते । सैन्धवं शकटव्यूह-सूचीपाशे न्यवेशयत् ॥ ३८८ ।। (युग्मम् ) पाण्डवा अपि कोदण्ड-टंकारध्वनिडम्बरैः । क्षोभयन्तो विपक्षौघं, रणक्षोणिमुपागमन् ॥ ३८९ ॥ अन्योन्यस्खलनादर-मुच्छलन्तो नभस्तले । उभयेऽपि शरा श्रेलुः, प्राक्प्रत्यञ्च इवानिलाः ॥ ३९० ॥ अथ द्रोणस्य जिष्णोश्च, विजेतुमनसोरपि । व्याप्रियेतां करौ स्नेहा-न बाणे| वितरेतरम् ॥ ३९१ ॥ द्रोणं प्रदक्षिणीकृत्य, ततो व्यूहं विवेश तम् । जिष्णुर्विन्ध्याद्रिकान्तार-मारण्यक इव द्विपः ॥३९२॥ १ विधा-हस्तिभक्ष्यान्नम् । २ गर्भिणी । ३ जयद्रथम् । For Personal & Private Use Only www.sainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ पाण्डवचरित्रम् ॥ धर्मः १३ || ॥२३५॥ Jain Educa 146 सर्वेऽप्युर्वीभृतस्तस्य, सायकासारवर्षिणः । रयं न सेहिरे कामं, वातूलस्येव शाखिनः ॥ ३९३ ॥ सुतशोकाग्निसंताप-शमायेव किरीटिनः । वैरिणां प्राणवारीणि, भृशमाददिरे शरैः ।। ३९४ ॥ दध्मौ तत्रार्जुनः शङ्ख, देवदत्तं यथा यथा । जयाशा धर्मजादीनां, जागर्ति स्म तथा तथा ।। ३९५ ।। अथ स्वबलमालोक्य, पार्थवाणैः कदर्थितम् । उत्तस्थे कुरुराजेन्दु-रुत्पात इव मूर्तिमान् ॥ ३९६ ॥ द्विपयूथाधिपेनेव, विपिने गन्धहस्तिनः । तेन सार्धं चिरं घोरः, संगरोऽभूत् किरीटिनः || ३९७ ॥ तं विलङ्घय प्लवङ्गेन्द्र-केतुः सेतुविडम्बि - नम् । नदीरय इव स्वैरं प्रतस्थे पुरतो रणे ॥ ३९८ ॥ चक्षुषा कोपदीप्रेण, दिधक्षन्निव तत्क्षणात् । कंसारिसारथिर्दूरादन्वियेष जयद्रथम् ।। ३९९ ।। तं मोहमिव कामादीन् भृशमावृत्य तिष्ठतः । तांस्तानात्मेव तेजस्वी, पार्थोऽमनान्महारथान् ।। ४०० ।। इतोऽपि रणवैयथ्या-देवदत्तध्वनौ स्थिते । किरीटिनि गते दूरं शङ्कितोऽभूत्तपःसुतः ॥ ४०१ ॥ तत्प्रवृत्तिमथ ज्ञातुं सात्यकिं सत्यविक्रमम् । द्वैतीयीकमिवात्मानं, प्रजिघाय युधिष्ठिरः ॥ ४०२ ॥ सोऽथ द्रोणं प्रणामेन, वञ्चयन्नधिकत्वरः । तद्व्यूहमविशत् पोत, इव स्रोतस्विनीपतिम् ॥ ४०३ || तटदुमानिव स्वैर - मीरयन् स महीभुजः । निम्नगापूरवत् सेतुं भूरिश्रवसमासदत् ॥ ४०४ ॥ वीरधौरेययोः कामं, वनशूकरयोरिव । अजृम्भत रणारम्भ - स्तयोर्विश्वभयंकरः ॥ ४०५ || तावन्योन्यमथो ध्वस्त - रथौ मथितसारथी । छिन्नेष्वासावयुध्येतां खङ्गखेटकधारिणौ ।। ४०६ ।। आचाDsपि बहिर्व्यूहा- दीर्घिकामिव सेवैधिम् । तपस्तनयमादातु-मशुशोषयिषच्चमूम् || ४०७ ।। मनत्यमुष्मिन् वीरौघ-मम्भो १ वायुसमूहस्य रयम् । २ देवदत्न:- अर्जुनस्य शङ्खः । ३ निधिम् । ational For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥ २३५॥ jainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ 147 धिमिव मन्दरे । कल्लोलानामिवोत्तस्थौ, लोकानां तुमुलो महान् ॥ ४०८ ॥ इतश्चाक्रम्य केशेषु, गृहीत्वा सात्यकेः शिरः । खङ्गेनाच्छेत्तुमुद्यच्छ-माने भूरिश्रवोभुजे ॥४०९ ॥ कैटभारिरभाषिष्ट, धनंजय ! धनंजय ! | म्रियते म्रियते हन्त, पश्यतस्तव सात्यकिः ॥ ४१०॥ छिन्धि छिन्धि शरैरेनं, तभूरिश्रवसो भुजम् । वीरमानिभिरात्मीय-खातव्यो हि यथा तथा ॥ ४११ ॥ (त्रिभिर्विशेषकम् ) तदानीमंशुमन्तं च, नमन्तं ददृशुः समम् । पार्थ-कौरवयोः कोक-कौशिका इव सैनिकाः ॥ ४१२ ॥ तस्मिंश्च समये सव्य-साची साँचीकृताननः । समं समापतत्कृत्य-व्यग्रत्वादित्यचिन्तयत् ।। ४१३ ।। NI इतो राजान्तिके यान-मितः सिन्धुपतेर्वधः। इतोऽपि सात्यकेवाण-मितश्चास्तोत्सुको रविः ॥ ४१४ ॥ इति चिन्ता तुरो भूयः, प्रणुनः शौरिणाऽर्जुनः । चिच्छेद भूरिश्रवसः, सकृपाणं शरैः करम् ॥ ४१५ ॥ अक्षत्राद्दक्षिणे छिन्ने, करतामरसे ततः । सकोपैर्वचनैस्तैस्तै-रुपालभ्य कपिध्वजम् ॥ ४१६ ॥ निष्कामयन्तमभ्यासा-ब्रह्मद्वारेण मारुतम् । भूरिश्रवसमुत्थाय, स्वैरं हन्ति स्म सात्यकिः ।। ४१७ ।। (युग्मम् ) कर्णजाहमनारोह-त्यर्जुने जलजध्वनौ । धर्मजन्मा पुनीम, प्राहिणोत्तत्प्रवृत्तये ॥ ४१८ ॥ विद्राणवाजिनं द्रोणरथमुत्क्षिप्य तत्क्षणात् । विवेश मारुतिव्यूह, समूहन भटमण्डलीम् ।। ४१९ ॥ नवाम्बुवाहमायान्तं, प्रतिकूल इवानिलः । कर्णः कर्णान्तिकानीत-नाराचस्तमचिस्खलत् ॥ ४२० ॥ कुर्वाणी रणमुत्सर्पि-मत्सरौ रेजतुस्तदा । सह्य-विन्ध्याविवोत्तुङ्गा| वनेश-पवनाङ्गजो ॥ ४२१ ॥ पौरुषं पुरुषस्येव, दुर्बुद्धया विमुखो विधिः । कर्णस्य गदया भीमो, निर्ममन्थ वरूथि १ माचि-वक्रम् । २ अन्यायात् । ३ प्राणवायुम् । ४ रथम् । SPO www.dhelibrary.org Page #158 -------------------------------------------------------------------------- ________________ वर्णनम् ॥ 148 पाण्डवा नम् ॥ ४२२ ॥ तदैव दुतमास्थाय, रथमङ्गेश्वरोऽपरम् । भुजौजोभिः महाभाभी-ड्रीमस्यापि पताकिनम् ॥ ४२३ ॥ पतरित्रम्॥ द्भिस्तच्छरासारै-रारासारसहोदरैः । निर्मीयते म्म दन्तीव, निरुच्छासो वृकोदरः ॥ ४२४ ।। कपिध्वजो मया वध्यः, र्गः१३॥ कुन्तीपुत्रेषु नापरः । इत्यात्मीयामनुस्मृत्य, प्रतिज्ञां प्राग्विनिर्मिताम् ॥ ४२५ ॥ जहार जीवितं नैव, कर्णः पवनज न्मनः । विपर्येति प्रतिज्ञा तु, कर्हिचिन्न महात्मनाम् ।। ४२६ ।। (युग्मम् ) ।२३६॥ इतश्च स्वप्रतिज्ञान्धि-पारभृमीरुहं पुरः । कपिकेतुर्दिनस्यान्ते, पश्यति स्म जयद्रथम् ॥ ४२७ ।। तमालोक्य बभौ जिष्णोः , कोपकण्टकितं वपुः । सुतशोकाब्धिशैवाला-रैरिख करम्बितम् ॥ ४२८॥ ताम्राक्षिपुष्पस्तबकं, वेपमानौष्ठपल्लवम् । सशोकमप्यशोकत्वं, निन्येऽमर्षस्तदाऽर्जुनम् ।। ४२९ ॥ विश्वतेजस्विनामीशे, सैन्धवोऽपि कपिध्वजे । आदर्श इव चण्डांशी, दिदीपेऽभिमुखस्थिते ॥ ४३० ॥ सद्योमुकुलिताशान्तं, पलायितनभश्चरम् । वीरावतंसयोरासी-च्छराशरि तयोः क्षणम् ॥४३१॥ तथाऽतिनिचितं तेने, किरीटी शरदुर्दिनम् । सैन्धवस्य यथा तस्मि-शराश्चरुर्भियेव न ॥४३२।। भृशमोजायमानस्या-प्यायुधैर्विविधैयुधि। धात्रीशैखायमाणस्या-प्युच्चैर्दुर्योधनादिभिः ॥ ४३३॥ गदंग्रन्थि प्रतिज्ञायाः, स्तम्ब शौर्यवैरूथिनः । कीर्तिसिन्धोः स्थलं पार्थ-श्चिच्छेदास्य शरैः शिरः ॥ ४३४ ॥ (युग्मम् ) गाण्डीवधन्वनः साधं, हर्षरोमाञ्च-! कोरकैः । जयद्रथशिरः कृतं, दूरमुच्छलति स्म तत् ।। ४३५ ॥ गृहीतं नखरंध्र-श्रेणिभिलुलितालकम् । तदभृद्धमदभ्येप्य-त्तमःसैन्यचरोपम् ।।४३६।। सैन्धवस्य कबन्धोऽपि, शोणितः शोणितद्रवैः । भूमावभ्यधिकोन्मील-त्कोपताम्र इवापतत् | १ रथम । . रोगग्रन्थिम् । ३ शौर्यरथस्य । २३६॥ Jain Education international For Personal & Private Use Only Jainelibrary.org Page #159 -------------------------------------------------------------------------- ________________ 240 ॥ ४३७ ॥ हन्ति हन्तायमद्यापि, बीभत्सु यसो भटान् । इतीव करुणाबन्धुः, संध्याऽथ त्वरितं ययौ ॥ ४३८ ॥ चतुर्दश दिनान्येवं, तन्वाना युद्धमुद्धतम् । कौरवाक्षौहिणीः सप्त, क्षपयन्ति स्म पाण्डवाः ॥ ४३९ ॥ चतुर्दशे दिनेऽथास्मि-न्मथिते सिन्धुपार्थिवे । आचार्यस्त्रपया रात्रि-युद्धाय बलमादिशत् ।। ४४० ॥ पीवरेन्दुकपालाङ्का, तारास्थिस्रग्विणी ततः । क्षयाय माभृतां रात्रिः, काली साक्षादिवागमत् ।। ४४१ ॥ समीकाङ्कहतानेक-वीरासृक्पानलोलुपैः । नक्तंचरैरलिश्यामै-स्तमोभिर्व्यानशेऽवनिः ॥ ४४२॥ अथान्योऽन्यात्रसंघट्ट-लब्धोल्लासैः कृशानुभिः। ववृतेऽस्ततमःस्तोमो, वीराणां दारुणो रणः ।। ४४३ ।। अवीक्ष्य लक्ष्यमुच्चण्डा-कृष्टमुक्तो धनुर्धरैः। सूत्कारव्यञ्जितापातो, निपपात शरोत्करः ॥ ४४४॥ दन्तेषु खड्गखादार-नादेनैव निपादिभिः । आगता अप्यलक्ष्यन्त, द्विपानां पुरतो भटाः ॥ ४४५ ।। मिथो निजनिजखामि-नामभिः कीर्तितैर्मुहुः । विदांचक्रुः परात्मीय-विभागं सुभटास्तदा ॥ ४४६ ॥ रथश्चक्रस्य चीत्कारै-घण्टानादेमतङ्गजः । भटोऽभिमुखमागच्छन् , श्वेडाभिश्चाभ्यलक्ष्यत ॥ ४४७॥ लोलकल्लोलकीलाल-कूलिनीमेत्य पत्तिभिः । लेभे मरणमज्ञात-पातैर्निर्मज्य कैश्चन ।। ४४८ ॥ धावन्तः शवगात्रेषु, स्खलनात् पतयालयः । स्वैरेव विषमीभूतैः, कृपाणः केऽपि जनिरे ॥४४९॥ अधरात्रेऽथ मिथ्याशां, कुर्वन् कुरुवरूथिनीम् । ज्वलज्वलन-पाषाण-पादपादि| भिरायुधैः ॥ ४५०॥ प्रदीपकलिकाताम्र-तारकाभीषणेक्षणः । दीपयन् वदनोल्काभि-रभितः संगराङ्गणम् ॥ ४५१ ।। हिडम्बाकुक्षिमाणिक्य, मरुत्तनयनन्दनः । रक्षसां पतिरुत्तस्थे, घोरकर्मा घटोत्कचः ।। ४५२॥ (त्रिभिर्विशेषकम् ) । १ सन्ध्यावत्त्वरितं' प्रत्य० । २ कीलाल-रुधिरम् । Jain Educati o nal For Personal & Private Use Only Page #160 -------------------------------------------------------------------------- ________________ पाण्डवचरित्रम् ॥ र्गः १३ ।। ॥२३७॥ 150 तन्वानस्य भृशं तस्य मायायुद्धमनेकधा । तमोभिरिव दीपस्य, पुरस्ताद्विद्रुतं भटैः || ४५३ ।। रथान् पिपेप पाषाण-र्जघान तरुभिर्गजान् । स वेगापातवातेन, भटकोटीरपातयत् ।। ४५४ ॥ एकेनैव तदा तेन, सर्वाऽपि कुरुवाहिनी । तिरश्चक्रेतरां प्रावृद - घनेनेव ग्रहावलिः || ४५५ || मु(मो) दस्तपः सुतादीनां द्विषां जीवितसंशयः । कौतुकं प्रेक्षकाणां च तस्मिन् युद्धोद्यतेऽभवत् ॥ ४५६ ॥ म मात, कौरवारण्यमाथिनम् । वारिगर्त इवोदीर्णः, कर्णस्तमरुणत् क्षणात् || ४५७ ॥ युध्येते स्म ततः क्रोधबोधितोद्दामविक्रमौ । संपरायरसोदञ्चत्कचौ कर्ण घटोत्कचौ ॥ ४५८ ॥ अश्मभि नैमिनिर्मुक्तः कर्णसायकचूर्णितैः । दिशोऽभूव नक्शान्त - रजसोऽपि रजस्वलाः ।। ४५९ ।। रक्षः क्षिप्तद्रुमच्छेदे ऽप्यङ्गेशस्य शिलीमुखैः । न पर्याप्यत तत्पुष्पोडीनैस्त्वानशिरे दिशः || ४६० || मोहयन् वाहिनीं सर्वां, स्फुरन् दिवि रथे भुवि । क्रीडयैव हिडम्बा भू-रारेभे योद्धुमा शुगैः ॥ ४६१ || राधेयीयास्तदीयाश्च, मिथः संवलिताः पथि । पत्रिणोऽपि रणक्रीडा- मित्राघातैर्वितेनिरे ॥ ४६२ ॥ ममं दोर्दण्डशोण्डीर्य - सौष्ठवैरतिनिष्ठुराः । कर्णस्य मार्गणान् मार्गे, चिच्छिदुस्तस्य सायकाः || ४६३ ।। यावन्तः कालपृष्ठेन, निष्ठताः पत्रिणोऽभ्यगुः । तत्सहस्रगुणानेत्र, सुषुवे तस्य कार्मुकम् ॥ ४६४ ।। कोदण्डे केतुदण्डे च सारथौ च हयेषु च । निर्वर्ण्यन्ते स्म कर्णेन, पतन्तस्तच्छराः समम् ॥ ४६५ ॥ इत्याकुलीकृतस्तेन, दत्तां देवतया पुरा । देहिनीमिव विक्रान्ति, मूर्तमिव जयश्रियम् ।। ४६६ ।। वधाय मध्यमस्यैव पाण्डवेयस्य संभृताम् । एकवीरवधे शक्तां, शक्तिमङ्गेश्वरोऽग्रहीत् १ वनसंबन्धिनम् । २ वारि - हस्तिबन्धनस्थानम् । ३ वृक्षपुष्पाणामुडयनैः । ४ कालपृष्ठं- कर्णधनुर्नाम | For Personal & Private Use Only युद्धवर्णनम् ॥ ॥२३७७ janelibrary.org Page #161 -------------------------------------------------------------------------- ________________ 151 ॥ ४६७ ॥ ( युग्मम् ) स क्रुधेव तया कामं, स्फुरद्वह्निस्फुलिङ्गया । समं पार्थप्रमोदेन, संजघान घटोत्कचम् ॥ ४६८ ॥ खेलति स्म तदा शोकः पाण्डवानां बले मनाक् । पुनरुज्जीवितेवाभूत्, कौरवीया तु वाहिनी || ४६९ ॥ तमस्यगणितात्मीय- परकीयभटे ततः । बद्धक्रोधमयुध्येता - मनीकिन्यावुभे अपि ॥ ४७० || भटोपरि भटाः पेतु-स्तुरगास्तुरगोपरि । मातङ्गोपरि मातङ्गाः स्यन्दनाः स्यन्दनोपरि ।। ४७१ ।। वीरशोणितमैरेयै - पानोत्सवेऽन्त । उच्चतालायितं तस्मिन् समरेऽस्थिच्छिदारवैः ॥ ४७२ ।। निरीक्ष्य चतुरो यामा-निशाऽप्येवं रणोत्सवम् । श्रान्तेव शान्तिमायासी - युध्यमानास्तु नो भटाः || ४७३ || सहानूरुप्रकाशेन, विकसन् द्रोणविक्रमः । द्रुतमद्रावयत्तांस्तान्, कौशिका निव शात्रवान् ||४७४ || विश्वोपकारिणौ शश्वत् सतां वल्लभतां गतौ । कीर्तिमल्लीनवामोद-मोदिताशेषविष्टौ ||४७५॥ तावुच्चापक्रियारौद्रौ, विराट-दुपदौ गुरुः । धर्मार्थाविव कंदर्पो, निहन्ति स्मैकहेलया ॥ ४७६ || ( युग्मम् ) रात्रिमुल्लुप्य पूर्वस्यां, पतिर्भासामथोद्गात् । उत्साहः श्रान्तिमुच्छिद्य, सेनयोश्च द्वयोरपि ॥ ४७७ ॥ उभयोरप्यनीकिन्योः कङ्कपत्रपरम्पराः । अर्कस्य च करश्रेण्यः, प्रसस्रुर्गगनाङ्गणे || ४७८ ॥ अन्वगुर्वीरचक्राङ्काः, कुरुक्षेत्रासृगापगाः । नदीरन्याः प्रफुल्लाब्जाः, प्रत्यप्रातपलोहिनीः ॥ ४७९ ॥ त्यज्यते स्म तदा चापै - रार्जवं सगुणैरपि । ध्रुवं तद्भङ्गुरा तेषा - मभूत् पर्वपरम्परा ॥ ४८० ॥ वितेने मण्डपः कैश्चि-दकाण्डे काण्डमण्डलैः । दीर्घनिद्रां सुखेनान्ये, तच्छायायां समासदन् ॥ ४८१ ॥ दत्तेऽपि धन्विभिर्लक्षे, मार्गणत्वं न तेऽत्यजन् | मन्ये तेनैव नारोहन, पत्रिणस्तं गुणं पुनः ॥ ४८२ ॥ केषांचित् पतिताः श्वेत-खेटकेष्वसियष्टयः । १ मैरेयं मद्यम् । २ अनूरुः- अरुणः । For Personal & Private Use Only Page #162 -------------------------------------------------------------------------- ________________ श्रीपाण्डवचरित्रम् ।। सर्गः१३ वर्णनम् ॥ ॥२३॥ ise रेजिरे हरिणाङ्केषु, स्वर्भानुरसना इव ॥ ४८३ ॥ दन्तारूढोऽवलम्ब्यान्यः, कर्ण कृष्टासिधेनुकः । आदातुं मौक्तिकानीव, न्यशुम्भत् कुम्भयोरिभम् ॥ ४८४ ॥ यद्यप्याश्वेव केपांचि-न्मार्गणा गुणमत्यजन् । तथापि न क्वचित् प्रापुः, सपक्षत्वाद्विलक्षताम् ॥ ४८५ ।। अन्येषां यदद्धम्ना, करो निस्त्रिंशसंगमी । जघान ललनाः कीर्तीः, शङ्के तेनैव विद्विषाम् ॥ ४८६ ॥ उदस्थिताथ पार्थाना-मनीकिन्येकहेलया । पिपासुगुमरब्धीना-मम्भांसीव घटोद्भवः ॥ ४८७ ॥ नूतनाम्भोदवत्तस्मि-शरासारं विमुश्चति । हसस्तत्यजिरे सर्व-शौण्डीरतनुदीर्घिकाः ॥ ४८८ ॥ तस्यौपकर्णिकाः कर्णे-जपा इव पतत्रिणः । केपां नाम रणेऽभूव-न वीराणामरुंतुदाः ॥ ४८९ ॥ अभिचारकमत्राभं, दधानस्तत्तदायुधम् । बद्धमृतिरथर्वेव, दिदीपे सोऽधिकं तदा ॥ ४९० ॥ तस्मिन् वीरान् शरवात-जातवेदसि जुह्वति । स्फाररिबासविस्फारै-रभिचाराक्षरायितम् ॥ ४९१ ।। क्ष्माभुजो वीक्ष्य कोदण्ड-दण्डधारिणमाहवे । सैन्यसंहारिणं विप्र-मृर्त्या तं मेनिरेऽन्तकम् ॥ ४९२ ॥ कल्पान्ताम्भोधिरुद्वेल, इव विश्वंभरातलम् । प्लावयन् पाण्डवानीकं, निजनाराचवीचिभिः ।। ४९३ ।। व्योमाङ्कचुम्बिभिस्तैस्तैः, सायकणिसेतुभिः । आचार्यः स्खलयांचक्रे, धृष्टद्युम्नेन तत्क्षणात् ।। ४९४ ।। (युग्मम् ) तयोरथ मिथःक्षिप्त-गाधपक्षसहस्रयोः। तरङ्गिताप्सरोरङ्गः, संगरः समभृच्चिरम् ।। ४९५॥ द्रोणबाणान् विलुप्यापि, धृष्टद्युन्नशरावलिः । क्षणं रेमे तपस्यान्ते, मिहिकेव रवेः करान् ॥ ४९६ ॥ ततः क्रमाद्विवर्धिष्णु-राचार्यायः शरोत्करः । आतपोऽपरनैदाघ, इवाभूदतिदुःसहः ॥ ४९७ ॥ तदा १ राहुजिह्वाः । २ अच्छिनत् । ३ खङ्गसंगमवान् । ४ द्रोणाचार्यः । ५ अगस्तिमुनिः । ६ पक्षे प्राणैः । GI ७ शौण्डीरा:-वीराः । ८ अथर्ववेदः । ९ धनुष्टङ्कारैः । १० गृध्रपक्षनिर्मिताः बाणाः गार्धपक्षाः । ११ हिमम् । ॥२३८॥ Jain Educa For Personal & Private Use Only nelibrary.org Page #163 -------------------------------------------------------------------------- ________________ 153 श्वस्थामनामैव, मालवेश्वरकुञ्जरः । कालवद्भलसंहार - मावहन्नाहवे हतः ॥ ४९८ ॥ अश्वत्थामा हतः सोऽय-मभीक्ष्णमिति वादिनाम् । सैनिकानां समुत्तस्थौ तदा कोलाहलो महान् ॥ ४९९ ॥ लोकवाक्ये गुरुस्तस्मिन् कर्णमूलमुपेयुषि । अश्वत्थानि निजे सूनौ मृत्युशङ्कामधारयत् ||५००|| अनर्जुनैस्ततो भीम-कैटभारिपुरःसरैः । लम्भितो वचनैस्तैस्तैदक्षिण्यमतिदुःसहम् || ५०१ ॥ नीचैः कथंचिदव्यक्तं, व्याजहार युधिष्ठिरः । अश्वत्थामा हतो हन्त !, हतो हन्तेति भारतीम् ।। ५०२ ।। ( युग्मस् ) तामाकर्ण्य स्फुटत्कर्ण, गिरमाजीतशात्रवीम् । तस्यामव्यभिचारित्व - प्रत्ययैकनिषण्णधीः ॥ ५०३ । उन्मीलत्सुतशोकोर्मि- परिप्लावितमानसः । । संन्यस्यति स तत्काल - माचार्यः सर्वमायुधम् ।। ५०४ || ( युग्मम् ) तदैव मुरजिद्वाचा, रथात् खगमिव द्रुमात् । द्विपमै पेपिकैर्बाणै - द्रौपदिस्तमपातयत् ।। ५०५ ।। हतोऽश्वत्थामनामायं, गजो न तु तवात्मजः । नृपेण पुनरित्युक्ते, कुपितो गुरुरब्रवीत् ।। ५०६ ।। त्वया राजन्निदं सत्य - व्रतमाजन्म धारितम् । ब्राह्मणस्यास्य वृद्धस्य, केवलं मृत्यवे गुरोः ॥ ५०७ ॥ इत्याद्यन्यदपि क्रोधा -द्वारद्वाजेऽभिधातरि । उन्मीलति स्म वाग्व्योम्नि, तत्कालमशरीरिणी ।। ५०८ ।। ब्रह्मन् ! मुञ्च रूपं स्नाहि, शमामृतसरखति । अनैकालिकं रौद्र-ध्यानमेतत् परित्यज ॥। ५०९ ।। धर्म्यं तद्ध्यानमाधेहि, धीमन् ! सांप्रतकालिकम् | आयुषः क्षय एवाय-मद्य मृत्युस्तवागमत् ॥ ५१० ॥ यत् पुरस्कृत्य निःशेष-मवतारणमङ्गलम् । तवाध्वानं विलोकन्ते, ब्रह्मलोकसुखश्रियः ।। ५११ ।। इत्याकर्ण्य भवारण्य - भीषत्वं विभावयन् । न्यक्कुर्वन् रचितातङ्कान्, रोषादीन परिमोषिणः ॥ ५१२ ॥ स्मरन् पञ्चनमस्कार - मत्रं दुरितघातिनम् । १ युधिष्ठिरसंबन्धिनीम | For Personal & Private Use Only Page #164 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्मः १३ ॥ | | २३९ ॥ 154 विश्वैकबान्धवानर्ह-न्मुखाञ्शरणमाश्रितः ॥ ५९३ ॥ परमात्मलयाराम - प्रवेशपरिनिर्वृतः । ब्रह्मद्वारविमुक्तात्मा ब्रह्मलोकं गुरु || ५१४ || (त्रिभिर्विशेषकम् ) केशेष्वाकृष्य नालेषु, शालिस्तम्बमिव क्षणात् । कृन्तति स्म कृपाणेन, धृष्टद्युम्नोsथ तच्छिरः ।। ५१५ ॥ हतेऽस्मिन् कौरवानीक - लोकाक्रन्दप्रतिस्वनैः । चक्रन्दुरिव कोदण्ड - विद्या अपि तिरोहिताः || ५१६ ॥ मध्याह्वेऽपि तदा शोक - तिमिरोर्मिकरम्बिते । कौरवीयबले बार्ड, निशीथ इव पप्रथे ॥ ५१७ ॥ व्योमेव पुष्पदन्ताभ्यां लोचनाभ्यामिवाननम् । विमुक्तं न व्यभाद्भीष्म-द्रोणाभ्यां कौरवं बलम् || ५१८ || मध्यंदिनेऽपि कौन्तेय - पताकिन्यास्तु सर्वतः । नितान्तमुत्तरङ्गोऽभू-दानन्दक्षीरनीरधिः || ५१९ ॥ द्रोणे शल्य इवोत्खाते, पाण्डवानां स विग्रहः । अरातिश्रियमादातु-मत्यन्तप्रगुणोऽभवत् ।। ५२० ।। निर्मनथ पार्थानां मुदं कुमुदिनीमिव । द्रौणिः पितृवधक्रोधा - दधावदरुणद्युतिः ।। ५२१ ।। अथ पास्यन्निवाकाशं, भ्रंशयिष्यन्निवामरान् । क्षोदयिष्यन्निव क्षोणिं, चालयिष्यन्निवाचलान् ।। ५२२ ।। शोषयिष्यन्निवाम्भोधीन्, गिलिष्यन्निव भास्करम् | पेक्ष्यन्निव वैलक्षांशुं, निग्रहिष्यन्निव ग्रहान् ॥ ५२३ ।। लम्भविष्यन्निवाशेष-मपि गण्डूषतां रुषा । पाण्डवानामनीकं त- जगाद गुरुनन्दनः || ५२४ || (त्रिभिर्विशेषकम् ) ये चक्रुः कारयांवक्रु- र्ये च ये चान्वमन्यत । ये चालु - ( १ ' पुष्पदन्तौ पुष्पवन्ता - वेकोक्त्या शशिभास्करौ' । इति हैमः । अदन्तोऽप्ययं शब्दः । ' प्राक्प्रत्यग्धरणीधर शिखरस्थितपुष्पवन्ताभ्याम् ' । इत्याश्चर्यमञ्जर्यामदन्तत्वदर्शनादिति मुकुटोल्लेखात् ) । २ ' पा पाने' इति धातुः । ३ चन्द्रम् । For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥२३९॥ Page #165 -------------------------------------------------------------------------- ________________ 155 लोकिरे ये चा- श्रौषुर्मृत्युं पितुर्मम ।। ५२५ ।। सर्वान् पश्यत तान् हुत्वा, क्रोधधूमध्वजे मम । पूर्णाहुतिममी बाणा:, प्रथयन्ति पृथासुतैः || ५२६ ।। इत्याक्षिप्य भटान् सर्वान् दान्तदिग्दन्तिमण्डलैः । द्रोणायनिस्तनोति स्म, शरैरेकार्णवं नभः ।। ५२७ ।। सायकान् संदधत्येव, तस्मिन् वीरेऽधिकार्मुकम् । स्तैरिव प्रहारेभ्यः प्राणैर्मुमुचिरे द्विषः ।। ५२८ ॥ कोऽभूत् सोमलंभूष्णु-राश्वत्थामं शरोत्करम् । शैला अपि न सोढारः, कल्पान्तजलदाशनिम् ॥ ५२९ ।। तत्कार्मुकविनिमुक्ताः शराः सर्वारिभूभुजाम् । हृदयेषु विशन्ति स्म, सत्त्वसारमिवेक्षितुम् ॥ ५३० || शोषयन् सैन्यवारीणि, नैदाघ इव भानुमान् । रुरुधेऽम्भोधरेणेव स कपीश्वरकेतुना ॥ ५३१ ॥ छिद्रितध्वजमुत्कृत- वरूथं छिन्नसारथि । संभ्रान्ततुरगं बाणैः, क्षणं युद्धमभूत्तयोः || ५३२ ।। शराः पार्थस्य निःस्थामा - माश्वत्थामामिषुक्रियाम् । क्रमाच्चक्रुरपांचीनां, हिमानीमिव वायवः || ५३३ ।। क्रोधेनाथ ज्वलन् सद्यो, दत्ताहुतिरिवानलः । नारायणीयमातेने, द्रोणभूरस्त्रमुद्भटम् ।। ५३४ ॥ उन्मिमीलाथ तन्मील-त्सर्वशौण्डीरडम्बरम् | अम्बरं च दिगन्तांश्च माद्यदग्नीनसूत्रयत् ।। ५३५ ।। कालाग्निरुद्रः पातालात् किं farart ? | मुच्छोप्योदगात् सिन्धु - जलानि वडवानलः १ ॥ ५३६ || माद्यत्यद्यैव किं वायं स कल्पान्तहुताशनः । जज्ञिरेऽर्ककराः किं वा, ज्वालास्थूलंभविष्णवः १ || ५३७ || समं ज्वलितुमारेभे, सर्वैर्वा भुवनाग्निभिः ? | इत्याद्यनेकशस्तर्काः, सैनिकैस्तेनिरे तदा ॥ ५३८ ॥ ( त्रिभिर्विशेषकम् ) तैस्तैज्वलावृतित्रातै- ग्रामीणमित्र धैनुकम् । तस्मिन्नस्त्रे पृथासून - सैन्यमाविवरीषति ॥ ५३९ ॥ लोकानां नश्यतां पादपांशुभिः पिहितोंऽशुमान् । बंहीयोभिस्तदुद्भूतै- मो १ amथो - रथः । २ दक्षिणदिशासंबन्धिनीम् । ३ अस्त्रम् । ४ सुगन्धि तृणम् । For Personal & Private Use Only Page #166 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ र्गः१३॥ ।२४०॥ 156 धूमैरिवाभवत् ।। ५४० ॥ (युग्मम् ) ऊर्ध्वबाहुस्ततोऽवादी , सैन्यानुचैस्तरां हरिः । उज्झतोज्झत शस्त्राणि, रथान्मुश्चत मुश्चत ॥ ५४१ ॥ भक्तिनम्रीभव- वर्णनम् ।। न्मौलि, नमस्थत नमस्थत । अत्रमेतद्यथा विश्व-घस्मरं शाम्यति क्षणात् ।।५४२।। (युग्मम् ) इति शोरेगिरा वेगा-दायुधानि, धनुर्धराः। संगराभिनिवेशेन, समं सर्वेऽपि तत्यजुः ॥ ५४३ ॥ किं चापत्रपया साध-मुज्झांचक्रुर्वरूथिनः । नमन्ति स्म च तन्मौलि-चलचुम्बितभृतलाः ॥५४४॥ अहंकारकुलागार-मात्मजो मरुतः पुनः। शस्त्रत्यागादि तत् किंचि-न चकार कथंचन ॥ ५४५ ॥ जगाद च जगत् सर्व, यस्यैतत्तृणमेव मे । सूर्याचन्द्रमसावेतौ, यस्य ग्रासार्धमेव मे ॥ ५४६ ॥ अगाधोऽप्ययमम्भोधि-र्यस्य मे गोष्पदायते । कुलभूमीभृतोऽप्येते, वामलूरन्ति यस्य मे ॥ ५४७॥ योऽहमुद्धर्तुमिच्छामि, काश्यपी लेष्टुलीलया। तक्षकस्य जिघृक्षामि, क्षणाद्योऽहं फणामणिम् ॥ ५४८ ॥ केलिकन्दुकतां यान्ति, यस्य मे दिग्गजा अपि । । यस्य मे पांसुदेशीयं, वासवीयं तदायुधम् ॥ ५४९ ॥ यस्य मे विश्वविश्वैक-माहात्म्यपरिमोषिणः। वितीर्णजनवित्रासेऽप्यस्वेऽस्मिन् गणनैव का ? ॥५५० ॥ (पञ्चभिः कुलकम् ) इत्याधुदीरयन्नेव, शेषानुत्सृज्य सैनिकान् । तेनास्त्रेण वकारातिरावरीतुं प्रचक्रमे ।। ५५१ ।। तूर्णमेवाथ धावित्वा, ताक्ष्यध्वज-कपिध्वजौ । अवातीतरतां भीम-माकृष्य प्रसभं रथात् ॥ ५५२ ॥ आयुधानि च सर्वाणि, मोचयांचक्रतुबलात् । प्रमोदमखिलं सैन्यं, ग्राहयामासतुः पुनः ॥ ५५३ ।। जगत्यस्खलितः काल-प्रताप इव मृर्तिमान् । तदस्त्रं सैनिकातङ्कः, साकं प्रशममागमत् ।। ५५४ ॥ द्रोणपुत्रस्तु कोपेन, दिदीपे १ विश्वनाशकम् । २ वल्मीकवदाचरन्ति । ॥२४॥ in Educ tion For Personal Private Use Only analary.org Page #167 -------------------------------------------------------------------------- ________________ 15 नितरां तदा । प्रज्वलन्तितरां वैरि-हतारम्भा हि दोभृतः ॥ ५५५ ॥ नेत्राभ्यां रोषताम्राभ्यां, दत्तनासीरवैभवम् । सस्मयोऽथास्मरद्रोणि-रखं कार्शानवं नवम् ॥५५६ ॥ भान्ति स्म ककुभो वहि-ज्वालापिञ्जरितास्ततः । दिग्दन्तावलसिन्दूर-रजोभिरिव रूषिताः ॥ ५५७ ॥ प्रज्वलज्ज्वलनाः काम-मश्वेभभटकङ्कटाः । निरीक्षांचक्रिरे चञ्च-त्काञ्चनैरिव निर्मिताः ॥ ५५८ ॥ दीप्तसप्तार्चिषः स्तम्बे-रमाः शुशुभिरेतराम् । ज्वलद्दावानलालीढाः, सर्वतः पर्वता इव ।। ५५९ ।। लग्नोऽप्यग्निः सदा लोले, हयौघे हैमवर्मणि । चिरेण विविद दाहा-दुचकैरुच्छलत्यपि ॥ ५६० ॥ पताकिनीपताकासु, वेल्लितातु नभवता । कामं नृत्यन्निव प्रीत्या, लक्ष्यते स्माशुशुक्षणिः ।। ५६१ ॥ समन्तादन्तयन्नाना-हेतिभिः सुभटान् रणे । धनंजय इव स्वैरं, वल्गति स्म धनंजयः ॥ ५६२ ॥ इति प्लोषच्चमूमस्त्रं, ब्राह्मणास्त्रेण तज्जवात् । ध्यानेनेव मुनिः कर्म, शमं निन्ये कपिध्वजः ॥ ५६३ ॥ तेजसीवान्तरे साक्षा-दुत्साह इब देहिनि । अङ्गिनीव जये तस्मि-नप्यस्खे क्षयमीयुषि ॥ ५६४ ॥ ग्रहग्रस्त इवोपात्त-सर्वस्व इव दस्युभिः । अश्वत्थामा चिरं तस्थौ, खेदमेदस्विमानसः ॥ ५६५ ॥ (युग्मम् ) वीक्ष्य च स्फूर्तिलुण्टाको, कैटभारि-किरीटिनौ । ताम्यति स्माधिकं द्रौणिः, फणीवागदमात्रिकैः ॥ ५६६ ॥ ततः क्रोधेन धृमाय-मानमानसमाकुलम् । देवता काचिदाकाशे, तमवोचत्तिरोहिता ॥५६७॥ किमेवं खिद्यसे क्रोधा-दन्धंभूष्णुर्द्विजोत्तम ! । देवा अपि तयोर्जिष्णु-कृष्णयोन प्रभूष्णवः ॥ ५६८ ॥ प्राचि जन्मन्यमृभ्यां हि, तेपे किमपि तत्तपः । येनाभतामिमौ लोक-विजित्वरभुजोर्जितौ ॥ ५६९ ॥ देवतायास्तया वाचा, १ आग्नेयम । २ अग्निः । ३ अग्निः । ४ " वारुणास्त्रेण" प्रत्यन्तर० । Main Education Interational For Personal & Private Use Only Page #168 -------------------------------------------------------------------------- ________________ 158 वर्णनम् ।। पाण्डव- द्रोणसूनुरजायत । फालभ्रष्टो यथा द्वीपी, यथा कृत्तकरः करी ॥ ५७० ।। अथ द्रौणायनेरेना-मभिलक्ष्य विलक्ष्यताम् । रित्रम् ॥N देवा भाता देवो भासामधीशानः, खेदेनेव तिरोदधे ॥ ५७१ ॥ ततो द्वादशयामेन, रणेनोचैः कृतश्रमे । उभे अपि बले स्वं स्त्र, र्ग:१३॥ स्कन्धावारमुपेयतुः ॥ ५७२ ॥ अथ द्रोणे हते कर्ण-माशावल्लिमहीरुहम् । आधिपत्ये पताकिन्याः, कौरवेन्द्रोऽभ्यषिश्चत ॥५७३॥ तथा स्नेहमयश्चक्रे॥२४॥ ऽभिषेकः कुरुभूभुजा । शौण्डीरिमानलस्तस्य, यथाऽभ्यधिकमज्जलत् ।। ५७४ ॥ तेन वीरकिरीटेन, संगराय गमिष्यता। प्रवर्त्यन्ते स्म दानानि, याचकेभ्यो यथारुचि ॥ ५७५ ॥ कामं प्रवर्पत्येतस्मि-श्रीमृत इव नूतने । आश्चर्यमभवन्नर्थि-तडागाः कमलाकुलाः ॥ ५७६ ॥ शौण्डीरकुञ्जरे तस्मि-स्तदानीं दानशालिनि । मदं सपदि के नाम, नात्यजन् परवारणाः ? ॥ ५७७ ॥ बन्दिनश्च द्विजेन्द्राश्च, वर्णप्राधान्यशालिनः । तस्मिन् दातरि यान्ति स्म, द्राक्स्ववर्णप्रधानताम् ।। ५७८ ।। माहे| न्द्रीय महासेन-मेनमग्रे विधाय सा । कौरवीया चमूः प्रातः. संगरोत्सङ्गमागमत् ॥ ५७९ ॥ सरित्पूर इवाम्भोधौ, कर्णवैता| लिकध्वनौ । निलीनात्मा रणातोद्य-नादः सन्नप्यसन्नभूत् ।। ५८० ।। वीरोत्सं पुरोधाय, तमेव द्रपदात्मजम् । पाण्डवा अपि सानीकाः, समीकमुपतस्थिरे ॥ ५८१ ॥ युद्धान्तरं दिगन्तेषु, सूत्रयन्ति प्रतिस्वनैः । रणतूर्याण्यताड्यन्त, पताकिन्यो योरपि ।। ५८२ ॥ पूर्वापरमरुनुन्ना-स्तरङ्गा इव नीरधेः । उभयेऽपि भटाः स्वैरं, मिलन्ति स्म परस्परम् ॥ ५८३ ।। भान्ति स्म खड्गाः केषांचि-द्विरोधिरुधिरा १ सूर्यः । २ पराक्रमाग्निः । ३ कार्तिकस्वामिनम् । ॥२४॥ Jain Educ a tional For Personal & Private Use Only Page #169 -------------------------------------------------------------------------- ________________ 159 ङ्किताः । लाञ्छिता इव वीरश्री-पादालतकबिन्दुभिः ।। ५८४ ॥ कस्मिंश्चित् सुमनोवृष्टि-रप्सरोभिरमुच्यत । पपात पुनरन्यस्मिन् , समीरणसमीरिता ।। ५८५ ॥ दन्तिदन्तप्रहारोत्थ-स्फुलिङ्गपटलच्छलात् । द्विट्प्रतापं भृशं पीतं, केषांचिदसयोऽमुचन् ॥ ५८६ ॥ रक्तकुट्टिमितां भूमि, दन्तिनां दन्तमौक्तिकैः । केचिदानिन्यिरे तारा-सारसंध्यावरश्रियम् ॥ ५८७ ॥ कश्चिदायातमुल्लूय, करीश्वरकरं रणे । कौतुकात् करवालस्य, कोशतामनयत् क्षणम् ॥५८८॥ खड्गाघातोच्छलदन्ति-मौक्तिकग्रहणाकुलाः। चकार सुचिरं कश्चि-घोम्नि व्योमचरस्त्रियः ॥ ५८९ ।। भृरिशो वीरसंहारं, सूत्रयन् पत्रिणां गणैः । राधेयो युद्धमाधत्त, धनुर्वेद इवाङ्गवान् ॥ ५९० ॥ दिवि कर्णस्य काण्डानां, मण्डले मण्डपत्यपि । चित्रं विच्छायता वैरि-वीरेषु ददृशे भृशम् ॥ ५९१ ॥ कार्मुकस्य गुणो जज्ञे, कर्णकर्णान्तसंगमी। लभन्ते स्म पुनः प्रौढ-पक्षा लक्षाणि मार्गणाः ॥५९२ ।। संहर्तुमुद्यतेऽप्येवं, तस्मिन् विश्वं द्विषदलम् । दुःशासनोऽन्यतोऽधावद् , वज्रवत्प्रलयाम्बुदे ।। ५९३ ॥ सर्वतः सत्वसर्वस्वं, क्षुन्दानः स मदोद्धतः । जगाहे पाण्डवानीकं, नाकदन्तीव मानसम् ॥ ५९४ ॥ खण्डितास्तस्य काण्डौषैः, शूरा अपि शरा अपि । संगरे चक्रिरे भूयो, न शरासनसंगमम् ॥ ५९५ ॥ चित्रं तस्य द्विषद्वर्ग-शायकैरपि सायकैः। द्विषां जागरयांचक्रे, भयोद्रेकः परो रणे ॥ ५९६ ॥ सैन्यं सर्वाङ्गमाक्रामन् , विषवेग इव क्षणात् । सैष जाङ्गलिकेनेव, रुद्धः किर्मीरवैरिणा ॥ ५९७ ।। धनुःकारनिर्मग्न-ध्वजिनीतुमुलध्वनिः। तयोरासीजगद्दत्त-डमरः समरो महान् ।। ५९८ ॥ कङ्कपत्रास्तयोश्चित्र-मपतभितरेतरम् । धर्मजं कौरवेन्द्रं च, किं तु विव्य १ छित्त्वा । २ मण्डपवदाचरति सति । ३ भीमेन । सत्त्वसर्वस्वं, शून्दा गरे चक्रिरे भूयोः ॥ सैन्यं सर्वाङ्गमा तयो Bain Education a l For Personal Private Use Only Page #170 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्गः १३ ।। ॥२४२॥ £60 थिरेतराम् || ५९९ ॥ कृष्णा केशांशुका कृष्टि-स्मृतिघर्मर्तु नर्तनैः । कामं कल्लोलयांचक्रे भीमक्रोधमहाम्बुधिः ॥ ६०० ॥ ऊर्जितेन समं भीमः शरैरुन्मथ्य सारथिम् । दौःशासनमथाभाङ्गी द्रथं सह मनोरथैः ॥ ६०१ ॥ उत्तीर्याथ रथाद्भीमः, प्रेषितासिं रुपा पुरः । दुःशासनं समाक्रम्य, भुजाभ्यां भूमिमानयत् ।। ६०२ ।। अवोचत च रे कर्म - चण्डाल ! मलिनाशय ! | दुरात्मन्! कुरुभूपाल - गोत्र हालाहलद्रुम ! ।। ६०३ ।। अधर्मैकमय ! क्षत्र - जातिपूर्णेन्दुलाञ्छन ! | अकीर्तिकन्दलीमूलकन्द ! दुर्नयशेवधे ! ॥ ६०४ ।। द्रौपदीप्रसभाॠष्टि- पांसुवृष्टिरजस्वल ! । स त्वदीयो भुजः कोऽयं, ननु संप्रति दर्शय ।। ६०५ ।। (त्रिभिर्विशेषकम् ) इत्युदीर्य भुजेनाद्यं, वैरप्रसवशाखिनम् । दौःशासनं भुजं भीमः समूलमुदमूलयत् ।। ६०६ ।। तन्मूलोत्थैरग्बिन्दु - सदो हैरङ्गसङ्गिभिः । निर्वव नितरां भीमो, जितलोहितचन्दनैः ॥ ६०७ ॥ रोपभीममुखे भीमे, दुःशासनमरुंतुदम् | खण्डीकुर्वति दत्तारं, प्रतिकारमिव द्विपे || ६०८ || सर्वस्मिन् विद्रुते त्रासात् सैन्ये तत्पांशुवाससा । भियेव द्यौरपि छन्न- दिनेशवदनाऽभवत् || ६०९ || ( युग्मम् ) दिदीपे नितरां भीम-स्तीर्णसंगरसागरः । क्लेशाकूपारपारीण, इव योगीन्द्रपुंगवः ।। ६१० ॥ शङ्के नाकिविमानानां मिलितानां कुतूहलात् । प्रेरितः पौनरुक्त्येन, ययौ व्योमान्तमंशुमान् ॥ ६११ ।। निषिद्धे रणसंरम्भे, ततोऽधिकृतपूरुषैः । वरूथिन्यात्रुभे स्वं स्वं संनिवेशमगच्छताम् ॥ ६१२ ।। दुःशासनवधाधान - सुभगंभावुकागमम् । नेत्राभ्यां द्रौपदी भीमं दूरादायान्तमापपौ ।। ६१३ || भीमोऽप्यभ्येत्य पाञ्चाली - मालिङ्ग कबरीं स्पृशन् । दुःशासनवधोदन्त - मानन्देन न्यवेदयत् ।। ६१४ ।। साऽपि विज्ञातनिःशेष - वृत्ता१ पराक्रमेण । For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥२४२॥ jainelibrary.org Page #171 -------------------------------------------------------------------------- ________________ 161 न्ताऽपि परिच्छदात् । शृण्वती वल्लभाद्रयः, कामप्यागाद्दशां पराम् ॥ ६१५ ॥ | राधेयोऽपि विभावाँ, स्कन्धावारमुपेयिवान् । धार्तराष्ट्रमभाषिष्ट, कनिष्ठवधदुःखितम् ॥ ६१६ ॥ राजन्नर्जुन एवास्ति, पाण्डवीये बले शिरः। छिन्ने तस्मिन्नशेषं तत् , लप्स्यते शवकल्पताम् ॥ ६१७ ॥ प्रथमैवाहुतिः सोऽपि, मामके बाणपावके । किं पुनः ? समरे सूत-मुखमालोकते जयः ।। ६१८ ॥ पार्थस्य सर्वकर्माणः, स सारथिरुदारधीः । वर्तते मे पुनः कश्चित् , सारथिन तथाविधः ॥ ६१९ ।। तन्मे मातलिना तुल्यं, शल्यमर्पय सारथिम् । हत्वाऽर्जुनं यथा बन्धुशोकमुन्मूलयामि ते ।। ६२० ।। ततो मरेन्द्रमाय, गौरवात् कौरवाधिपः । सारथ्यमर्थयांचक्रे, चम्पेशस्य कृताञ्जलिः ॥ ६२१ ॥ शल्योऽवोचत किमौचित्य वन्ध्यमित्यभिधीयते ? । क्व राजन्यकुलीनोऽहं ?, मूतमूतिरसौ क च ? ॥ ६२२ ।। किं नाम न पे काम-मस्याहं सारथीभवन् ? । काकोले कलहंसस्य, दास्यं हास्यं न किं भवेत् ? ॥ ६२३ ।। कौरवेन्द्र-1 स्ततोऽवादी-दिदं मद्रेश मा वद । आतुरे हि सुहृद्वाचा-मौचिती न विचार्यते ।। ६२४ ॥ धीराः कार्ये हि मित्राणा-मकत्यमपि कुर्वते । मित्रकार्य विचारश्च, नैकत्र खलु खेलतः ॥ ६२५ ॥ तचमिच्छसि यद्यस्मिन् , संपराये जयं मम । तदूरीकुरु कर्णस्य, सारथ्यं समराजिरे ॥ ६२६ ॥ इति दाक्षिण्यमत्यन्त-मानीतः कुरुभूभुजा । स्मृतपूर्वी च माद्रेयौ, प्रत्यूरीकृतमात्मनः ॥ ६२७॥ शल्योऽब्रवीत् करिष्येऽह-मेतत्तर्हि भवद्वचः। किं तु कर्णेन सोढव्यः, स्वैरजल्पो रणे मम ॥ ६२८॥ (युग्मम् ) गिराऽथ कुरुनाथस्य, वचस्तन्मद्रभूपतेः । अङ्गीचक्रेऽङ्गभूपालः, कालज्ञा हि मनीषिणः ।। ६२९ ॥ प्रतिजज्ञे १ सारथिपुत्रः । २ नकुलसहदेवौ । sain Education international For Personal Private Use Only Page #172 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ र्गः १३ ।। ॥२४३॥ 162 च चेत् प्रातः, काश्यपीमकपिध्वजाम् । न करोमि तदा नूनं, हव्यवाहं विशाम्यहम् ।। ६३० ।। अथोदगात् प्रगे भानु-स्तिमिरानीकमन्तयन् । तत्प्रहारव्रणोद्गीर्णैः शोणितैरिव शोणितः ।। ६३१ ॥ पुरो विधाय राधेयं, ततस्ते शल्यसारथिम् | आययुः सञ्जितक्रूर-वारणं कौरवा रणम् ।। ६३२ || राजहंमकृतोत्तंसा, पुण्डरीकौघमण्डिता । समित्सीमां समागच्छत् पाण्डवीयाऽपि वाहिनी ॥ ६३३ || गम्भीरवीरसंरम्भ-संभ्रान्तभुवनत्रयः । वल्गति स्म ततो बाण - धोरणीभीपणो रणः ।। ६३४ ॥ निष्क्रामन्ति स्म केपांचि - दिपवश्च शरासनात् । प्राणाश्च प्रतिवीराणां, स्पर्धयेव शरीरतः ।। ६३५ ॥ वितेरुः फलमस्मभ्यं कर्मण्यविहितेऽप्यमी । इति प्रीता इवान्येषां शराः किं किं न तेनिरे ।। ६३६ ।। दन्तान् दन्तावलेन्द्राणा - मसिना कश्चिदच्छिनत् । असावपि ततरिछन्ने, निन्ये तानेव शस्त्रताम् || ६३७ ॥ वीरप्रहारमूर्च्छाल-चेतसः पतिता अपि । हुंचक्रिरे चिरं शून्य - क्षिप्तकौक्षेयकाः परे ॥ ६३८ ।। करे पार्थः ? क रे पार्थ १, इति जल्पन्तमुच्चकैः । संधैर्यमथ राधेय-मभ्यधान्मद्रभूपतिः || ६३९ ॥ मूर्ध्नि कर्ण ! न कर्णौ ते, हृदये न विवेकिता । नान्तरात्मनि चैतन्य-मिति मे मन्यते मतिः ।। ६४० ॥ यत् प्रतिज्ञामकार्षीस्त्व-मात्मनीनेतरामिमाम् | यथा दोर्विक्रमैर्माद्य-नद्य वध्यो मयाऽर्जुनः || ६४१ ॥ किं नाम सोऽपि कोऽप्यस्ति १, येन जीयेत सोऽर्जुनः । नरकण्ठीरवे कुण्ठी- भवन्ति भुवनान्यपि ।। ६४२ ॥ यमप्याचरः क्रान्तः, शरैरेतस्य गोग्रहे । अनीषत्करमत्यन्तं, तद्वक्तुमपि मादृशैः || ६४३ ॥ त्वां विधूय युधि क्रोधा -द्वान्धारेयं बबन्ध यः । सोऽप्यस्मिन् विनयाद्वत्ते, १ शराग्रभागम् । २ ख । ३ शून्यप्रदेशे क्षिप्तखङ्गाः । ४ आत्मनोऽहिताम् । Jain Educational For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥२४३॥ Page #173 -------------------------------------------------------------------------- ________________ 163 गन्धर्वेन्द्रोऽतिंखर्वताम् ॥। ६४४ ॥ तमद्याह्वयमानस्त्व - मर्जुनं किं न लज्जसे १ । " विपर्यस्यन्ति केंदीयो-मृत्यूनां मतयोऽथवा " ।। ६४५ ॥ अथ प्रादुर्भवत्कोप - कम्पञ्चम्पेश्वरोऽब्रवीत् । मद्राणां म्लेच्छवृत्तीना - मनुरूपमिदं वचः || ६४६ || परमेतर्हि ते किंचिदन्तरं दर्शयिष्यते । चेत् कुण्डलितकोदण्डः, पुरो वीक्षिष्यतेऽर्जुनः ॥ ६४७ ॥ शल्येनाभिदधे शीर्ष-च्छेदादर्वाकिरीटिनम् । सम्यङ् न ज्ञास्यसे कर्ण !, पश्य पश्य पुरस्ततः । ६४८ ॥ पार्थः सोऽयं रथारूढः कृष्णसूतः कपिध्वजः । अभ्येति निम्नन् सैन्यानां, ध्यानवह्निरिवैनसाम् || ६४९ ।। इत्याकर्ण्य गिरं कर्णः कीर्तितां मद्रभूभुजा । क्रोधधूमायितवान्तः, क्षणं तूष्णीकतामधात् ॥ ६५० ॥ शरैर्वर्षन् दधावेऽथ, राधेयोऽनु धनंजयम् । विरोकैरनु भूर्लोकं, कल्पान्तद्युतिमानिव ।। ६५१ || मार्गे स मार्गणैर्वीरान्, संजहार सहस्रशः । तरङ्गैर्नूतनप्रावृद्-नदीरय इव द्रुमान् ||६५२ || प्रत्यैच्छदुरुमात्सर्य, तमायान्तं तपःसुतः । सरिदोघमिवोद्वीचि - रापतन्तं महाइदः || ६५३ || निर्भरासृग्भरोद्गार - कातरीकृतखेचरः । आसीत्तयोः शरासार - व्याप्तव्योमाङ्गणो रणः ।। ६५४ ॥ मास्मान्योऽन्यमिमौ क्रुद्ध, निरीक्षेतामिति ध्रुवम् । शराः शैलीभवन्ति स्म, छिन्नास्ताभ्यां मिथोऽन्तरे ।। ६५५ ।। मुष्टिरन्योऽन्यनिर्मुक्तः, सायकैरित्र कीलितः । एक एव तयोर्वीक्षां चक्रे कर्णान्तमागतः । ६५६ ॥ पत्रिभिस्त्वभितोऽप्यस्त्र-विद्ययेव विनिर्मितैः । गगनं च दिगन्ताश्च, तिरयांचक्रिरेतराम् ॥ ६५७ ॥ तयोर्वाणत्रणोद्गीर्णो, रेजे रुधिर१ अतिनम्रताम् । २ नमीपस्थमृत्यूनाम् । ३ किरणैः । ४ अरुधत् । For Personal & Private Use Only Page #174 -------------------------------------------------------------------------- ________________ ण्डवत्रम् ॥ १३॥ १४४॥ 164 निर्भर: । निर्यनङ्गेष्वपर्याप्तः, कोपजन्मेत्र शोणिमा || ६५८ ।। युगान्ताशनिदेशीयैः क्रमात् कर्णशिलीमुखैः । कामं लोक इवाकारि, तपसः सूनुराकुलः ।। ६५९ ।। तूणादात्तं न संधातु- माक्रष्टुं च न संहतम् । न चाकुष्टं शरं मोक्त-मीश्वरोऽभूधिष्ठिरः || ६६० ॥ केवलं कर्णनिर्मुक्त-मार्गणत्रणशोणितैः । भीमाग्रजो बभाराङ्गं, जितपुष्पितकिंशुकम् ।। ६६१ ।। तं कर्णेन तथा मध्य - मानमालोक्य केशवः । स्पष्टाक्षेपैरभाषिष्ट, वचोभिः कपिकेतनम् || ६६२ ।। धिक् ते कोदण्डपाण्डित्यं धिक् च दोर्दण्ड चण्डताम् । धिग् धिक् शौण्डीरमानित्वं, धिग् धिक् ते पुरुषव्रतम् ।। ६६३ ।। अखण्ड भुजदण्डस्य, पश्यतो यस्य वैरिभिः । ज्येष्ठबन्धुः किमप्येवं प्राप्यते प्राणसंशयम् || ६६४ ॥ न्यस्तपूर्वी धनुर्विद्या-मात्मनोऽप्यधिकां त्वयि । अद्येन्द्रसदसि द्रोणो, गुरुर्लजिष्यते ध्रुवम् ।। ६६५ ॥ भृशं पञ्चोत्तरे पौत्र-शतेऽपि त्वयि वत्सलः । अद्य भीष्मपामुचैर्मुमुक्षुरपि वक्ष्यति || ६६६ ।। लोकेन समरालोक - विलीनहृदयस्य ते । सारथ्यं प्रथयन् पार्थ !, हसिष्येऽहमपि स्फुटम् ।। ६६७ ।। त्वत्पदे हन्त कुन्ती चेत् कन्यां कांचिदसोध्यत । ततस्तस्याः पतिर्नून - मरक्षिष्यत्तपः सुतम् ॥ ६६८ ॥ इत्याद्यम्भोजनाभेन, तर्जितो मुहुरर्जुनः । धावति स्मानुराधेय-ममर्ष इव मूर्तिमान् ॥ ६६९ ॥ स धावन् वृषसेनेन, राधेयतनुजन्मना । क्षणं मार्गमेणेत्र, सिन्धुरः प्रत्यरुध्यत || ६७० || अभिमन्युवधस्मृत्या, तरङ्गितरयोऽर्जुनः । तूलशैलमिवाकृच्छ्रा - तं ममन्थ महाबलः ।। ६७१ ।। तदीयवधनिर्भिन्न चेतास्त्यक्त्वा तपः सुतम् । राधासूनधाविष्ट, स्पष्टकोपोsनु फाल्गुनम् || ६७२ ।। तस्मिन् विस्मापिताशेष- विश्वे दोः स्तम्भजृम्भितैः । आगच्छति जवाच्छौरि १ प्रलयामिसदृशैः । For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥२४४॥ ainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ Jain Education f 165 खोचत् सव्यसाचिनम् ॥ ६७३ || पार्थ ! नन्वेति राधेयः, श्वेताश्वः शल्यसारथिः । नागकक्षा ध्वजः साक्षा-दिव वीरो रसः पुरः || ६७४ || आजन्मकार्मुकाभ्यास- तारतम्यं द्वयोरपि । इदानीं युवयोर्जन्य - दक्षयोर्लक्षयिष्यते ।। ६७५ || मा पुनः सिंहिकानूनु-कान्तस्येव विवस्त्रतः । कर्णरुद्धस्य तेजस्ते, समस्तमपि गात् क्वचित् ॥ ६७६ ।। इत्युदीर्य मुकुन्देन वचसा सव्यसाचिनः । नोदिताश्रो रथः कर्ण - रथं प्रत्यचलज्जवात् ।। ६७७ ।। संमुखीनौ तदाsन्योऽन्यं, धन्विनौ तौ रुषाऽरुणौ । वासरादौ तुपारांशु - भास्कराविव रेजतुः ॥ ॥ ६७८ ॥ किंकिणीजालवाचालौ, विलोलध्वजपल्लवौ | आह्वासातामिवान्योऽन्यं, रथावपि तयोस्तदा ।। ६७९ ॥ तावुभावनुरूपारि - लाभलम्भितसंमदौ । अभूतामुच्चरोमाञ्च - टत्कञ्चकबन्धनौ ॥ ६८० ॥ संपरायरसोद्रेका-दुल्लसन्मौलिकुन्तलः । राधेयोऽथाभ्यधात् क्रोध - पाटलाक्षः किरीटिनम् ॥ ६८१ ॥ अर्जुन ! द्रुतमेहि, मा स्म मन्थरतां गमः । ओजस्वी खलु वीराणां कवीनां च पदक्रमः || ६८२ ।। प्रवीरानपरान्नित्यं निघ्नतां ते पतत्रिणाम् | अभ्यासोऽभूदियत्कालं, तत्फलैस्त्वद्य भाविता ।। ६८३ ॥ त्वामहत्वा जगत्येक - वीरंमन्यमनारतम् । कषितानेकवीरोऽपि न प्रीयेऽहं निजौजसा । ६८४ ॥ निर्दग्धनिखिलक्षोणी- रुहपक्षोऽपि लक्षशः । को नाम दहनो हन्त, महीधरमनिर्दहन् || ६८५ ।। तदस्ति तव चेत् किंचि-दूर्जितं भुजदण्डयोः । तत् कुण्डलय कोदण्डं, नन्वेष न भविष्यसि ॥ ६८६ ।। भारद्वाजं गुरुं किंतु मा स्म तं हन्त लज्जय । न्यासीचक्रे मुदा येन, कार्मुकोपनिषत्त्वयि ॥ ६८७ ॥ भग्नोर्वीशद्रुमवस्य, १ कक्षा- वस्त्रम् । २ युद्धदक्षयोः । For Personal & Private Use Only Page #176 -------------------------------------------------------------------------- ________________ पाण्डव- रित्रम् ॥ र्ग:१३॥ वर्णनम् ।। भ २४५॥ REG वीरकुञ्जरमानिनः। शौण्डीर्यदन्तभङ्गाय, भवतोऽद्यास्मि भूमिभृत् ॥ ६८८ ॥ मत्प्रतापयुगान्तार्क-स्त्वदाहुमहिमार्णवम् । निपीयाद्य कुलं पाण्डो-विश्वं निर्दग्धुमीहते ।। ६८९ ॥ महीतलमिदं पाण्डु-सुतानुत्पाट्य कण्टकान् । अद्य कौरवकीर्तीनां, सुसंचार करोम्यहम् ।। ६९० ॥ इत्यहंकारझंकारि-गिरमङ्गावनीश्वरम् । सौष्ठवोत्तिष्ठदुद्दाम-रोमाञ्चोऽवोचदर्जुनः ॥६९१॥ राधेय! वीरधौरेयः, को विना त्वां जगत्यपि । ऋते 'मिहिरमन्योऽस्ति, यदि वा न दिवाकरः ॥६९२।। किं तु नात्मगुणः सद्भि-रात्मनैव प्रकाश्यते । क्रियैव खलु कर्तव्या, गुणवैतालिकी जने ॥६९३।। विषप्रमोष एवोच्चै-र्वक्ति गारुत्मतं मणिम् । निगदत्युदयं ध्वान्त-धंस एव विवस्वतः ॥ ६९४ ॥ तत्वया मद्वधायैव, जन्मप्रभृति संभृतम् । यजगत्रितयामोदि, कार्मुकाभ्यासपाटवम् ॥ ६९५ ।। द्रुतमिष्वासमाकृष्य, तदद्य प्रकटीकुरु । शौण्डीराणां हि शौण्डीयं, दोष्णोर्वसति नो गिरि ॥ ६९६॥ (युग्मम् ) किं त्ववश्यं वचस्येव, पर्याप्तत्वात् पराक्रमः । भुजस्तम्भेषु वीराणां, स्वल्प एव विजृम्भते ॥ ६९७ ॥ इत्युदीरयति श्रेष्ठ-सौष्ठवं सव्यसाचिनि । कालपृष्ठे भटप्रष्ठो, राधेयः संदधे शरम् ॥ ६९८ ।। जृम्भमाणगुणः शश्वद्विश्वकर्णान्तसीमनि । कृष्ट्वा चापगुणं कर्णः, स्वकर्णाभ्यर्णमानयत् ॥ ६९९ ॥ तदाकर्षभवत्क्रूर-फ्रेंकारकपटादभूत् । साट्टहास इवेष्वासः, संगरोत्सवहर्षुलः ।। ७०० ॥ कलयामास कर्णस्य, मुष्टिः कर्णान्तसंगतः। विकासविकलोत्तंस-सरसीरुहविभ्रमम् ॥ ७०१ ॥ नीरादिवोर्मयः सिन्धो-बिम्बादिव रखेः कराः । कार्मुकादथ कर्णस्य, कामन्ति स्म शिलीमुखाः १ सूर्यम् । २ गुणप्रशंसाकरी । ३ विषनाशः । ४ ‘ववीरा०' प्रतित्रयपाठः । ५ विकलं-व्याप्तम् । २४५॥ in Education International For Personal & Private Use Only Page #177 -------------------------------------------------------------------------- ________________ 167 / // 702 // अश्रान्तसंहिताशेष-संग्रामजयवासने / शरासने शनैः पार्थो-ऽप्यवन्ध्यं संदधे शरम् // 703 // जीवितव्याशया साधं, समग्रकुरुभूभुजाम् / आचकर्ष जगजिष्णु-र्जिष्णुरिष्वासशिञ्जिनीम् / / 704 // संमुखस्याप्यसौ युद्धे, जग्राह गुणमेव | मे | पृथासूनोः सुवंशोत्थ-मितीव धनुरानमत् // 705 / / एतैत त्रिजगल्लोकाः !, पश्यतार्जुनदोकलाम् / इत्युवाचेव गाण्डीवं, स्फारविस्फारकैतवात् / / 706 // कर्णोत्तंसीभवत्पाणि-पाणिजद्युतिकन्दलैः / कोदण्डमण्डनः प्राप-दिषुरेकोऽप्यनेकताम् / / 707 / / जिष्णोरुन्मुच्य नाराच-मूर्तीभृताङ्गुलिः करः। विश्वविश्वकधन्वित्व-कीर्तिहस्त इवाबभौ // 708 // क्वापि स्थेमानमन्यस्य, न व्यलोकि त्वया विना / इतीवास्फालयत् प्रीता, प्रकोष्ठं तस्य शिञ्जिनी // 709 // स्थेयसीमिव तौ मुष्टिं, बिभ्रतावपरामपि / अलक्ष्यग्रहसंधानौ, चित्रस्थाविव रेजतुः // 710 // भुवनाद्वैतधन्वित्व-कीर्तिकोलाहलैरिव / आक्रम्यते स्म दिक्चक्रं, शिञ्जिनीशिञ्जितैस्तयोः // 711 / / विभाव्य रणसंरम्भं, मा स्म मूर्च्छन्निमाः स्त्रियः / इतीव तच्छरवातैः, परितस्तरिरे दिशः // 712 / / कुर्वन्तः प्रतिपक्षण, कृतस्य द्विगुणं क्षणात् / प्रथन्ते स्म मिथःस्पर्धा, गाथका इव तच्छराः / 713 // अवदानेषु तन्मूनि, विमुक्ताः स्वर्वधूगणैः / अन्योन्यस्य स्रजः काण्ड-मण्डपेन न सेहिरे / / 714 // तावुभावप्यशोभेता, शोणिताभ्यक्तविग्रहो / स्फुटानुरागैर्वीरश्री-कटाक्षश्छुरिताविव / / 715 // भूयिष्ठभुजसंभौर-दुःसहप्रसरास्ततः / तूणमौर्णविषुः कर्ण-मार्गणश्रेणयोऽम्बरम् // 716 // न रथ्या न रथो नापि, 5. सारथिनं च केतनः। न देहमपि पार्थस्य, ददृशे तत्तिरोहितम् // 717 // राधेयस्याथ तां बाण-धोरणी धूमरीमिव / / 1 पाणिज:-नखः / 2 'परावपि' प्रतिद्वय० / 3 पराक्रमेषु / 4 संभार:-पराक्रमः / in Educationala For Personal & Private Use Only Page #178 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ र्गः १३ ।। |२४६॥ 168 शराः करा इवोष्णांशो - र्मुष्णन्ति स्म किरीटिनः । ७१८ || फाल्गुने वल्गति स्वैरं, पत्रिपत्रौघशातिनि । बभूव च्छिदुरच्छायः, कामं कर्णमहीरुहः ॥ ७१९ ॥ मन्दीभृतेऽथ कर्णस्य, शरशैशिरमारुते । वाणदक्षिणवाते च स्फूर्जत्यधिक मार्जुने ॥ ७२० ॥ कौरवाः परितः कुन्दा, इवासुमनसोऽभवन् । विकाशं चागमन्नु चै श्रम्पका इव पाण्डवाः ॥ ७२१ ॥ ( युग्मम् ) अन्धी भ्रष्णुरथो जिष्णु-मार्गणैरङ्गभूपतिः । अत्रस्नुरस्त्रमाहेयं, महीयः समजूहवत् ॥ ७२२ ॥ प्यधीयन्त तडिद्दण्ड- मण्डि - ताब्दविडम्बिभिः । विषज्वालाकरालास्यै- दन्दशू कैर्दिशस्ततः ॥ ७२३ ॥ बभुर्व्यालच्छलात् सप्त सप्तसौप्तिकहेतवे । संभूयेवागताः सर्व-शर्वरीतिमिरोर्मयः ।। ७२४ || भुजङ्गजलदैः सद्यः, पीते तपनतेजसि । तत्फणामणयो ज्योति - रिङ्गणा इव रेजिरे ॥ ७२५ ॥ सर्पसंतमसे तस्मिन् द्यावाभूमिपिधायिनि । सुभद्रा भर्तुरास्येन्दुः शुशुभेऽभिनवोदयः ॥ ७२६ ।। काद्रवेयैरुपद्रोतु - मनोभिरभितोऽर्जुनम् । संभ्रमादभ्रमि स्वैरं, साक्षादापद्भेदैरिव ॥ ७२७ ॥ तान्मुरारानिरालोक्य, त्रैलोक्यैकभयंकरान् । Trustaurant बन्ध-शङ्कातङ्काकुलोऽभवत् ।। ७२८ ।। अथाहेयास्त्रसंहार - हेतवे तार्क्ष्यदैवतम् । कार्मुके सायकं सद्यः, संदधे च धनंजयः ॥ ७२९ ।। जग्मुश्च क्वापि निर्नाम, ते भुजङ्गमपुंगवाः । दुर्नीतिहतवृत्तीना-मसाधूनामिवोदयाः || ७३० || राधेयस्य ततश्वेतः प्रविष्ट इव विष्टपम् । उज्झामास तमस्तोमः पाण्डवांश्च भयोदयः ॥ ७३१ ।। साक्षादिव जये तस्मिन्नने विलयमीयुषि । घटोत्कचवधादाप्त-वत्यां शक्तौ च रिक्तताम् || ७३२ || निश्चिकायात्मनः काय-व्ययं कर्णः कपिध्वजात् । राज्यभङ्गं कुरूणां च पाण्डवानां च संपदम् ।। ७३३ ।। (युग्मम् ) १ सार्पम् । २ सूर्येण सह रात्रियुद्धनिमित्तम् । ३ खद्योताः । ४ सर्वैः । ५ आपद एव भटास्तैः । For Personal & Private Use Only युद्धवर्णनम् ॥ ॥ २४६ ॥ www.jainvelibrary.org Page #179 -------------------------------------------------------------------------- ________________ Jain Education 169 अथ सर्वाभिसारेण शराणामनणूर्जितः । मृत्युमेवोररीकृत्य स योद्धुमुपचक्रमे ॥ ७३४ ॥ एकाश्रयमसंदेह - जयलक्ष्मीनिरीक्षितः । बभूव भीमः समर-स्ततः कर्ण - किरीटिनोः ॥ ७३५ ॥ व्योम्नि वैमानिकैर्दिक्षु, दिग्गजैर्भुवि भूचरैः । उच्छलतच्छरत्रात - भीत्या दूरेण दुद्रुवे ।। ७३६ ।। कल्पान्तचलितोदन्य-नीरनिर्घोषभीषणः । भयसंभ्रान्तयोरासी- द्वाहिन्योस्तुमुलो महान् ॥ ७३७ ॥ वह्नीकैः क्वचिदास्फाल्य, कोलाहलपलायितैः । बभञ्जिरे रथाः साकं, रथिकानां मनोरथैः ॥ ७३८ ॥ नीचैमर्गद्रुशाखाभिः, पर्यस्तकुथकैतनाः । इमाः प्रणेशुर्झम्पामि - र्नश्यदाधोरणा रणात् ।। ७३९ ॥ कर्ण - फाल्गुनयोरश्वान्, पुनर्मद्रेश - केशव । धारयांचक्रतुः सम्य - कसारथ्यकलया बलात् ।। ७४० ॥ सर्वस्मिन्नप्यनीकेऽथ, विद्रुते वीरकुञ्जरौ । रेजतुस्तौ रणासक्ता - वटव्यामिव कुञ्जरौ || ७४१ || अथैवं रणसंरम्भे, कर्णस्या चक्रनाभितः । मङ्क्षु धर्म इवानीतौ, निर्ममज रथः क्षितौ ॥ ७४२ ।। कलाकल्पेन शल्पेन, प्रेरिता अपि वाजिनः । नेसते स्म तमुद्धर्तु, विवेकमिव दुर्धियः ॥ ७४३ || श्यामलिम्नाऽधिवक्त्रेन्दु, वैलक्ष्येणाधिमानसम् । मैन्दिम्ना चाधिदोर्दण्डं, कर्णस्याक्रियतास्पदम् ॥ ७४४ ॥ सोऽथ स्वयमवातारी - दुद्दिधीर्षुर्वरूथिनम् । उच्चैरुत्साहमारोहतदानीमर्जुनः पुनः ॥ ७४५ ॥ ततः पल्लवितप्राणं, बाणधोरणिवर्षिणम् । कर्णोऽभ्यधत्त बीभत्सु-मीपदैन्यकिरा गिरा ।। ७४६ ।। क्षत्रियक्षिप्तमक्षत्रमिदमर्जुन ! मा कृथाः । “ न खल्वयुध्यमानेषु प्रहारः सत्यशालिनाम् " || ७४७ ॥ क्षात्रं धर्ममिमं वीर !, यदि त्वमपि १ वालीकदेशजैरवैः । २ चक्रनाभिपर्यन्तम् । ३ मन्दत्वेन । ४ क्षत्रियेणानङ्गीकृतम् । ५ 'सत्व ० ' प्रत्यन्तरपाठः साधुः । ४: For Personal & Private Use Only Page #180 -------------------------------------------------------------------------- ________________ श्रीपाण्डव चरित्रम् ॥ सर्गः१३॥ ॥२४७॥ 170 लुम्पसि । तदानीमपरित्राणः, कुत्रायमवतिष्ठताम् ? ।। ७४८ ॥ तन्मुहूतं प्रतीक्षस्व, मा मुचः सुतरां शरान् । उद्धरामि घरामन-महं यावदिमं रथम् ॥ ७४९ ॥ । तमेवं कृपणालाप-मलपन्मद्रभूपतिः। राधेय ! न भवान् मूत-कुलं हियमलम्भयत् ।। ७५० ।। क्षत्रियः क इव प्राण-संदेहेऽपि महीयसि । वचस्त्वमिव शत्रूणां, पुरो दीनमुदीरयेत् ॥ ७५१ ॥ दुर्थीदुर्योधनो नूनं, येन भीरुशिरोमणौ । कृता गोमायुदेशीये, सिंहसंभावना त्वयि ।। ७५२ ॥ न कौरव्यः स ते मित्रं, मन्ये मानकमन्दिरम् । बदस्येवं गिरं दीनां, यत् पुरः परिपन्थिनः ॥ ७५३ ।। | इति शल्यगिरा शल्य-तुल्यया गलितौजसम् । स्मितधौताधरोद्देशः, केशवः कर्णमब्रवीत् ।। ७५४ ॥ राधेय ! धर्मसर्वस्वं, त्वां विना बत वेत्ति कः । शङ्के स्मृतिरहस्यानि, स्फायन्ते त्वयि संप्रति ॥ ७५५ ॥ अभिमन्युवधे किं तु, विस्मृतान्येव तानि ते । सर्वैः संभूय युष्माभि-र्यदेकः स तदा हतः ॥ ७५६ ॥ यदि वात्मविपद्युच्चै-द्धर्मतत्त्वविदः खलाः। परापदि तु धर्मस्य, विसृजन्ति जलाञ्जलिम् ॥ ७५७ ॥ सोत्प्रासमित्युपालभ्य, राधेयं गरुडध्वजः । तद्राि मन्थरीभृतभुजमर्जुनमभ्यधात् ॥ ७५८ ।। अर्जुनार्जुन ! किं नाम, नाराचान्न विमुञ्चसि । कृपा कौतुस्कुतीयं ते, द्विषत्यस्मिन् सुतद्रुहि ? ॥ ७५९ ॥ भृयो हि रथमारूढः, सोऽयमत्यन्तदुर्जयः । जीयते केसरी केन, कन्दरान्तरसंचरः ? ॥ ७६० ॥ न | चाक्षत्रमिदं किंचि-त्तव धर्मव्यतिक्रमः । “विरोधी बलवान् रन्ध्रे, हन्तव्यो हि जयैषिभिः " ॥ ७६१ ॥ इति विष्णुगिरा १ मृगसदृशे । २ सोपहासम् । ॥२४७॥ Shin Educ a tional For Personal & Private Use Only hinelibrary.org Page #181 -------------------------------------------------------------------------- ________________ 172 जिष्णुः, पुनरप्यात्तधन्वनः । क्षिप्रमेव क्षुरप्रेण, राधेयस्याहरच्छिरः ॥ ७६२ ।। उन्मीलत्कुण्डलज्योति-Gटालं तत् समुच्छलत् । बभौ चम्पापतेस्तेजः, पिण्डीभृतमिवान्तरम् ।। ७६३ ॥ शिरोऽदीयत मित्राय, बन्धुभ्यश्च धरा मया । इति कर्णकबन्धेन, प्रीत्येव ननृते तदा ॥ ७६४ ॥ उदेति स्माभिकौन्तेय-बलमानन्दचन्द्रमाः। मीलति स्म च तत्कालं, कौरवाम्भोजकाननम् ॥ ७६५॥ पिण्डितः पाण्डवानीक-हर्षकोलाहलोमिभिः । निपीयन्ते स्म कौरव्य-सैनिकाक्रन्दकन्दलाः ॥ ७६६ ।। वियत्युत्पतितं वीक्ष्य, तच्चम्पाधिपतेः शिरः । राहुत्रस्त इवास्ताद्रि-काननेऽविशदंशुमान् ।। ७६७ ।। कर्णस्य शिरसः कर्ण-कुण्डले भुवि पेतुषः । आदत्त मारुतिर्बिम्बे, भावतो भूगते | | इव ।। ७६८॥ पूष्णि चास्तं गते कर्णे, नितरामन्धकारिताः । कौरवाः शिविरं जग्मु-मन्दमन्दपदक्रमम् ॥ ७६९ ॥ पाण्डवाः पुनरत्यन्त-मुद्दथोतिवदनेन्दवः । स्कन्धारारं ययुः स्वैरं, संचारचतुरातयः ॥ ७७० ॥ कुण्डलाभ्यां तथैताभ्या-मभ्यर्च्य चरणद्वयीम् । ते राधेयवधप्रीताः, प्रणेमुस्तत्र मातरम् ॥ ७७१ ॥ ते निःसंदेहमास्मीये, प्रत्यभिज्ञाय कुण्डले । अकस्मान्मुहुरुष्णोष्णाः, सा ववर्षाश्रुवियुषः ॥ ७७२ ॥ तामवादीदजातारिः, कष्टमानन्दपर्वणि । मातः केयमकाण्डेऽपि, शोकसंकुलता तव ।। ७७३ ॥ नन्वद्य फाल्गुनागस्त्य-ग्रस्ते कर्णमहार्णवे । जयद्वीपमभूदेवि !, त्वत्सुतैरीषदामदम् ॥ ७७४ ॥ तत्त्वयाऽऽकस्मिकीभिः किं, कष्टाभि ष्पवृष्टिभिः । मुखाम्भोजविकाशश्री-रास्माकीय विलुप्यते ? ७७५ ।। १ पतितस्य । २ सौकर्येण प्राप्तम् । Education For Personal & Private Use Only Page #182 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ।। र्गः१३॥ वर्णनम् ॥ ||२४८॥ 12 अथोवाच सुतान् कुन्ती, मन्युना गद्गदाक्षरम् । वत्साः किं नाम वोऽद्याहं, मन्दभाग्या निवेदये १ ॥ ७७६ ।। कों हि पाण्डुदेवस्य, तेजसामाद्यकन्दलः । सोदरो भवतां बन्धुः, सिन्धुरौर्जित्यवारिणः ।। ७७७॥ किंतु हेतोः कुतोऽप्याशु, जातमात्रोऽप्यसौ मया । कुण्डलाभ्यां किलैताभ्यां, सनाथीकृत्य तत्यजे ॥ ७७८ ॥ हेतुर्मातः स को नाम ?, सुतं येनैनमत्यजः । इति विस्मेरचेतोभिः, पाण्डुजन्मभिरीरिते ॥ ७७९ ।। स्त्रीखभावभुवा कुन्त्यां, हिया तूष्णीकताजुषि । वृत्तान्तमखिलं कर्णे, कथयामास केशवः ॥ ७८० ।। (युग्मम् ) बन्धूच्छेदस्मरत्खेदाः, पाण्डवाः पुनरभ्यधुः । आः कृष्ण ! न त्वमप्येव-मियत्कालमचीकथः ॥ ७८१ ॥ कारिताः किं वयं हन्त, भ्रातृहत्यामिमां त्वया ? । क्व नाम पातकस्यास्य, विशुद्धिर्भविताऽद्य नः ॥ ७८२ ॥ इत्यातहृदयान् बन्धु-हत्यया पाण्डुनन्दनान् । सभ्रभङ्गममापिष्ट, विस्पष्टं विष्टरश्रवाः ॥७८३।। वृथा ताम्यथ किं नाम, कार्येऽमुष्मिन्नकल्मषे? | जिघांसन्तं जिघांसीया-दिति धर्मो हि दोष्मताम् ।।७८४॥ किं च यातेन दृत्याय, तदानीं हास्तिने मया । किंचिदावेद्य वृत्तान्त-मेवं कर्णोऽभ्यधीयत ॥ ७८५ ॥ ततः कर्ण! तवेदानी, युक्ता सोदर्यसंगतिः । सेवितुं न तु युज्यन्ते, कुरवस्तद्विरोधिनः ॥ ७८६ ॥ सोऽप्यूचे तं हरे ! नाहं, मोक्तुमर्हामि कौरवम् । कर्णः कर्ण इति ख्याति, येन नीतोऽस्मि सर्वतः ।। ७८७ ।। पुरुषेषु न रेखापि, साधुभिस्तस्य दीयते । यः | स्निग्धमदवीयस्यां, मित्रमापदि मुश्चति ।। ७८८ ॥ पश्य मित्रं मरीचीना-मुपरागे विमुञ्चताम् । गीयते खलु विद्वद्भिः, पुंस्त्वमेव न केवलम् ॥ ७८९ ।। कौरव्यस्य ततः कार्ये, त्याज्याः खलु मयाऽसवः । किं पुनः फाल्गुनादन्यं, हनिष्यामि १ शोकेन । २ समीपस्थायाम् । ॥२४८॥ Jain Eduend For Personal & Private Use Only linelibrary.org Page #183 -------------------------------------------------------------------------- ________________ 173 न बन्धुषु ।। ७९० ।। इति वैरायमाणं तं विनिश्चित्यार्जुने मया । वक्तुमिष्टोऽपि युष्मभ्यं, नोदन्तोऽयमकथ्यत ॥ ७९१ ॥ • ज्ञातेऽस्मिन्नर्जुनो बन्धु - स्नेहविक्लवतां गतः । यदि कर्णेन हन्येत तद्भवेत् किं हि मङ्गलम् ? ।। ७९२ ।। इत्याकर्ण्य गिरं शार्ङ्ग - पाणेर्बाष्पायितेक्षणाः । पाण्डवाश्चक्रिरे सर्व, राधेयस्यौर्ध्वदेहिकम् ॥ ७९३ ॥ यावतिष्ठन्ति ते स्तोक- शान्तशोकभरास्तदा । तावत् प्रौढप्रभाजाल - क्षालितक्षणदामलान् ॥ ७९४ ॥ आतपत्रायितस्फार-स्फुटामण्डलमण्डितान् । कांश्चिदालोकयांचकु - दिव्यमूर्तिधरान् पुरः ।। ७९५ ।। ( युग्मम् ) पञ्चाङ्गचुम्बितक्षोणि-तलैरानम्य तैस्ततः । विज्ञापितस्तपः सूनुः कुङ्खलीकृतपाणिभिः ॥ ७९६ ॥ देव ! दिव्ये पुरा तस्मिन् पन्नगेन्द्रसरोवरे । विप्रियं यैर्वितेने व-स्ते वयं पवनाशनाः ।। ७९७ ॥ तदा साहायकं यावत् कर्णयुद्धे किरीटिनः । रुषा वारितवान् द्वारमस्माकमुरगप्रभुः || ७९८ ॥ तदद्य कृतमस्माभिः साहाय्यं सितवाजिनः । मज्जयद्भिः क्षितौ चक्र-द्वयं कर्णवरूथिनः ।। ७९९ ।। हत्वा च सपरीवारं कौरवेन्द्रमसंशयम् । यूयं भविष्यथ प्रातः, पारीणाः प्रधनाम्बुधेः || ८०० ॥ तदादिश यथैनं वो, जयोद्न्तसुधारसम् । उपायनमुपादाय, पश्यामः पन्नगेश्वरम् ॥ ८०१ || धर्मजोऽपि यथौचित्यं रचितस्वागतक्रियः । भीमाद्यैरादरादृष्टा - नाभाष्य विससर्ज तान् ॥ ८०२ ॥ इतश्च कौरवः कर्ण, कर्णधारं रणार्णवे । शोचशिविरमागत्य, पल्यङ्केऽवाङ्मुखोऽपतत् ॥ ८०३ ॥ विलीन इव मूर्च्छाल, इव व्यसुरिवाथ सः । न ददर्श न शुश्राव न विवेद च किंचन ॥ ८०४ ॥ तस्मिञ्शोकनिपीतेऽभूत् कामं शोकमयी १ सर्पाः । २ युद्धसमुद्रस्य । For Personal & Private Use Only Page #184 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्गः १३ ॥ ॥२४९॥ 174 चमूः । तमः कवलिते धर्के, किं मही न तमोमयी ? || ८०५ ॥ मुमूर्च्छ क्षणमुच्छ्रास-विकलो मुकुलेक्षणः । सोरस्ताडं क्षणं मुक्त कण्ठमुच्चे रुरोद च ।। ८०६ ।। नामग्राहं च हा कर्ण !, कर्णेति व्यलपत् क्षणम् | क्षणं तस्थौ च तूष्णीक- स्तदा दुर्योधनः शुचा ॥ ८०७ || ( युग्मम् ) इत्थं नवनवोत्थास्नु- शोकोर्मिविवशीकृतम् । वेगादागत्य साक्षेपं, द्रौणिर्वाणीं तमब्रवीत् ।। ८०८ || महाराज ! स निर्व्याज - शौण्डीरिमगुणः क्व ते ? । क्व ते सत्त्रं च तद्वीर !, वज्र विस्फूर्तिजित्वरम् ? || ८०९ ।। सोऽवधीरितघांत्री - गरिमा गरिमा क ते ? । क्व ते गाम्भीर्यमम्भोधि - गर्वसर्वकपं च तत् १ || ८१० ॥ यदेवमबलेव त्व - मुच्चकैराचिंतः शुचा | मुहुर्मूर्च्छस्यतिक्रन्द-स्यत्यन्तं परिदेवसे ॥ ८११ ॥ त्वादृशानपि शोकोऽय माक्रमिष्यति चेद्रलात् । चलयिष्यति शैलेन्द्रं, बालस्तन्मलयानिलः ॥ ८१२ || महानथ सहायो मे, कर्णोऽभूदिति शोचसि । तत्र त्रैलोक्यमल्लस्य, तदप्येतत्रपाकरम् ।। ८१३ ।। यच्चापकर्षणे वामं, सहायीकुरुते करम् । तेनापि त्रपते कामं, शूराणां दक्षिणः करः ।। ८१४ ।। अद्यापि त्वयि संग्राम - सीमानमधितस्थुपि । रवौ दिवमिव ध्वान्ताः पाण्डवेया न दुर्जयाः ।। ८१५ ।। आस्तां तावद्भवान् शल्यो - ऽप्यतुल्यभुजवैभवः । खण्डने पाण्डुपुत्राणां जैन्यमूर्द्धन्यलंतमाम् ॥ ८१६ ।। प्रक्षाल्य परितः शोकातङ्कपङ्कमिमं ततः । राजन् ! मद्रेन्द्रमेवैनं, सेनान्यं कर्तुमर्हसि ।। ८१७ ।। इति द्रौणेगिरा मद्यो, रुचेव रविसारथेः । मुमोच स शुचं किंचि - जीवलोक इव क्षपाम् ।। ८१८ ॥ तं च सेनान्यमातेने, मद्रचन्द्रं जयेच्छया । आशा हि दूरं दुर्वेव, विनाऽपि प्ररोहति ।। ८१९ ॥ १ धात्रीधा - राजानः । २ व्याप्तः । ३ रणमूर्धनि । Jain Educational For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥२४९॥ linelibrary.org Page #185 -------------------------------------------------------------------------- ________________ 15 कृतवर्म-कृप-द्रौणि-सौबलादिवलान्वितः। अग्रे कृत्वा प्रगे शल्यं, कौरवो रणमागमत् ।। ८२० ।। उन्मूल्य शल्यमुल्लाघ-माधातुं जयमात्मनः । क्षेत्रक्षोणिमुपागच्छ-द्धर्मजोऽपि महाभुजः ॥ ८२१ ।। त्रुटत्सुभटकण्ठास्थि-ष्ठात्कारमुरजध्वनिः। कबन्धताण्डवोच्चण्ड-स्ततोऽभूत् संगगेत्सवः ॥ ८२२ ।। प्राणोपदंशमापीय, रिपूणां शोणितासवम् । क्षीबा इव | लुठन्ति स्म, क्षितौ तत्र पतत्रिणः ।। ८२३ ।। गत्वरैरसुभिः क्रीतं, कल्पस्थास्नु मया यशः । इति प्रीत्येव कस्यापि, कबन्धोऽनृत्यदद्भुतम् ।। ८२४ ॥ उज्जम्भमाणपुंनाग-संतानरसपायिनः । उल्लसत्पक्षमूत्काराः, खेलन्ति स्म शिलीमुखाः ।। ८२५ ।। नूतनातपसंपृक्त-निर्झराम्बुविडम्बिभिः । दुर्वार रुधिरोद्गारैः, केऽपि भान्ति स्म भूभृतः ।। ८२६ ।। निरस्तनिखिलाराति-कुलोऽथ नकुलो रणे । तत्कालं कवलीचक्रे, वैरिनागाननेकशः ।। ८२७ ॥ विशन्तो हृदयं सद्यो, नकुलस्य शिलीमुखाः। विद्विषां मुखपद्मानि, मुकुलीचक्रिरेऽद्भुतम् ।। ८२८ । नकुलस्य शराः कामं, सेहिर न विरोधिभिः । सारङ्गवैरिणः पाणिजन्मान इव कुञ्जरैः ॥ ८२९ ॥ तीव्रपातैरिषुवातै- कुलैराकुलीकृताम् । चम्मालोक्य मद्रेशः, क्रोधावेशादधावत ॥ ८३० ॥ अत्युद्धरैः शरैस्तस्य, तरङ्गैरिव नीरधेः । निम्नगेव चमृश्चक्रे, पाण्डवीया पराङ्मुखी ॥ ८३१ ।। क्षुन्दति क्षत्रियव्यूह, ततस्तस्मिन्निरङ्कुशे । भ्रकुटीभङ्गभीमास्यो, हरिरूचे तपःसुतम् ।। ८३२ ॥ युधिष्ठिर ! समीचीन-मुच्यसे त्वं युधिष्ठिरः । यदेवं रिपुणा सैन्यं, हन्यमानमुपेक्षसे ।। ८३३ ॥ पुंसः स्थमा हि मौस्थित्ये, गुणत्वमवलम्बते । प्रत्यर्थिन्युत्थिते किं तु, गुणश्चापाय चापलम् ॥ ८३४ ॥ सिन्धुरेन्द्राः परे यूथं, यूथपस्येव पश्यतः । पिंषन्ति यद्विषः सैन्यं, १ सिंहस्य । २ नखाः । ३ स्थिरता । Jain Education anal For Personal & Private Use Only wwwLinelibrary.org Page #186 -------------------------------------------------------------------------- ________________ पाण्डव वर्णनम् ॥ र्गः१३॥ ।२५०॥ 16 नन्वियं ते त्रपा परा ॥ ८३५॥ ऋष्टास्मि ते सुतं शल्यो-दरादिति गिरं निजाम् । एवं तिष्ठन् सुदेष्णाग्रे, कथं सत्यां करिष्यसि ? ॥ ८३६ ।। वधोत्सुकोऽपि बीभत्सु-स्त्वत्संगरमनुस्मरन् । क्षुन्दानेऽपि चमूं शल्ये, बाणश्रेणी न मुञ्चति ॥८३७ ॥ तत् झगित्युत्सृज स्थैर्य-मौर्जित्यमुररीकुरु । लम्भय प्रसभं शल्य-मेनं कीनाशदासताम् ॥ ८३८ ॥ इत्यच्युतवचष्टको-ल्लिखितात्मा तपःसुतः । प्रतिज्ञा मद्रभूभतु-रामध्याह्वाधे व्यधात् ॥ ८३९ ॥ उत्कल्लोलं ततः शल्यं, धर्मभूर्भुजवैभवात् । नर्मदायाः परीवाहं, कार्तवीर्य इवारुधत् ।। ८४० ॥ उच्छलद्राणनिर्वाण-गीर्वाणनयनस्ततः । अभूत् कृतजगडिम्ब-डम्बरः समरस्तयोः ॥ ८४१ ।। विश्वसंहारिभिः काली-कटाक्षैरिव तत्क्षणात् । व्यानशे निशितव्योम, तत्कलम्बकदम्बकैः ॥ ८४२ ॥ स्तृणोति स्म क्षणं बाणै-लाघवोल्लाघमुक्तिभिः। सरथ्यं मरथं धर्म-नन्दनं मद्रभूपतिः ॥८४३ ॥ मुमुर्छाथ क्रमाच्छिन्द-शल्यवाणमयं तमः । प्रगेतन इवोदयोतो, युधिष्ठिरशरोत्करः ।। ८४४ ।। शल्यत्राणकृते दूरा-द्धावन्तोऽन्यधराधवाः । भाग्यैरिव विपत्पूगाः, फाल्गुनाद्यैर्ममन्थिरे ।। ८४५ ॥ मध्यंदिनदिनाधीशः, पश्यंस्तत्समरोत्सवम् । लक्ष्यते स्म तदा व्योम्नि, मन्दमन्दमिवोच्चलन् ॥ ८४६ ॥ युध्यमानं ततो यत्ना-द्गतं बाणैरजेयताम् । निहन्ति स्म तपासूनुः, शक्त्या शल्यममोघया ।। ८४७ ॥ व्यालदन्तावलेनेव, क्रोधादन्धंभविष्णुना | मरुद्भवाऽप्यभिद्यन्त, भृयांसो युधि कौरवाः ॥ ८४८॥ उद्यत्पार्थप्रतापाख्य-बालार्केणेव शोणिताः। प्रावर्तन्ताभितः कुम्भि-द्वयस्यो १ निर्वाणं-निमीलितं निश्चलं वा । २ डिम्ब:-कलकलध्वनिः । ३ कलम्ब:-बाणः । ४ लाघवेन शुद्धं मोचनं येषां तैः ।। | ५ ववृधे । ६ आपत्समूहाः । ७ गजप्रमाणाः । ॥२५०|| For Persons & Private Use Only P ainelibrary.org. Page #187 -------------------------------------------------------------------------- ________________ 177 रुधिरापगाः ।। ८४९ || क्वचित्करैः क्वचित्पादैः, कचिदङ्गैः क्वचिन्मुखैः । आकीर्णाङ्का विधेः कर्म-शालेव रणभूरभूत् ।। ८५० ।। शङ्के तस्यां विशन् रौद्यां, सोऽप्यभैषीत्तदान्तकः । श्वसन्ति स्म चिरं केचिद्यदरातिहता अपि ।। ८५१ ।। शस्त्राघातोच्छलन्मूछ - नभिषिच्याभितोऽम्बुभिः । भूयोऽपि प्रगुणीकुर्वन्, कांश्चित्समरकेलये || ८५२ ।। पायश्च पयः कांश्चि-च्छुष्कतालून् पिपासया । इक्षुद्राक्षादिभिस्तयक्त - तापान् कांश्चिच्च सूत्रयन् ।। ८५३ || निर्भत्स्यभिमुखीकुर्वन्, कांश्चिद्भीत्या पराङ्मुखान् । तत्र बभ्राम निर्भीकः, सर्वतः सुभटीजनः ॥ ८५४ ॥ (त्रिभिर्विशेषकम् ) अथाशेषैर्नृपैः सार्धं, सबलैः सौबलादिभिः । उत्तस्थे मांसलस्थामा, कौरवाणामधीश्वरः ।। ८५५ ।। पाण्डवीयाः क्षणं प्रौढ-कटका अपि भूभृतः । संहारमारुतस्येव, तस्य वेगं नं सेहिरे ।। ८५६ ।। आसन्नान्तस्तदा सोऽभूत् पाण्डवैरपि दुःसहः । तापो ह्यपरनैदाघः, सोढुं कैर्नाम शक्यते १ ।। ८५७ ॥ तन्वन्नकालकल्पान्त-भ्रान्ति त्रिजगदङ्गिनाम् । संगरोऽभून्महाघोरः, सैन्ययोरुभयोस्ततः ।। ८५८ ॥ शकुनिः कुरुभूभर्तुः, कूटनाटकसूत्रभृत् । सहदेवमथारौत्सी - न्महेभः कलभं यथा ॥ ८५९ ।। द्युतीशद्युतिसंक्रान्त्या, तापितानिव वह्निना । माद्रेयमभितो रौद्रान् स ववर्ष शिलीमुखान् । ८६० ।। एधोभिरिव तैरेतैः, सायकैः स्वैरपातिभिः । दिदीपे सहदेवस्य, नितरामूर्जितानलः || ८६१ ।। माद्रेयस्तस्य नाराचैः, काण्ड श्रेणीरखण्डयत् । अम्भोधर इवाम्भोभि-ज्वला दर्वहविर्भुजः ॥ ८६२ ॥ समं दोः स्तम्भसंरम्भैः, साकं कपटपाटवैः । क्षयमीयुः क्षणाद्वाणा, गान्धाराणामधीशितुः || ८६३ ।। दीव्यन्तं समरद्यूते, ततः प्राणैः पणीकृतैः । माद्रेयोऽक्षैरिव क्षिप्रं क्षुरप्रैर्ज १ व्याप्तमध्यभागा । २ दावानलस्य । For Personal & Private Use Only www.jainvelibrary.org Page #188 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ | १३॥ २५१ ॥ Jain Edu 178 यति स्म तम् || ८६४ || क्षुण्णेऽथ शकुनौ साक्षा-चेतसीव कुरुप्रभुः । उच्छ्रमन्नपि भस्त्रेव, चैतन्यविकलोऽभवत् ॥ ८६५ ।। वीक्ष्यानीकमथात्मीय- मेयिंवद्विशरारुताम् । गान्धारेयो गतस्थामा, जगामाकुलतां ततः । ८६६ ।। अथ सैन्यरथोद्भूतैः, सोऽन्धकारपटोपमैः । तिरोहितवपुः पांशु - पूरैः स्वैरमपासरत् || ८६७ ।। न नाम शुशुभे शेष - द्वित्रशौण्डीरमौक्तिकम् । तदा मौक्तिकदामेव, तदनीकमनायकम् || ८६८ || कृपय कृतवर्मा च द्रोणभूव त्रयोऽप्यमी । धार्तराष्ट्रमपश्यन्तः, star ra दिवाकरम् || ८६९ ।। विभ्रतः कान्दिशीकत्वं, विच्छायवदनश्रियः । कामं गवेषयामासु-विपण्णास्तमितस्ततः ||८७०|| ( युग्मम् ) भ्राम्यन्तो ददृशुस्तेऽथ, गान्धारेयपदावलीम् । मरो व्याससरो नाम, ययुस्तदनुसारतः ॥ ८७१ ॥ अम्भः संस्तभ्य संविष्टं तत्र निश्चित्य कौरवम् । भर्तृभक्त्या क्षणं तस्थु-स्तस्य ते सरसस्तटे || ८७२ || अधावलोक्य धूलीभि-स्तैः कदम्बितमम्बरम् । कौरवानुपदी पार्थ- बलराशिरशङ्कयत ।। ८७३ ॥ दृष्ट्वा नोsत्र स्थितं पार्था, ज्ञासिषुर्मा स्म कौरवम् । इत्यालोच्य तिरोऽभूवन् क्वापि ते तरुगह्वरे ॥ ८७४ ॥ तस्मिन् सरसि विज्ञाय वनेचरगिरा ततः । प्रविष्टं कौरवाधीश - मन्वगुः पाण्डुसूनवः ।। ८७५ ।। तदैकाक्षौहिणीशेष- बलसंभारभासुराः । तिष्ठन्ति स्म सुताः पाण्डोविरमावृत्य तत्सरः || ८७६ ॥ तन्नीरस्य ततस्तीर-मधिष्ठाय युधिष्ठिरः । स्पष्टमामृष्टमर्माणं, वाणीमिति समाददे || ८७७ ॥ दुर्योधन ! मुधा वीरं, त्वां स्म मन्यावहे वयम् । मृगेन्द्रमतिरस्माकं, फेरवे स्फुटमस्फुरत् || ८७८ || निष्कलङ्के कलङ्कोऽभू-स्त्वमेवास्मत्कुले१ प्राप्तम् । २ शृगाले । ernational For Personal & Private Use Only B युद्धवर्णनम् ॥ ॥२५१॥ jainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ Jain Education 179 खिले । त्वयैव कलुषं तात - धृतराष्ट्रमहः कृतम् ।। ८७९ ।। घातयित्वा समित्येवं सुहृत्संबन्धिन्बान्धवान् । यदिदानीं निजप्राण - त्राणायाम्भसि मजसि ।। ८८० ॥ मनस्यापि जले किं तु जीवितव्यं न ते क्वचित् । मुहूर्तोऽपि गमी नैतत् सरः शोषयतां हि नः ।। ८८१ ।। क्काय ते स भुजादर्प-स्तृणीकृतजगत्रयः ? । येनावमत्य नः सर्वास्त्वं महीं भोक्तुमैहथाः ॥ ८८२ ।। यद्येतावदनात्मज्ञ !, त्वमासीर्मृत्युकातरः । तत्संघित्सून पुरा किं न गोत्रवृद्धानमानयः ।। ८८३ || संधिमादधतं किं च पञ्चग्राम्याऽपि शार्ङ्गिणम् । निराकृत्य तदा किं त्वमात्मनीनममूत्रयः ? ॥ ८८४ ॥ तत्तेऽद्य स्फुटमायात, एव मृत्युर्यथा तथा । जीवितं ह्यतिदुर्लम्भ- माप्तवाक्यविलङ्घिनाम् ।। ८८५ || अत्यन्तानुचितां क्षत्र- व्रतस्य च कुलस्य च । कृष्णाकेशाम्बराकृष्टिं तदा कारयतस्तव ।। ८८६ ।। बंहीयो यदभूदेहं स्तस्यास्माभिर्बलादपि । अद्य प्राणप्रहारेण, प्रायश्चित्तं विधास्यते || ८८७ || ( युग्मम् ) तन्निर्गत्याम्भसो भूत्वा शौण्डीरवेद्विपद्यसे । तदात्मभुजयोर्लज, कुलस्य च विलुम्पसि ॥ ८८८ || निर्यास्यसि न चेतर्हि, संहितः सव्यसाचिना । क्षणादाग्नेयवाणोऽसौ शोषयिष्यत्यदः सरः ।। ८८९ ॥ अथैको निखिलैर्नाम - धोद्धृभिर्योद्धुमीशिषे । तद्येन रोचते तुभ्यं तेन युद्धं विधीयताम् ॥ ८९० ॥ एकस्मिन्नप्यहो तस्मि - saधनं त्वया । जिता एव वयं सर्वे, भुञ्जीथाः पृथिवीमिमाम् ॥। ८९१ ।। श्रुत्वेति श्रवणक्रोड - विपवृष्टिमहोदराम् । भारतीं तपसः सूनो -रमर्षक्वथिताशयः ।। ८९२ ।। गदायुद्धं विनिर्णीय, समं पवनजन्मना । कौरवो निरगान्नीरा-दभ्रादिव दिवाकरः ।। ८९३ ।। ( युग्मम् ) १ संधि कर्तुमिच्छ्रन् । २ पापम् । ३ युद्धे । For Personal & Private Use Only library.org Page #190 -------------------------------------------------------------------------- ________________ युद्ध वर्णनम्॥ पाण्डवरेत्रम् ॥ पः१३॥ २५२॥ 180 ततः परिसरं मत्त-मातङ्गेन्द्रमिवारिकाः । पाण्डवेयास्तमावृत्य, रणक्षेत्रमुपानयन् ।। ८९४ ॥ भीम-कौरव्ययोस्तत्र, चरणायुधयोरिख । धर्मजाद्या दधुर्योद्ध-कामयोः पारिपद्यताम् ॥ ८९५ ॥ इन्द्रनीलामलं व्योम, व्याप्तं गीर्वाण-खेचरैः । भाति स्म भूमिलल्लोक-प्रतिबिम्बैरिवाङ्कितम् ॥ ८९६ ॥ द्वैमातुरीयसैन्यस्य, यादवीयबलस्य च । द्राग्दिदृक्षारसाक्षिप्ताः, संगच्छन्ते स्म सैनिकाः ॥ ८९७ ॥ गदायुदरहस्यैक-भाष्यकारभुजोर्जितः । बलभद्रोऽपि तत्रागा-द्विलोकनकुतूहली ॥ ८९८ ।। रणरङ्गाङ्गणे लोकैः, परितः परिवेष्टितौ । अङ्ककाराविवास्थातां, गान्धारेय-वृकोदरौ ॥ ८९९ ॥ केपि प्राणाधिको धार्त-राष्ट्रो न तु वृकोदरः । केचिच बलवान् भीमो, न नाम धृतराष्ट्रभूः ।। ९००॥ अन्ये तु मांसलाभ्यासी, मारुतिन कुरूद्वहः । अपरे पुनरभ्यासी, कौरवो नैव पावनिः ॥ ९०१॥ केचित्तु मन्महे नान्यं, मानिनं कौरवं विना। इयत्यपि गते यस्य, सर्वान् वा हन्मि विद्विषः॥९०२ ।। मृत्युना सह संग्रामे, केलिलीलाः करोमि वा । रिपुम्यो न पुनर्दीनं, वचो वच्मीति गीःक्रमः ॥ ९०३ ॥ अन्ये तु धिग्धियं धिक् च, मानितां धिक् च मत्सरम् । यदुपज्ञमसौ जज्ञे, कौरवस्य कुलक्षयः ॥९०४ । इत्येतान् बहुशो जल्पा-अल्पयन्तः परस्परम् । युद्धकौतुकिनस्तस्थुः, सुर-खेचर-मानवाः ॥९०५॥ (पभिः कुलकम् ) __ कौरव्य-मारुती वेगा-दृश्यमानां सहस्रधा । अथाभ्रमयतां भीमा-मात्मानं परितो गदाम् ॥ ९०६ ॥ सानुमन्ताविवोत्क्षिप्तौ, कल्पान्ते मण्डलानिलैः । गदाझिपं दधानौ तौ, चेरतुश्चित्रमण्डलम् ॥ ९०७ ॥ राजति स्म तयोरङ्ग, शौर्यरो १ कुर्कुटयोः । (२ अङ्कशब्दोऽत्रापराधार्थः ।) ३ ‘जल्पान , कल्प०' प्रतिद्वयपाठः । ॥२५२॥ For Personal Private Use Only Intary on Page #191 -------------------------------------------------------------------------- ________________ 189 माञ्चकोरकैः । अन्तर्ज्वलितकोपाग्नि-निर्यद्धूमलवैरिव ।। ९०८ ॥ कदाचित्तौ विनिर्मुक्त- क्ष्वेडारावौ प्रसस्रतुः । पादमाकृष्य च स्वैरं, कदाचिदपसस्रतुः ॥ ९०९ ॥ भुजशौण्डीरिमोद्रेका- द्वावमानोऽतिदुःसहम् । अत्याजयत् कदाप्यन्यः, स्वां महीमितरं बलात् ॥ ९९० ॥ त्रिजगत्कौतुकास्थानं स्थानमाविश्य तौ ततः । प्रहारोदस्तहस्ताग्रा - वत्यासन्नीबभूवतुः ।। ९११ ॥ प्रक्षिप्य पुरतः पाद- मेकस्मिन्नभिहन्तरि । कृष्टाङ्गिमङ्गनाशेन, प्रहारमपरोऽत्यजत् ॥ ९९२ ॥ कदाचिच्चेलतुः प्रेङ्ख-त्करावभ्यासपाटवात् । तावन्योऽन्यगदाघातं गदयैव रक्षतुः ॥ ९९३ ॥ तदीयगदयोर्नादै - रन्योन्यास्फालनोद्भवैः । शङ्कन्ते स्म जगत्कोश- स्फोटमाकालिकं जनाः ॥ ९९४ ॥ तयोरित्थमतिक्रोधा - दुद्धतं युध्यमानयोः । जयश्रीः सुचिरं तस्था - वात्तया वरमालया ॥ ९९५ ॥ कौरवोऽथ चिरादृष्टि, वञ्चयित्वा कथंचन । निबिडं ताडयामास, मौलिदेशे मरुत्सुतम् ॥ ९९६ ॥ तत्प्रहारव्यथाभार-निर्भरभ्रमितेक्षणः । मारुतिः क्षोणिमद्राक्षी - मदद्रि-वन- द्रुमाम् ॥ ९९७ ॥ सच्चोत्कर्षादधात्मानं, संस्थाप्य स कथंचन । क्रोधप्रगुणितप्राणः, प्रजहे हृदि कौरवम् ॥ ९९८ ॥ तेन दुःखासिकामात्र - मनुभूय सुयोधनः । निहन्ति स्म पुनर्मूर्ध्नि, कोपाटोपाकोदरम् ॥ ९१९ ॥ तत्पीडाभिरभूदन्धं - भविष्णुनयनद्वयः । निकामं निःसहीभूत - सर्वाङ्ग पवनाङ्गजः ।। ९२० ॥ तथाभूतं तमालोक्य मलीमसमुखद्युतिः । ससंभ्रममभाषिष्ट, किरीटी कैटभद्विषम् ॥ ९२९ ॥ हन्त गोविन्द ! गोविन्द !, किमस्माकमुपस्थितम् ? | उत्तीर्य पाथसां नाथ - मिदं गोष्पदमजनम् ।। ९२२ ।। जिते भीष्मे क्षिते द्रोणे, ' कदाचिच्च लघुप्रेङ्ख० ' प्रतिद्वयपाठः । १ For Personal & Private Use Only Page #192 -------------------------------------------------------------------------- ________________ पाण्डव रेत्रम् ॥ : १३ ॥ | २५३॥ Jain Edu Ll 190 सूदिते सूतनन्दने । शल्ये निर्मूलिते सिन्धु-राजादिषु हतेषु च ।। ९२३ ।। पश्यतामेव नः सोऽयं सर्वेषामपि जीवितम् । धृष्टेन धार्तराष्ट्रेण, मारुतिर्यन्निहन्यते ॥ ९२४ ॥ ( युग्मम् ) इत्यर्जुनोक्तमाकर्ण्य कंमविध्वंसनोऽवदन् । पार्थ ! भीमेन कौरव्यः, सत्यमेत्राऽस्ति दुर्जयः ॥ ९२५ ।। अयं हि खुरलीरङ्गे, कुर्वाणो गदया श्रमम् । नित्यं लोहमयं भीमं, भस्मसादकरोत् पुरा ।। ९२६ ॥ तदेतस्य पुरो वैरि-कुले कालानलन्नपि । शङ्के न खलु वंहीयान् भीमोऽपि भुजसंपदा ॥ ९२७ ॥ किं तु चेत् प्रहरत्येन - मूरुदेशे वृकोदरः । तदानीं नातिदुर्लभं जयं संभावयामि वः ।। ९२८ ॥ भारतीमित्युपश्रुत्य, फाल्गुनो वनमालिनः । कौरव्योरुप्रहाराय मारुतिं समकेतयत् ।। ९२९ ॥ तं संकेतं विदामास, कोविदः कौरवाग्रणीः । रणसंरम्भसंभ्राम्य-दम्बेको न वकान्तकः ।। ९३० ।। कुरूणामग्रणीरूरु- घातं वञ्चयितुं ततः । मनागुच्छलति स्मो, मण्डूक इव भूतलात् ॥ ९३१ ॥ पूर्वीङ्ग एव निर्मुक्तः, प्रहारस्तु वकारिणा । तस्याभाङ्क्षीदुभावूरू, न धीर्देवाद्वलीयसी ।। ९३२ ।। उत्फालः शैलशृङ्गान्तात् कण्ठीरव इवावनौ । भग्नोरुः क्रोधधूमाय-मानो दुर्योधनोऽपतत् ॥ ९३३ ॥ असावथ व्यथापूर - पूरितोऽपि क्रुधा मुहुः । फणीन्द्रवत् फटाघातान् गदाघातानमुञ्चत । ९३४ ।। तदवस्थेऽप्यनिर्वाण-रणारम्भे च कौरवे । भीमे च जयिनि प्रीताः पुष्पाणि वपुः सुराः || ९३५ ।। कौरव्यग्रामणीः पीडा - निमीलितविलोचनः । क्षेपं क्षेपं गदां शून्यं क्रमान्निःसहतामगात् ।। ९३६ ।। , अथाभ्येत्य मुहुर्भीमः, पैंविसब्रह्मचारिणा । पादेन दलयांचक्रे कोटीरं कुरुभूपतेः ॥ ९३७ ॥ बलभद्रस्तदालोक्य, १ कालाग्निसदृशोऽपि । २ अम्बकं - नेत्रम् । ३ वज्रसदृशेन । mational For Personal & Private Use Only युद्धवर्णनम् ॥ ॥२५३॥ janelibrary.org Page #193 -------------------------------------------------------------------------- ________________ 191 Hiपदा मुकुटपेषणम् । रोषोन्मेषारुणीभूत-सर्वाङ्गद्युतिरभ्यधात् ॥ ९३८ ॥ धिग्धिग्बतेदमक्षत्रं, न म्लेच्छेष्वपि वर्तते । रिपोरपि किरीटो यत, पेतुषः पिष्यते पदा ॥ ९३९ ॥ कदाचिदपि कस्यापि, नैवान्यायमहं सहे। मादृग्विधा हि सर्वेषा-मनाचारचिकित्सकाः ॥ ९४०॥ ममैतन्मुसलं कोपा-दन्यायस्यास्य यत् फलम् । पश्चानां पाण्डुपुत्राणां, तत् सद्योऽदर्शयिष्यत ॥९४१ ॥ नाभविष्यदिदं हन्त, यदि ज्ञातेयमन्तरा । तथापि मुखमीक्षिष्ये, नाहमेषामतः परम् ॥ ९४२ ॥ (युग्मम् ) इति संकर्षणो रोष-कलुषः परुषाक्षरम् । उदीर्य निजमावासं, त्वरितं त्वरितं ययौ ॥९४३॥ रौहिणेयानुवृत्त्येव, कर्मसाक्ष्यपि तत्क्षणात् । रोषावेशवशात्ताम्रः, कापि द्वीपान्तरेऽगमत् ॥ ९४४ ॥ तथैव पतिते काम, वेदनाविमनीकृते । कोपादुज्झति कौरव्ये, निश्वासान्नासिकंधमान् ॥ ९४५॥ मुरारातिरथाकृष्य, साकूतः पाण्डुनन्दनान् । ज्यायांसं भ्रातरं मान्य-मनुनेतुमचालयत् ॥९४६॥ (युग्मम् ) दक्षौ शिबिररक्षायै, धृष्टद्युम्न-शिवण्डिनो। आदिश्य सह कृष्णेन, पाण्डवेयाः प्रतस्थिरे ॥९४७॥ आयोधनाध्वजङ्घालैः, पाश्चालैः समलंकृतम् । आदाय सैन्यमावासा-ञ्जग्मतुद्रपदात्मजौ ॥ ९४८ ॥ ततो दिङ्मुखकस्तूरी-पत्रभङ्गथ इवोदगुः । कौरवेश्वरनिश्वास-धूमसान्द्रास्तमश्छटाः ॥ ९४९ ॥ सहस्रगुणितध्वान्ता, माभिः कौरवेशितुः । साकं तैस्तैमनोदुःखैः, प्रससार तमस्विनी ॥ ९५०॥ अथाभ्येत्य तथासंस्थ-मृचिरे मन्युगद्गदम् । कृतवर्म-कृप-द्रोण-सूनवः कुरुपुङ्गवम् ।। ९५१ ॥ महाराज! त्वमेवासि, मानिनामधिदैवतम् । ईदृशेऽपि स्थिते येन, दैन्यं चक्रे न वैरिषु ।। ९५२ ॥ वयं तु कर्मचाण्डालाः, कृतनैकधुरंधराः । शत्रुभिः पश्यतां येषां, लम्भितोऽसि दशा १ झातिसंबंधः । २ युद्धमार्गपथिकैः । Jain Edu For Personal & Private Use Only Page #194 -------------------------------------------------------------------------- ________________ ाण्डव त्रम् ॥ : १३ ॥ १५४॥ 192 मिमाम् ॥ ९५३ ॥ किं त्विदानीमधोऽस्माभिः स्थितैर्न्यग्रोधभूरुहः । वनेऽस्मिन् महती दृष्टा, युक्तिः प्रत्यर्थिमन्थने ।। ९५४ ।। तत्र हि क्षणदादक्ष - चक्षुषाऽभ्येत्य तत्क्षणात् । काकानीकमुलूकेन, सर्व सुप्तमहन्यत ।। ९५५ ।। तद्दृष्ट्वा तुष्टचेतोभि-रित्यस्माभिरचिन्त्यत । यदेकोऽप्यखिलान् हन्ति, कालमालम्ब्य शात्रवान् ॥ ९५६ ॥ अस्माभिरपि तन्नूनमिदानीं निशि पाण्डवाः । रणोत्तीर्णतया स्वैरं खपना नातिदुर्जयाः ।। ९५७ ।। इत्यालोच्य वयं रात्रि - संगरे कृतसंगराः । भवदादेशमादातु - मिहागच्छाम संप्रति ।। ९५८ ॥ जीवतस्ते बलाच्छित्त्वा पाण्डुपुत्रशिरांसि चेत् । दर्शयेमहि तत् किंचि - दानृण्यं त्वयि नो भवेत् ।। ९५९ ।। इत्येतैर्वचनैस्तेषां, पीयूषरसवर्षिभिः । विस्मृत्य वेदनावेग - माकृष्याश्लिष्यति स्म तान् ॥ ९६० ॥ वक्ति स्म च महावीरा !, जल्पतेदं पुनः पुनः । यच्छिरांसि द्विषां छित्त्वा दर्शयिष्यामहे तव ।। ९६१ ।। न तत् किमपि युष्मासु, यन्न संभाव्यते खलु । किंचिन्नास्त्येव यच्चिन्ता - रत्नस्यापि दवीयसि ।। ९६२ ।। तञ्जवाद्गच्छत च्छित्त्वा मौलीन् दर्शयत द्विपाम् | मदीयैर्न खलु प्राणैः, स्थातुमीशिष्यते चिरम् ॥ ९६३ ॥ अश्वत्थामन् ! गुरोस्तस्य तनयोऽसि त्वमौरसः । मानसोऽहं पुनस्तेन, महज्ज्ञातेयमावयोः ॥ ९६४ ॥ तद्विधृत्य मयि प्रीति माविः कृत्याप्यनुग्रहम् । मूर्ध्नः पाण्डुभुवां कृत्तान्, यदि दर्शयसि क्षणात् ।। ९६५ ।। प्रस्थितस्य तदेदानीं वर्तनीं पारलौकिकीम् । ममानन्दमयं दत्तं पाथेयं भवता भवेत् ।। ९६६ ।। ( युग्मम् ) अजेयोऽसि त्वमेकोऽपि, शात्रवाणां शतैरपि । कृतवर्म-कृपाचार्य - संगतस्तु किमुच्यते १ ।। ९६७ ॥ इत्यादि १ सुखसुप्ताः । २ कृतप्रतिज्ञाः । ३ मार्गर ! For Personal & Private Use Only युद्धवर्णनम् ॥ ॥२५४॥ jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ 133 द्रौणिमाभाष्य, कृतवर्म-कृपान्वितम् । वधाय पाण्डुपुत्राणां, प्राहिणोद्धृतराष्ट्रभूः ॥९६८॥ ते त्रयोऽपि ततोऽनेक-भटश्रेणिविसंकटम् । अहाय पाण्डवेयानां, स्कन्धावारमुपागमन् ॥ ९६९ ॥ रे कौन्तेयचमूसैन्याः!, सत्वरं कुरुतायुधम् । क्रुद्धो युष्मासु नन्वश्व-स्थापनामा यमोऽधुना ॥ ९७० ॥ इति द्रौणिगिरं श्रुत्वा, स्फूर्जथुस्फूर्जितापहम् । चापारोपनिनादं च, त्रयाणामपि दो ताम् ।। ९९१ ॥ द्रवन्निद्रासुखं काम-मुच्छलत्तुमुलारवम् । क्षुभ्यति स्म क्षणात् सर्व, शिबिरं पाण्डुजन्मनाम् ॥ ९७२ ।। (त्रिभिर्विशेषकम् ) त्रयाणामपि निःशेपं, तेषां विशिखपतिभिः । कल्पान्ताशनिकल्पाभिः, पाण्डवानीकमानशे ॥ ९७३ ॥ कोदण्डमधिमौर्वीकं, कुर्वाणौ रभसात्ततः । धृष्टद्युम्नः शिखण्डो च, धावतः स्म महाभुजौ ॥ ९७४ ॥ ततस्ताभ्यां भृशं दुष्ट-ग्रहाभ्यामिव सर्वतः । क्रियते स्म कृपादीनां, बाणवृष्टेरवग्रहः ॥ ९७५ ॥ पराक्रममयीं कांचि-दिष्टिमिष्ट्वा भटाहुतिम् । तौ क्षणाल्लम्भितौ शान्ति-मश्वत्थामादिभिस्ततः ॥ ९७६ ॥ मूर्द्धानौ तैनिकुन्तद्भि-धृष्टद्युम्न-शिखण्डिनोः । वैरनिर्यातनं काम-मकारि द्रोण-भीष्मयोः ॥ ९७७ ॥ तयोनिहतयोद्वेष-रागयोरिव तैः क्षणात् । कर्मानीकमिवानेशत् , पार्थीयमखिलं बलम् ॥ ९७८ ॥ पञ्चानां पाण्डवेयानां, द्वितीया इव मूर्तयः । पाञ्चालीकुक्षिकासार-पुण्डरीकास्ततो जवात् ।। ९७९ ॥ विशिखा इव पश्चपो-जंगद्भिरपि दुर्जयाः । क्रुद्धाः पञ्चापि पाञ्चाला, भजन्ते स्माभ्यमित्रताम् ॥ ९८० ॥ (युग्मम् ) पाण्डवेयभ्रमाद्रात्री, | द्रौणिप्रभृतयोपि ते । धावन्ति स्माधिकक्रोध-गरिष्ठभुजसौष्ठवाः ।। ९८१॥ अथाभूदुभयेषाम-प्यमीषामितरेतरम् । विमुक्तैः १ वनध्वनिनाशकरीम । Jan Education Interations For Personal Private Use Only www.n ary.org Page #196 -------------------------------------------------------------------------- ________________ 194 पीपाण्डवपरित्रम् ॥ जर्ग:१३।। सुयोधनमृत्युः । समाप्तिः॥ ॥२५५॥ पत्रिभिः प्राण-प्रयाणप्रवणो रणः॥ ९८२ ॥ प्रतिपक्षोदयाः सम्य-ग्मत्राङ्गरिव पञ्चभिः । काठणेवैयक्रियन्ते स्म, द्रौणिमुख्यास्त्रयोऽपि ते ॥ २८३ ॥ तैरथोजागरूकाभि-लज्जाभिरतितर्जितैः । मारमर्वाभिमारेण, प्रहर्तुमुपचक्रमे ॥ ९८४॥ पाश्चालविशिखान् बाण-श्रेणिोणेरशोपयत् । नैदाघस्य रवेरुस्र-मण्डलीव जलाशयान् ॥ ९८५ ॥ पञ्चताशालिनी शश्वद्विभ्रंतामभिधामपि । कार्णेयानां ततश्चक्रे, पञ्चतैव तदाशुगैः ॥ ९८६ ॥ तच्छिरांमि क्षणाच्छित्वा, पाण्डवेयधियैव तैः।। अश्वत्थामादिभिःप्रीत-निन्यिरे कौरवान्तिकम् ।। ९८७॥ वेदनातिशयान्मूछे-न्मू मुकुलितेक्षणः । तत्र तैर्ददृशे श्वास-मात्रशेषः सुयोधनः ।। ९८८ ॥ सरःसलिलसेकेन, प्रत्याहृत्याथ चेतनाम् । सानन्दस्य पुरस्तस्य, मुश्चन्ति स्म शिरांसि ते ।। ९८९ ॥ क्षणाचारणिकाष्ठानि, ते निर्मथ्य पृथूर्जिताः। रचयांचक्रुरुद्दथोतं, द्योतिताखिलभूतलम् ॥ ९९० ॥ अभ्यधुश्च धराधीश !, छिन्नान् पश्चाप्यमन् पुरः। पाण्डवानां क्षणं मौली-नालोक्य भव निर्वृतः ।। ९९१ ।। इत्येतया गिरा तेपां, मनागुन्मथितव्यथः । पूर्वाङ्गत्यक्तभृमिस्तान्, सम्यग्मौलीन्यलोकयत् ।। ९९२ ॥ तानुद्वीक्ष्य स वैलक्ष्य-श्यामीकृतमुखद्युतिः । दीर्घ निश्वस्य भूयोऽपि, पपात सहसा भुवि ॥ ९९३ ॥ जल्पति स्म च धिग्मुर्खाः !, कोऽयं युष्मत्पराक्रमः १ । पाञ्चालाः खलु युष्माभि-जग्निरेऽमी स्तनंधयाः ॥ ९९४ ॥ सन्ति दुष्टास्तु ते स्पष्ट-मखण्डा एव पाण्डवाः । क्व वा भाग्यानि मे तानि ?, यैः पश्येयं हतानमन् ॥९९५॥ इति मन्दं वदन्नेवा-तुच्छमूर्छाभराकुलः । क्रौर्यत्रस्तैरिव प्राणै-स्त्यज्यते स्म सुयोधनः ॥ ९९६ ॥ (त्रिभिर्विशेषकम् )। १ किरणसमूहः । २ 'भ्रतां नवतामपि' प्रतिद्वयपाठः, तत्र नवता-यौवनम् । ३ भूमेः किञ्चिदुत्थायेत्यर्थः । ॥२५५॥ in Educa t ional For Personal & Private Use Only Mainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ Jain Education 195 तेथ किंकार्यतामूठ - बुद्धयो बद्धमीतयः । परित्यज्य तथा संस्थ - मेव कौरवपुङ्गवम् ॥ ९९७ ॥ अश्वत्थामादयः काम - मन्योऽन्यस्यापि लज्जिताः । विषण्णमनसो जग्मुः क्वापि क्वापि पृथक्पृथक् ॥ ९९८ ॥ ( युग्मम् ) समस्तमथ वृत्तान्त-मेनं विज्ञाय कोविदः । उपेत्याख्यत् सुदारस्य धृतराष्ट्रस्य संजयः ॥ ९९९ ।। तन्निशम्य श्रुतिक्रोडपविपातविडम्बनम् । गान्धारी धृतराष्ट्रश्च, सहसैव मुमूर्च्छतुः || १००० || शोकाग्निदह्यमानास्थि - त्रटत्कार इवोच्चकैः । तत्परीवारलोकाना- माक्रन्दध्वनिरुद्ययौ । १००१ ॥ तौ मरुद्भिर्निशाशीतै- विरादासाद्य चेतनाम् । एवं परिदिदेवाते, बद्धबाष्पाम्बुपल्वलौ ॥ १००२ ॥ हा ! वत्स ! धीरधौरेय !, हा ! मानैकनिकेतन ! । हा ! गुणोर्वीरुहाराम !, हा ! यशःक्षीरनीरघे ! ॥ १००३ ॥ हा ! कौरवकुलोत्तंस !, हा ! गुरुष्वेकवत्सल ! । हा ! निःसामान्यसौजन्य !, हा ! दुराक्रमविक्रम ! || १००४ ॥ हा ! कृपाणपयःपूर - प्लावितारातिमण्डल ! । हा ! नताखिलभूपाल-मौलिमालाञ्चितक्रम ! ॥ १००५ ।। हा ! दुर्योधन ! कुत्रावां, विहाय गतवानसि १ । किं नामाभूद्विरोधिभ्य-स्तवापीदममङ्गलम् ।। १००६ ।। बभूव पुरतो यस्य, वासवोऽपि कृपाऽऽस्पदम् । ? दैवादहह ! तस्यापि, का तवेयं दशाऽभवत् १ ।। १००७॥ भवन्तं हरता वीर ! मृत्युनाऽद्य दुरात्मना । आकृष्टा यष्टिरेवेयमन्धयोरावयोः करात् || १००८ || वीर ! यातेऽद्य विश्वाना- मेकचन्द्रमसि त्वयि । को घिनोतु निराधारा- ननुजीविचकोर - कान् १ ।। १००९ ।। त्वां विना जगदप्येतदद्य शून्यं बभूव नौ शोकान्धयोर्भुवं चेयं, शाश्वती भविता र्तमी ।। १०१० ।। १ रात्रिः । For Personal & Private Use Only helibrary.org Page #198 -------------------------------------------------------------------------- ________________ पाण्डवरत्रम् ॥ र्गः १३॥ ।२५६।। 186 इत्थं विलपतोस्तारं, क्रन्दतोबहुमूर्च्छतोः । निघृणं निम्नतोर्वक्षः, मापृष्ठे लुठतो हुः ॥ १०११ ॥ हालाहलमयं वट्वि-मयं धृतराष्ट्रमृत्युमयं जगत् । तदाऽभूत् सुतशोकेन, गान्धारी-धृतराष्ट्रयोः ॥ १०१२ ॥ (युग्मम् ) विलापः। ___ इतश्च पाण्डवाः क्रुद्ध, प्रसाद्य शितिवाससम् । यावदुच्चेलुरात्मीयां, प्रमोदात् पृतनां प्रति ॥१०१३ ॥ तावदुद्वेपथु- कृष्णेन भीत्या, वेगादागत्य सात्यकिः । पाञ्चालादिवधोदन्त-मादितस्समचीकथत् ।। १०१४ ॥ तूर्णमाकर्ण्य तं कर्ण-क्रोडक्रक- कृतं पाण्डचकर्कशम् । शोचतः पाण्डवान् कामं, मुरारातिरवोचत ॥ १०१५ ।। वीराः ! किमिव युष्माक-मप्यदः स्फुरितं जवानां सा शुचाम् ? । काश्चनस्याप्यसौ किंचि-न्मन्ये मालिन्यसंभवः ॥१०१६ ॥ ज्ञातसंसारतत्त्वाश्चे-यूयमप्यास्पदं शुचः । भविष्यति। न्व नम् ।। | ततो नून-मादित्योऽपि तमापदम् ॥ १०१७ ।। संभाव्य द्रौणिमुख्याना-मिदमापाति सौप्तिकम् । स्वानीकमानयं युष्मान् , बलानुनयहेतवे ॥ १०१८ ॥ पितृ-स्वामिवधक्रोधा-दयं हि द्रोणनन्दनः। श्रान्तसुप्तान ध्रुवं हन्या-युष्मानेव चमूस्थितान् । ॥१०१९ ॥ तदेतावान् समस्तोऽय-मारम्भो विफलीभवेत् । पुत्रास्तु सत्सु युष्मासु, नातिदुर्लभसंभवाः ॥ १०२० । तद्विमुच्य शुचं वेगात् , प्रतिष्ठध्वं चमूं प्रति । सान्त्वयामो यथा कृष्णां, पुत्र-भ्रातृवधार्दिताम् ।। १०२१ ॥ इत्यच्युतगिरा शोकं, शिथिलीकृत्य पाण्डवाः । स्थानस्थानोद्यदाक्रन्द, निजं शिविरमागमन् ।। १०२२ ॥ तत्र भृलुठनव्यग्रा-मग्रतो लुलितालकाम् । क्रन्दन्तीं तारतारं ते, ददृशुर्द्रपदात्मजाम् ॥ १०२३ ॥ हा ! वत्सा! हा! १ रात्रियुद्धम् । (२ 'स्वानीकं प्रति संचेलुः सुप्रसन्नमुखश्रियः' इति भवेदिति गद्यपाण्डवचरिताज्ज्ञायते ) इयं टिप्पनिका समीचीना न भाति । त्रयोदशस्य श्लोकस्योत्तरार्धश्चेत साधुः इनि मनप । ॥२५६॥ For Personal Private Use Only Page #199 -------------------------------------------------------------------------- ________________ Jain Educa 197 महावीरा !, हा! जनन्येकचेतसः । क्व नाम यूयं याताः स्थ, मन्दभाग्यां विमुच्य माम् १ ।। १०२४ ॥ इत्याद्यनेकधाबद्धपरिदेवनविक्लवाम् । सान्त्वयामास कंसारि - रिति द्रुपदनन्दिनीम् ।। १०२५ ।। कल्याणि ! वीरपत्नीनां, न खल्वेष विधिः कचित् । शोकेन परिभूयन्ते, ह्यल्पीयस्यः पुरंध्रयः || १०२६ ।। प्रणष्टैरात्मजैराजौ, लज्जन्ते वीरयोषितः । मोदन्ते तु श्रितैमृत्यु - मूव भूतैर्विजित्य वा ॥ १०२७ ॥ बान्धवौ तव तौ धन्यौ, धन्यास्ते च तनूद्भवाः । कुलैकतिलकैः प्राणान्, यैस्त्यजद्भिर्निजान् रणे ।। १०२८ ।। दीयते स्म चिरं तुभ्य - मवैधव्यमखण्डितम् । चक्रे च कीर्तिरात्मीया, लोकालोकावलोकिनी ।। १०२९ ॥ ( युग्मम् ) रक्षिता अपि हि प्राणा, यास्यन्त्येव कदाऽप्यमी । ते तु कस्मिंश्चिदप्यर्थे, यान्ति चेत्तत् फलं महत् ॥ १०३० ।। बान्धवा अपि हन्यन्तां, म्रियन्तां तनया अपि । नन्दन्ति दयितानां तु, कुशलेन पतिव्रताः ।। १०३१ ।। तन्मुञ्च शुचमात्मानं, संस्थापय विसंस्थुलम् । द्रुपदस्य तनूजाऽसि, श्रीपाण्डोश्च वधूरसि || १०३२ ॥ इत्याद्यैर्मुरजिद्वाक्यैः, पाण्डवेयानुमोदितैः । मुञ्चति स्म शनैः शोक-श्यामिकां द्रुपदात्मजा । १०३३ ॥ अथ प्रभातकल्पायां, क्षपायां शौरि - पाण्डवाः । धृतराष्ट्रं सपत्नीक - मपशोकयितुं ययुः ।। १०३४ ॥ तत्राभ्येत्य भृशं मग्नौ, शोकनाम्नि महार्णवे । गान्धारीं धृतराष्ट्रं च नमस्यन्ति स्म पाण्डवाः ।। १०३५ ।। भक्तिप्रह्वतरं तेषु, नमस्कुर्वत्सु रोषणौ । पुनः पीनोच्छलच्छोको, तौ पराचौ बभूवतुः ॥ १०३६ ॥ पाण्डवेष्वथ तत्पाद-तले लुलितमौलिषु । वाग्मिनामग्रणीरेवं, गदति स्म गदाग्रजः || १०३७ ॥ राजन्नमी न किं पाण्डु-सूनवस्तव सूनवः १ । न क्वचिद्भक्तिरप्येषां पाण्डुतस्त्वयि हीयते || १०३८ || पूज्यां हृदि पृथातोऽपि, गान्धारीं धारयन्त्यमी । कुरवोऽपि तपः सूनो - भीमादि For Personal & Private Use Only national Page #200 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ र्गः१३॥ २५७॥ कृष्णेन कृतं धृतरा ट्रस्य सान्त्व नम् ।। 198 भ्योऽपि वल्लभाः॥१०३९ ।। यत्तु दुरमनाख्येय-मभूदेतदमङ्गलम् । तत्र मन्ये दुरात्माऽयं, विधिरेवापराध्यति ॥ १०४०॥ पश्चग्राम्याऽप्यमी पाण्डु-सुताः संधिसवस्तदा । कौरवेण निरस्ता य-देवदौरात्म्यमेव तत् ॥ १०४१॥ यन्निराचक्रिरे तेन, गिरो युष्मादृशामपि । हेतुस्तत्रापि जागर्ति, केवलं भवितव्यता ॥ १०४२ ॥ किं च बन्धुभिरप्यातां, पाण्डवया यथा तथा । त्यजेयुर्यदि धात्री त-लजयेयुर्न ते कुलम् ? ॥१०४३॥ कुर्वता पुनरन्याय-मयोप्माककुलोचितम् । यदि जानामि तत् कामं, कौरवेणासि लज्जितः ।।१०४४॥ सुता अपि सतां द्वेष्याः, शत्रुवत् कलितानयाः । न्यायिनस्तु परेऽप्युच्चे-बल्लभा एव पुत्रवत् ॥ १०४५ ॥ अमी तु पाण्डवाः स्फीत-नयाश्च तनयाश्च ते । तदेतेपु विशेषेण, प्रसत्तिं गन्तुमर्हसि ॥१०४६।। क्रमावनतमूर्द्धानो, गान्धार्यां त्वयि चान्वहम् । भक्तिं चैते करिष्यन्ति, कौरवेभ्योऽधिकां ध्रुवम् ॥ १०४७ ॥ तत् प्रसन्नं मनः कृत्वा, विस्मृत्य च रुपं मनाक । उभावपि युवां दत्तं, पृष्ठेऽमीपां करं मुदा ॥ १०४८ ॥ सर्वथाऽप्यस्य विश्वस्य, कलय त्वमनित्यताम् । पीडयेत् पुत्रशोकोऽपि, कं हि नाम विवेकिनम् ? ॥ १०४९ ॥ इति मन्दीकृतामी, गिरा दामोदरीयया । तौ पृष्ठे पाण्डवेयानां, कृच्छ्रेण ददतुः करम् ॥ १०५० ॥ देवस्यैवापराधोऽयं, न वो नास्मत्तनूरुहाम् । इत्युत्थाप्य क्रमानम्रा-नमूनालिङ्गतः स्म तौ ॥ १०५१ ॥ व्याजहाराथ गान्धारी, वत्सा ! महालकाः स्थ चेत् । तन्मां संग्रामसीमान-मिदानी नयत द्रुतम् ॥ १०५२ ॥ यथा विप्रोषितासूनां, सर्वेषामात्मजन्मनाम् । करोमि मन्दभाग्याऽह-मन्त्यमाननदर्शनम् ॥१०५३॥ ततस्तिग्मद्युतौ पूर्व-शैलशृङ्गा १ संधि कर्तुमिच्छवः । २ युष्माकं कुलस्यानुचितम् । ३ 'कलयतमनि०' प्रतिद्वयपाठः । ॥२५७॥ For Personal & Private Use Only Finelibrary.org Page #201 -------------------------------------------------------------------------- ________________ 199 न्तरङ्गिणि । समवस्थाप्य तत्रैव धृतराष्ट्रं कथंचन ।। १०५४ || पाण्डवेयाः स्वयं भक्त्या, दत्तहस्तावलम्बनाम् । उदश्रुनयनां निन्यु-र्गान्धारीं समराजिरम् || १०५५ ॥ ( युग्मम् ) देवरीभिः समं सर्व - राजन्यानां च यौर्वतैः । श्वश्रूमन्वचलद्भानु-मती दुर्योधनप्रिया ।। १०५६ || तामनेक महावीर - करङ्कनिकराङ्किताम् । वीक्ष्य युद्धक्षितिं तासां हृदयानि विदुः ॥ १०५७ ।। तासां युगपदाक्रन्द-प्रतिध्वनिभिरुद्भूतैः । क्रन्दन्त्य इव भान्ति स्म, दिशस्तच्छोकविक्लवाः ।। १०५८ ।। गदाप्रहारभग्नोरुं, परिच्छदनिवेदितम् । गान्धारी स्नुषया सार्धं, कौरवेश्वरमभ्यगात् ।। १०५९ ।। शोणितोक्षितसर्वाङ्गानन्या अपि मृगीदृशः । उपलक्ष्योपलक्ष्य स्वान् वल्लभानभिशिश्रियः ॥ १०६० ॥ पृथक् पृथक् परिभ्रष्टा-नस्राविलविलोचना | शरीरावयवान् पत्युः काऽपि कुच्छादमीलयन् ॥ १०६१ ॥ वक्षः पीटेऽन्तिमाश्लेष–सक्तैः स्वस्तनकुङ्कुमैः । काऽप्युपालक्षयत् पत्युः, कबन्धं न पुनः शिरः ।। १०६२ ॥ अन्त्यचुम्बनसंक्रान्तात्, कस्तूरीतिलकान्निजात् । प्रत्यभ्यजानात् कान्तस्य काऽप्यास्यं न पुनर्वपुः ॥ १०६३ ॥ काऽप्यन्त्यचुम्बनव्याजा - दभिज्ञानं प्रियानने । निजौष्ठयावकैः कुप्तं नापश्यद्रुधिरैस्तदा ॥ १०६४ || स्वकान्तवदने मौग्ध्या- दन्यस्याङ्गे नियोजिते । 'चिरं भर्तृविवादोऽभूत्, कस्याश्चित्तस्य कान्तया ।। १०६५ ॥ काऽपि सर्वाङ्गसंसक्ते, रक्तरव्यक्ततां गतम् । स्वप्राणेशभ्रमादन्यमप्यालिङ्गत् पुनः पुनः ।। १०६६ ।। मानात् काऽप्यन्तिमाश्लेषे, निराकृत्य प्रियं पुरा । मृतं तु सस्वजे स्वागः, शोचन्ती तत् पुनस्तमाम् ॥ १०६७ ॥ भर्तुरादाय मूर्द्धानं करे कायगवेषिणी । काऽपि क्षेत्रक्षितिं सर्वां, काली साक्षादिवाभ्रमत् १ - युवतिसमूहैः । २ करहूं -शीर्षम् । For Personal & Private Use Only Page #202 -------------------------------------------------------------------------- ________________ श्री पाण्डवचरित्रम् ।। सर्गः १३ ॥ ॥२५८॥ 200 ॥ १०६८ ॥ सापत्यार्ता पुरा पत्युः, पञ्चतामप्यचिन्तयत् । तदानीं तु मृते तस्मिन्नशोचत् काचिदुच्चकैः ॥ १०६९ ।। कान्तमङ्गे गतप्राणं, चिकीर्षन्त्योर्निजे निजे । तदानीमप्यभृदुच्चैः, सपत्योः कलहो महान् ॥ १०७० ।। प्राप्य पत्युर्मुखं . काचिच्चुम्बति स्म पुनः पुनः । अपरा वपुरासाद्य, परिरेभे मुहुर्मुहुः ॥ १०७१ ।। अन्यासक्तं पतिं काचित् प्रागप्राप्तोपगूहना । तदानीं तु गतस्पन्दं, स्वच्छन्दं परिषस्वजे ॥ १०७२ ॥ अङ्कमारोप्य गान्धारी, ततो दुर्योधनं सुतम् । चक्रन्द तारपूत्कारं, सदैन्यमिति भाषिणी ।। १०७३ ।। हा ! वत्स ! हा ! महोत्साह!, हा ! शौण्डीरशिरोमणे ! । हा ! वीररसकासार !, हा ! कुलाम्बरभास्कर ! ।। १०७४ ।। मदेकहृदयो भूत्वा पूर्वमुर्वीपुरंदर ! । असंस्तुत इवेदानीं, नेक्षसे किं दृशाऽपि माम् ॥ १०७५ ॥ पूर्वमाज्ञाप्य भूपालान्, तत्तत्कृत्येष्वनारतम् । कामं किमसि तूष्णीको, वाचंयम इवाधुना १ ॥ १०७६ ।। क्षित्यवेक्षणमाकाङ्क्षन्, प्राङ्घ्रिद्रां न कदाऽप्यगाः । किमेकहेलयेदानीं, दीर्घनिद्रां निषेवसे ? ।। १०७७ ।। वत्सलस्यैव ते वत्स !, कोपः क इव मातरि । क्रन्दन्त्यामपि येनोचे - नोत्तरं मयि दीयते ।। १०७८ ॥ विलपन्त्यामिति स्वैरं, गान्धार्यां भानुमत्यपि । प्रियाङ्गी शिरसि न्यस्य रुदन्तीत्यवदन्मुहुः ॥ १०७९ ॥ हा ! नाथ ! हा ! रिपून्माथ !, हा ! मानैकनिकेतन । हा ! सौभाग्यामृताम्भोधे !, हा ! रूपग्लपितस्मर ! ।। १०८० ।। हा ! कल्पपादपौदार्य !, हा ! सुधामयवाङ्मय ! हा ! विश्वकमलादित्य !, हा ! नेत्रतुहिनद्युते || १०८१ ॥ मांसलेऽपि १ अप्राप्तमालिङ्गनं यया सा । Jain Educational For Personal & Private Use Only गान्धायां दीनां वि लापाः ॥ ।। २५८|| Sinelibrary.org Page #203 -------------------------------------------------------------------------- ________________ 201 व्यलीके प्राग्, नासंभाषं मयि व्यधाः । निर्व्यलीकामपीदानीं, मां न संभाषसे कथम् १ || १०८२ मदीयं यदि वा किंचिव्यलीकमपि मन्यसे । तदाविष्कुरु येन त्वां सद्यः प्रत्याययाम्यहम् || १०८३ ॥ चेत् प्रसन्नमना एव, वर्तसे यदि वा मयि । तन्निजैर्मां निषिञ्चस्व, विलोकनसुधारसैः || १०८४ ॥ मां विहाय पुरा नाथ !, नैव लीलावनेऽप्यगाः । किमद्य परलोकाय, प्रस्थितोऽसि मया विना १ ।। १०८५ ।। स्वामिन् ! विश्वस्य विश्वस्य नित्यमास्थाय नाथताम् । प्रयातास्म्यहमप्यद्य, त्वां विना नन्वनाथताम् || १०८६ ॥ ममाभूद्विमुक्तायाः, पूषाऽप्येष तमोमयः । जाताश्चैते दवप्रायाः, स्वामिन् प्राभातिका - निलाः || १०८७ ॥ पतत्रिण इव ध्वस्ते, कुलीयजगतीरुहे । किं विपन्ने त्वयीदानीं श्रयेयुरनुजीविनः ? ।। १०८८ ।। भानुमत्यामिति स्फारं, क्रन्दन्त्यां करुणैः स्वरैः । दुःशल्याऽप्यथ गान्धारी- धृतराष्ट्रतनूद्भवा ।। १०८९ ।। दुर्योधनस्वसा प्राण - प्रियं समरशायिनम् । आसाद्य सिन्धुभूपालं, रुदती पर्यदेवत । १०९० ॥ ( युग्मम् ) हाऽभिरामगुणग्राम - मरालकुलमानस !। हा ! सिन्धुवनितानेत्र - कैरवाकरचन्द्रमः ! ॥ १०९१ ॥ न नामास्ति ममानृण्यं, प्राणेश ! प्रणयेऽपि ते । मधोर्यत् पुनः प्राणान्, स्वानदास्तत्र किं बुवे ? ।। १०९२ ॥ हा ! ममास्तमिते तुल्यं, पितृ - श्वशुरयोः कुले । मण्डले दर्शयामिन्यां, सूर्याचन्द्रमसोरिव । १०९३ ॥ यैर्नाज्ञायि पुरा काचित् कथाऽपि परिपन्थिनाम् । त्वां विना ते महावीर !, किं भविष्यन्ति सिन्धवः १ ॥ १०९४ ॥ मित्रकृत्यमयप्राणे, स्वामिन्नस्तं गते त्वयि । स्वच्छन्दमद्य मोदन्तां, त्वन्मित्राणामरातयः ॥ १०९५ ।। इतोऽप्याप्य करं पत्यु - रङ्गुलीयोपलक्षितम् । इति भूरिश्रवः पत्न्य-स्तारं परिदिदे१ नीडवृक्षे । ४४ For Personal & Private Use Only Page #204 -------------------------------------------------------------------------- ________________ पाण्डववरित्रम् ॥ र्गः १३ ।। ॥२५९॥ 202 विरे ।। १०९६ ।। सैप नः स्तन कार्कश्य- सुहृज्जघनवान्धवः । नाभीदुर्ललितो नीवी - मोक्षकेलिकरः करः ॥ १०९७ ॥ सैप ज्याकर्षणाक्काम्य- दङ्गुलीवलयोङवलः । कृष्टदुष्टारिकामाक्षी - शिरः केशोत्करः करः ।। १०९८ ।। प नम्रारिभूपाल - पृष्ठविश्रा मनैष्ठिकः । समस्तार्थिचमूदत्त - हिरण्यनिकरः करः || १०९९ ।। एकच्छत्रामिमां धात्रीं यस्य स्वैरं वितन्वतः । कुर्वन्ति स्म शराः पूर्व, वंशेच्छेदं महीभृताम् ॥ ११०० ॥ हा ! नाथ ! मथितानेक- वीरकिंमरिने रणे । सोऽपि त्वमधुना पाणि-मात्रगात्रो विलोक्यसे ॥ ११०१ ।। (युग्मम् ) त्वामद्य हरता वीर !, वेधसा मन्दमेघसा । शृङ्गारव विलासश्च रतिश्व हियते स्मनः ।। ।। ११०२ ॥ इत्याद्यन्या अपि प्राप्य, प्राणनाथं निजं निजम् । विलापतुमुलाः कामं क्रन्दन्तीर्मृगचक्षुषः ||११०३ ॥ संसारभरी भाव - भावितैरमृतोपमैः । तैस्तैः संबोधयांचक्रे वचोभिस्तपसः सुतः | ११०४ || ( युग्मम् ) अथादेशादजातारे-भूभुजां प्लवगध्वजः । आग्नेयास्त्रेण सर्वेषा - मग्निसंस्कारमादधे ।। ११०५ ।। स्कन्धावारं ततोsभ्येत्य भ्रातृणामौर्ध्वदेहिकम्। सहैव धृतराष्ट्रेण पाण्डवेया वितेनिरे ॥ ११०६ ।। ताभिस्ताभिः क्रियाभिश्च, शोकमाक्षिप्य तत्क्षणात् । वितीर्णविनयादेशं, सहायीकृत्य सात्यकिम् ।। ११०७ ॥ धृतराष्ट्रं समं ताभिः समस्ताभिः पुरंत्रिभिः । प्रेषयामास नगरं, धर्मभूर्नागसाह्वयम् ।। ११०८ ॥ ( युग्मम् ) अवेक्षणीयाः स्वयमेव तावत् प्रजाः प्रतीक्षैः प्रयतैरजस्रम् । यावज्जरासन्धवधं विधाय, हरेर्निदेशादहमभ्युपैमि । ११०९ ।। विज्ञप्तिमेवं चरणप्रणाम - पूर्वं जयोदन्तपुरःसरं च । प्रयास्यता सात्यकिना तदानीं तपःसुतः कारयति स्म पाण्डोः ॥ १११० ॥ ( युग्मम् ) १ 'पुरंदरपुरीदरम् ' प्रतिद्वय० । २ किर्मीरितं विचित्रम् । For Personal & Private Use Only गान्धार्या दीनां विलापः । मृतानां संस्कारः ॥ ॥२५९॥ Page #205 -------------------------------------------------------------------------- ________________ Jain Educatio 203 इत्थं क्रोधाद्विधाय प्रधनभुवि रिपुत्रातकल्पान्तमन्तः, प्रीति तां तां वहन्तः पुनरवनिपरी भोगला भप्रसूताम् । तुष्टिं पुष्टामरिष्टद्विषति रचयितुं मागधक्षोणिभर्तुः, संहारेणाथ तस्थुः किसलयित महस्ताण्डवाः पाण्डवेयाः ।। ११११ ।। इति मलधारि श्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पाण्डव - कौरवयुद्धवर्णनो नाम त्रयोदशः सर्गः ॥ १३ ॥ अथ चतुर्दशः सर्गः । दुर्योधन वधक्रुद्ध-मगधे शनिदेशतः । दूतः समेत्य वाक्पूतः, कंसारातिमथाभ्यधात् ॥ १ ॥ समाप्य कौरवान् प्यः, कृष्ण ! मा स्म मनागपि । त्रिखण्डाखण्डलो याव-द्वियजी मगधेश्वरः || २ || प्रियं जामातरं कंसं सुहृदं सुयोधनम् । अत्युत्सुकोऽयमाक्रष्टुं, द्वावप्येतौ तवोदरात् ॥ ३ ॥ किं तु त्वां व्याहरत्येष, पिच्छिला शोणितोर्मिभिः । अनेकाक्षौहिणीरुण्डै-भूरियं स्थंपुटापि च ॥ ४ ॥ ततस्त्यक्त्वा कुरुक्षेत्रं, संपरायक्षमक्षमे । सनपट्टयाइये ग्रामे, संग्रामोऽस्त्व१ जरासन्धः । २ विषमापि अस्तीत्यर्थः । tional For Personal & Private Use Only www.jainvelibrary.org Page #206 -------------------------------------------------------------------------- ________________ श्रीषाण्डवत्रिम् ॥ वर्गः १४ ॥ ॥२६०॥ 204 वयोरयम् ।। ५ ।। विस्फुरच्छफरीनेत्रा, तत्रापि रणसाक्षिणी । अस्ति ज्योत्स्नासपत्नाम्बु-रियमेव सरस्वती ॥ ६ ॥ इत्युक्त्वा विरते दूते, सावज्ञं केशवोऽब्रवीत् । बुभुक्षितानामस्माक - मामन्त्रणमिदं वचः ॥ ७ ॥ जज्ञे नाद्यापि मद्वाहोः, सौहित्य कंस - कौरवैः । विधास्यति जरासन्धः पुनस्तदधुना ध्रुवम् ॥ ८ ॥ तत्रैते वयमायाता, एव सोऽप्येतु सत्वरम् । एवमाख्याय तं दूतं, विससर्ज जनार्दनः ॥ ९ ॥ दूतोऽप्येत्य जरासन्धं, धराधीशं न्यजिज्ञपत् । सर्वो देव ! तवादेशः, केशवाब. निवेदितः ॥ १० ॥ aaisa (प) भूपालः, किंचित् सोमक ! पृच्छयसे । ब्रूहि गोपः स किंरूप: १, किंबल ? किंनयोऽपि वा ? ॥ ११ ॥ वक्तुं प्रचक्रमे सोऽथ, यथादृष्टं निगद्यते । विदध्यान्मयि देवश्वे - नाप्रसादस्पृशो दृशः ॥ १२ ॥ वपुष्मदिव शोण्डीर्य-मुत्साहो देहवानिव । संगताङ्ग इवानङ्गः, स गोपो देव ! रूपतः ॥ १३ ॥ तद्दर्शनादरीणां च नारीणां च पदे पदे । आत्मविस्मारकः कोऽपि, वेपथुः प्रथतेतमाम् ॥ १४ ॥ न देवस्य समः कश्चित्, सेनया चतुरङ्गया । किं तु शूराः सगोत्राश्थ, सर्वेऽत्यल्पेऽपि aam || १५ || योsस्य बन्धुः कनिष्ठोऽस्ति, समुद्रविजयात्मजः । अरिष्टनेमिर्भगवान्, सोऽरिष्टं द्विष्टभूभुजाम् ।। १६ ।। किं ब्रूमो विक्रमं तस्य, स्वकीये लीलयैव यः | दोर्दण्डशिखरे धात्रीं, छत्रीकर्तुमपि क्षमः || १७ ॥ यस्तु ज्यायांस्तयोर्बन्धुर्बलदेव इति श्रुतः । अपूर्व: पूर्वनष्टानां वैरिणां शरणं रणे ।। १८ ।। ततो वैश्विरूथिन्या - मेतेऽतिरथयस्त्रयः । तदीयतनुजन्मानः, कोटिशस्तु महारथाः ।। १९ ।। कृतज्ञास्तनयाः पाण्डो - रुड्डामरतरौजसः । प्राणैरपि प्रियं कर्तुं समीहन्तेऽधुना १ ' व ' प्रतिद्वय० । २ तृप्तिः । ३ प्राप्तशरीरः । ४ ' अपूर्वपूर्व ० ' प्रतित्रय० । Jain Educatch temational For Personal & Private Use Only जरासन्ध दूतेन कृष्णस्य युद्धनिमंत्रणं कृतम् । तस्य च वर्णनं जरा सन्वसमीपे कृतम् ॥ ॥२६०॥ gainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ 205 हरेः॥२०॥ तारकैरिव नः सैन्यैः, सूर्या-चन्द्रमसाविव । तेजस्विनौ सहिष्येते, कथं भीमा-र्जुनौ युधि ? ॥ २१ ॥ उत्पातपवनेनेव, रणे कीचकवैरिणा । क्षिप्ताः पांशुचयक्षेपं, प्रेक्षिताः कैर्न कौरवाः ? ॥ २२ ॥ आस्माकीनध्वजिन्यां तु, त्वमेकोतिरथिः परम् । येऽप्यन्ये सन्ति राजन्या-स्तेऽपि नैव निजास्तव ॥ २३ ॥ सहोदय-व्ययाः पत्र-पुष्पप्रायास्तरोनिजाः। भृङ्गास्तु बहिरायाताः, स्वलोमेनैव सेवकाः ॥ २४ ॥ विष्णोः पाडण्यनैपुण्यं, देवो वेद स्वयं पुरा । पलायामास यत् कंसं, हत्वा जामातरं तव ॥ २५॥ तदा हि वाहिनीसिन्धो-देवस्याभिमुखोऽभवत्। विष्णुर्निर्नाम निर्मजन् , केन रक्ष्येत संयुगे ? ॥ २६ ॥ त्वां विज्ञाय बलीयांस-मात्मानमवलं पुनः। विष्णुरात्मपरित्राणं, पलायनममन्यत ॥ २७ ॥ पारावारो-। पकण्ठे च, नव्यां द्वारवतीं पुरीम् । प्राप्य देवकृतां दैव-मज्ञासीदानुकूलिकम् ।। २८॥ इदानीं तु समासाद्य, कोटिशः सुभटान सुतान् । बान्धवं नेमिनाथं च, सोऽप्यागात् सांयुगीनताम् ॥ २९॥ तदस्याधिक्यमस्मत्तो, बलेन च नयेन च । भरतार्धशुमोदक-स्तस्मानायमुपक्रमः ॥ ३० ॥ खामिनस्माद्दरारम्भा-द्विमृश्याऽऽशु विरम्यताम् । मा भृदभूतपूर्वस्ते, चिरादाजौ पराजयः ॥ ३१ ॥ निशम्य सोमकस्यैनां, गिरं गीतारिविक्रमाम् । अभ्यधान्ममधाधीशः, क्रोधारुणविलोचनः ॥ ३२ ॥ आः सोमक! त्वमप्येवं, जिह्वां नालोच्य जल्पसि । भरतार्धपतिः काहं ?, कच गोपोऽब्धिकच्छपः ॥ ३३ ॥ किं लज्जितोऽसि नोत्कर्षन्मृगेन्द्रान्मृगधर्तकम् ? । अयमुन्मूल्य गोपालं, कुर्वे निष्कण्टका महीम् ॥ ३४ ॥ इत्याक्षिप्य तमुत्तालः, कालः प्रत्यवनी १ भीमेन । २ भवान् । ३ युद्धकुशलताम् । ४ 'भारतार्क०' प्रतित्रय० । Main Educ a tional For Personal & Private Use Only Page #208 -------------------------------------------------------------------------- ________________ कृष्णजरासन्धयोयुसामग्री॥ २०6 पाण्डव- भुजाम् । आदिदेश विशामीशः, प्रयाणाय पताकिनीम् ॥ ३५ ॥ परित्रम् ॥ अथानीतद्विषदैन्यात, सैन्यान्मगधभूपतेः । एत्याप्तचेतसश्चाराः, शशंसुः कंसविद्विषम् ॥ ३६॥ देव ! दत्तवार्गः१४॥ रातिः, स्फीतबाहुबलैर्बलैः । सनपल्लीसमीपस्था-मुपतस्थे सरस्वतीम् ।। ३७ ।। किं तु धातुर्विपर्यास, इव तस्यावसीयते । प्रतीपः सांप्रतं येन, मान्यानप्यवमन्यते ॥ ३८॥ हितमप्यहितं मित्र-मप्यमित्रेस्तव द्विषः। भागधेयविपर्यासात, संप्रति ॥२६॥ प्रतिभासते ॥ ३९ ॥ सनपल्लीं ततो गत्वा, देव ! गृह्णातु कार्मुकम् । मगधानामधीशोऽयं, यातु जामातुरन्तिकम् ॥ ४० ॥ तदाकर्ण्य मुकुन्दोऽपि, कुन्दोवलमुखाम्बुजः । प्रतिष्ठते स्म देवक्या, कृतप्रस्थानमङ्गलः ॥ ४१ ॥ जरासन्धेन योद्धव्य मिदानीं कृष्णवैरिणा । इति प्रसृमरोत्साहाः, प्रचेलुः पाण्डुसूनवः ॥ ४२ ॥ औदासीन्यादसंपूर्ण-कौतुकाः कौरवाहवे । अपुरो बभूवुरौत्सुक्यात् , कुमारा मुरविद्विषः॥ ४३ ॥ उपाजगाम संग्राम-महोत्सवसमुत्सुका । सनपल्लीवनान्तेषु, जनार्दनपताकिनी ॥४४॥ आकर्ण्य मगधेशेन, चक्रव्यूहं प्रकल्पितम् ॥ निविडं गरुडव्यूह, कारयामास केशवः ॥ ४५ ॥ ये पुरा वसुदेवेन, वैताठ्ये संचरिष्णुना । सहस्ररुपकाराणां, मित्रतामुपनिन्यिरे ।। ४६ ॥ तेऽथ साहाय्यमाधातुमाहवक्षमबाहवः । समुद्रविजयं भूप-मुपाजग्मुर्नभश्चराः ।। ४७ ॥ (युग्मम् ) ते प्रणम्य सुखासीना, यदुराजं व्यजिज्ञपन् । सन्ति विद्याधराः केचि-देव ! त्वदरिपाक्षिकाः ।। ४८ ॥ संप्रत्यप्रतिमल्लास्ते, समस्तध्वजिनीयुताः। जरासन्धमुपस्थातुं, निजस्थानात् प्रतस्थिरे ॥ ४९ ॥ दन्तावलघटाभीष्म-भविता मगधेश्वरः । मिलितैस्तैस्तमःस्तोम-स्तोयदैरिव दुर्जयः १ प्रतिकूलः सन् २ 'मित्रं तव' प्रत्यन्तर० । ॥२६॥ For Personal & Private Use Only Dainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ 202 ॥५०॥ तद्देव ! बसुदेवस्तान् , प्रेष्यतां रोद्धमुद्धतान् । पक्षच्छेदो विपक्षस्य, नीतेरुपनिषत् परा ॥ ५१ ॥ धृत्वा विज्ञापनामेनां, हृदि यादववासवः । वैताढये विक्रमेणाढथं, प्रेषीदानकदुन्दुभिम् ॥ ५२ ॥ सुतौ प्रद्युम्न-साम्बो च, समस्तास्तांश्च खेचरान् । प्रस्थितेन समं तेन, जयाय विससर्ज सः ॥ ५३॥ या नितान्तमरातीना-मायुधौषविघातिनी । मेरो जन्ममहे बाहौ, बद्धपूर्वा सुपर्वभिः ॥ ५४ ॥ सा भुजे वसुदेवस्य, प्रस्थितस्य महौषधी । अबध्यत स्वहस्तेन, हृष्टेनारिष्टनेमिना ।। ५५ ॥ (युग्मम् ) याते विजययात्रायां, वेगादानकदुन्दुभौ । महेन्द्रसारथिर्नेमि-मेत्य मातलिरब्रवीत् ॥ ५६ ॥ स्वामिन्नूचेहमाय, मघोना ननु मातले ! । बान्धवार्थेऽस्ति युद्धार्थी, नेमिाविंशतीर्थकृत् ॥ ५७ ॥ दिव्यशस्त्रौघसंपूर्ण, भगवैरिमनोरथम् । रथं सवज्रसंनाहं, गृहीत्वा त्वं व्रज द्रुतम् ॥ ५८ ॥ तदारोहत्विमं स्वामी, गुणमाणिक्यरोहणः । इति विज्ञापनां तस्य, कृतार्थीकृतवान् प्रभुः ॥ ५९॥ सभुजास्फोटसुभटौ, गर्जदूर्जस्विकुञ्जरौ । उद्धतौ यो मन्योन्यं, व्यूही तावथ चेलतुः ॥ ६० ॥ पीवरा हयहेषाभिरूर्जिता गजगर्जितैः । नमो बधिरयांचकु-श्चमृनिखाननिस्वनाः॥६१॥ रणत्तूर्यनिनादेन, द्विगुणोत्साहसंपदाम् । शूराणां वज्रसंनाह-संधयः शतधा ययुः॥ ६२॥ पाञ्चजन्यो मुकुन्देन, देवदत्तः किरीटिना । कीर्ति-वैतालिको शङ्खौ, दध्माते मधुरध्वनी ॥ ३॥ उभयव्यहवर्तिन्यो-रन्योन्यं स्पर्धमानयोः। संग्रामोऽअपताकिन्योः, प्रावर्तत भयंकरः ॥ ६४ ॥ सर्वतः १ ब्रह्मविद्या । २ 'मेरुजन्म' प्रतिद्वय०, 'मेरोर्जन्म०' प्रत्यन्तर० । Main Educati o nal For Personal & Private Use Only प Einelibrary.org Page #210 -------------------------------------------------------------------------- ________________ २०४ पीपाण्डव परित्रम् ॥ वर्गः१४॥ कृष्णजरासन्धसैन्ययोर्युद्धारम्भः ॥ ॥२६२॥ परिपीतार्क-व्यूयोरुभयोरपि । शरैः प्रसृमरैर्विश्व-मेकच्छत्रमजायत ।। ६५॥ मगधेश्वरशौण्डीरे-गोविन्दस्याग्रसैनिकाः। ऊर्जस्विभिरभज्यन्त, गजैः प्रतिगजा इव ।। ६६ ॥ ते पलाय्य स्फुरल्लज्जाः, केशवं शरणं ययुः । तान् सोऽप्याश्वासयामास, त्रिपंताकेन पाणिना ॥ ६७ ॥ अथोच्चै रोहिणीसूनु-निजगाद गदाग्रजम् । इतरैरेप दुर्भेद-श्चक्रव्यूहश्चिरादपि ॥ ६८ ॥ ततो दक्षिणतो नेमिमतः कपिकेतनः । मुखे पुनरनाधृष्टि-भिन्दन्त्वेनं महौजसः ॥ ६९ ॥ एवमुक्तेन कृष्णेन, न्ययुज्यन्त त्रयोऽपि ते । प्रावर्तन्त तथा कर्तु-मेतेऽपि तपनद्युतः ।। ७० ।। अरसन्धिषु नेमौ च, सर्व निर्जित्य राजकम् । चक्रव्यूह द्विधा चक्रुः, समं तेऽरिमनोरथैः ।। ७१॥ तेषामनुपदं तत्र, सैन्यानि विविशुः क्षणात् । पृष्ठतो यथनाथानां, यथानीव बनान्तरे ।। ७२ ॥ ऊर्जस्खलभुजौर्जित्यै-स्तैर्मागधमहीपतेः । बलं विलोडयांचक्रे, गजैरिव महासरः ॥ ७३ । समं नेमिजिनेन्द्रेण, गजेन्द्रेणेव कुक्कुरः । कुरङ्ग इव सिंहेन, रुक्मी योद्धमढौकत ॥ ७४ ॥ विक्रमोपक्रमस्तस्य, जिने विफलतां ययौ । खद्योतस्येव मार्तण्ड-मण्डले द्युतिडम्बरः ।।७५॥ गुरुः कोदण्डटंकारः, सलील नेमिनिर्मितः। रुक्मिणः कर्णमभ्येत्य, पलायनमुपादिशत् ।। ७६ ॥ अपरेऽपि परोलक्षाः, क्षोणिपाला बलोद्धताः । सममेवोदतिष्ठन्त, जिनं योधयितुं मदात् ॥ ७७ ।। अविधित्सुर्वधं तेषां, देवः कारुण्यसागरः । दिव्यमापूरयामास, शङ्ख विख्यातविक्रमः ॥ ७८ ॥ तेन शङ्खनिनादेन, कर्णजाहोपगृहिना । द्विषां पाणितलात् पेतु-रायुधान्यखिलान्यपि ॥ ७९ ॥ ते समुज्झितशौण्डीर्य-व्यापाराः १ सरलाकुलित्रयेण । २ चक्रव्यूहम् । ३ सूर्यसदृशतेजसः । ४ कर्णमूलप्राप्लेन । २६२॥ JainEduce For Personal & Private Use Only Lainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ Jain Educatio 209 पुरतः प्रभोः । निर्निमेषडशस्तस्थु-रालेख्यलिखिता इव ॥ ८० ॥ हिरण्यनाभमुख्यानां पेष्टुं विद्विष्टभूभुजाम् । अनाधृष्टिरधाविष्ट, करिणामित्र केसरी ॥ ८१ ॥ तदा युयुधिरे तेऽपि, सर्वे सर्वात्मना तथा । भाले रामानुजस्थापि, स्वेदः प्रादुरभूद्यथा ॥ ८२ ॥ अश्वीयसंकटे तस्मिन्, मिं हिरोऽपि महाहवे । शरप्रहारभीत्येव, पांशुवर्मावृतोऽभवत् ।। ८३ ।। छिनप्रोच्छलितैर्दूरं, चामीकरमयैर्ध्वजैः । अजायत तदानीं द्यौ - रुल्काभिरिव संकुला ॥ ८४ ॥ रुधिरासवसौहित्य-मार्गणाः पार्थमार्गणाः । कृपणे रिपुभिर्नष्टैर्न नीताः कृतकृत्यताम् ।। ८५ ।। पार्थस्य खुरलीमात्र -मभवत् कौरवाहवः । बाह्वोरिष्टमपूरिष्ट, जरासन्धरणः पुनः ॥ ८६ ।। संधाना कृष्टि विच्छेद - विषये तस्य लाघवम् । दृष्ट्वा सुमनसो व्योम्नि, सत्यं सुमनसोऽभवन् ॥ ८७ ॥ असह्यस्तावदेकोऽपि, रिपुभिः कपिकेतनः । पौरुपोष्मलदोर्दण्डैः, किं पुनर्बन्धुभिर्युतः १ ॥ ८८ ॥ गदया दलयामास, भीमः प्रत्यर्थिपार्थिवान् । पक्षोभिद्रवलानिन्द्रः, पविना पर्वतानिव ॥ ८९ ॥ अथोत्थिते रणव्योम - घुमणौ धर्मनन्दने । परैर्ध्वान्तायितं कैश्चित् कैश्वित्तारागणायितम् ॥ ९० ॥ जरासन्धस्य राजन्या - अन्ये हिंसनहीनिव । प्रशस्यदर्शनचक्रे, नकुलः स्वकुलोचितम् ॥ ९१ ॥ दिदेव सहदेवोऽपि, संग्रामफलके तदा । रुन्धन् शरानिवारातीन् वश्यैरसैरिवेषुभिः ॥ ९२ ॥ इत्थं पाण्डुसुतैश्चण्ड - भुजदण्डपराक्रमैः । लम्मिताः शत्रवः केचिदाशु कीनाशदासताम् ॥ ९३ ।। केचिच्च निशितैर्बाणै र्गमिता दक्षिणेर्मताम् । अवनीशयनीयेषु, शोणितार्द्रेषु शायिताः ।। ९४ ।। ( युग्मम् ) १ अनाधृष्टेः । २ सूर्यः । ३ खुरली - धनुर्विद्याऽभ्यासः । ४ देवाः । ५ संतुष्टाः । ६ 'शारीः ' इति स्यात् । For Personal & Private Use Only onal www.inelibrary.org Page #212 -------------------------------------------------------------------------- ________________ पाण्डव वित्रम् ॥ शेषास्तु मुषितोत्साहाः, प्रापिताः प्राणसंशयम् । हिरण्यनाभं शरणं, सेनान्यं समुपाययुः ॥९५॥ तानवस्थाप्य दुर्वार-शौण्डीर्यः स्थैर्यमन्दरः । सोऽथ यादवयादांसि, ममर्द समराम्युधौ ॥ ९६ ॥ यदुसेनापरिवरैः, सोढः प्रौढबलैरपि । १४॥ न तस समरारम्भः, सिंहस्येव मतङ्गजैः ॥ ९७ ॥ केचि-न्नेमिजिनाधीशं, केऽप्यनाधृष्टिमन्जसा । हिरण्यनाभतो भीताः, शरणाय रणाद्ययुः ॥ ९८ ॥ यादवेन्द्रचमूं वीक्ष्य, प्रतिपक्षभयाकुलाम् । हिरण्यनाभमभ्येत्य, धीरं भीमोऽभ्यधाद्वचः २६३॥ ॥ ९९ ॥ जरासन्धचमूनाथ !, किं मनासि पृथा बलम् ? । मामेहि येन दोर्दण्ड-कण्डूमपनयामि ते ॥ १०० ॥ इत्याहूतः स भीमेन, मैनाक इव वेगतः । प्राविशत् पक्षरक्षार्थी, वेगात् संगरसागरम् ॥१.१॥ प्रावर्तत तयोः पूर्व, महाबाहोः शरा. शरि । निष्ठितायुधयोरासी-मुष्टामुष्टि ततः परम् ॥ १०२॥ जरासन्धस्य सेनान्यं, भीमस्तामनयद्दशाम् । लम्भितौ हरिपारामाभ्यां, यां प्राक् चाणूर-मौष्टिको ॥ १०३ ॥ पुरा दुःशासनेनापि, न ह्यसह्यन्त हन्त याः । कथं हिरण्यनाभोर्ण नाभो मुष्टीः सहेत ताः ॥ १०४ ॥ मागधक्षमापतेस्तस्मिन् , पतिते पृतनापतौ। अनीककाननं दग्धं, यादवैस्तद्दवैरिव | ॥१०५॥ यादवध्वजिनीशानां, खदोर्दर्पस्पृशामपि । पौरुषोत्कर्पसानन्दाः, पेतुर्भीमे दृशस्तदा ।। १०६॥ किमस्ति क्वचिदन्योऽपि, कोऽपि भीमोपमो भटः । इतीवालोकितुं भानुः, प्रापवीपान्तरं तदा ॥१०७।। विहाय समरारम्भ-मुभयोरप्यनीकयोः । स्वाम्यादेशेन भूपालाः, प्रदोषे शिबिरं ययुः ॥ १०८ ॥ एकच्छत्रं मुदामासीत् , स्कन्धावारे मुरद्विषः । जरासन्धस्य तु शुचा-महो विलसितं विधेः॥१०९ ॥ अनाधृष्टि१ यदुसेनाप्रभुभिः । N२६३॥ For Personal Private Use Only Sinelibrary.org Page #213 -------------------------------------------------------------------------- ________________ 21 समाख्यात-बाहुपौरुषसंपदः । प्रीतेनाभिसभं राज्ञा, समालिङ्गयन्त पाण्डवाः ॥ ११० ॥ हते हिरण्यनाभेऽथ, प्रभ्रश्यद्धैर्यवैभवः । शुशोच मगधाधीशः, सहायाः खलु दुर्लभाः॥ १११ ॥ ततः प्रातः पुनः प्राप्त-धीरिमा मगधेश्वरः। शिशुपालमहीपालं, सेनानीत्वेऽभ्यषिश्चत ॥ ११२ ।। स्वयमेवात्तसंनाहः, संयुगोत्साहदुःसहः । उढशस्त्रमारूढः, स्यन्दनं साम्परायिकम् ॥ ११३ ॥ अद्य स्यादजरासन्ध-मकृष्णं वा महीतलम् । इत्थं संधाऽनुसंधान-ग्रहिलीकृतमानसः ॥ ११४ ॥ कीनाशाऽऽवाससंवास-प्रतिभूमिः पदे पदे । यमदुतैरिवोल्लण्ठैदुनिमित्तैरुरीकृतः ॥ ११५॥ व रे कृष्णः ? क्व रे कृष्ण ?, इत्युच्चैाहरन्मुहुः । उद्धृतो मगधस्वामी, वेगात संयुगमाययौ ॥ ११६ ॥ (चतुर्भिः कलापकम् ) विरचय्य पुनश्चक्र-व्यूहमव्याहतोर्जितः । बभञ्ज यादवोद्यानं, मदान्धश्चेदिपद्विपः ॥ ११७ ।। ततो यादवसेनानी-म॒न्द-श्चेदिपतेश्चमूम् । विदधद्धनुराकृष्टि-मनाधृष्टिरधावत ॥ ११८ ॥ नृपा दश सहस्राणि, ये चेदिपसमीपगाः । रुरोध ताननाधृष्टिः , कुञ्जरानिव केसरी ॥ ११९ ॥ तद्वधव्यग्रमालोक्य, यदुराजचमूपतिम् । उत्तालः शिशुपालस्तु, तत्रागाद्यत्र केशवः॥ १२० ॥ अभ्यधाच तमित्युच्चैः, कृष्ण ! निष्णोऽसि संयुगे । तत् किंचिदायुधं धत्स्व, यत्ते त्राणाय जायते ॥ १२१ ॥ हसन्नुवाच गोविन्दो, माद्रीमातस्तवेदृशीः । दुःसहा अपि सोढास्मि, कामं वाग्विषविपुषः ॥ १२२ ॥ अपराधशतेनापि, न क्रोधं देवि! ते सुते । कर्तास्मीति मया यसात् , प्रतिपनं पितृष्वसुः । ॥ १२३ ॥ परम्शतापराधं त्वा-मिदानीं तु समापयन् । मनागपि भविष्यामि, नोपालभ्यः पितृष्वसुः॥ १२४ ॥ इति १ माद्री माता यस्य तत्संबोधनम् । Jain EducAMIL For Personal & Private Use Only O nelibrary.org Page #214 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ १४ ।। २६४॥ 212 कृष्णे वदत्येव, निस्रपश्चेदिपस्तदा । विततार शरैरेव प्रत्युत्तरमनुत्तरैः ॥ १२५ ॥ तस्य बाणावलीं छिन्ना, बिसच्छेदं जनार्दनः । चिच्छेद धनुषो जीवां, जीवातुमिव तेजसाम् ।। १२६ ।। उपादाय परं चाप-मसौ यावदयुध्यत । तावत् कृष्णोऽस्य राज्यश्री-निकेतं केतुमच्छिदत् ॥ १२७ ॥ ममन्ध सारथिं रथ्यान् रथं चैतस्य केशवः । " बलिना स्पर्धमानस्य, न्यक्कारो हि पदे पदे " ।। १२८ ॥ असिखेटकहस्तेन, भूयस्तेनोत्थितं रणे । कंसविध्वंसनोऽप्येनं, नन्दकेनाभ्यपद्यत ।। १२९ ।। अभूत् कुतूहलोत्थास्नु - दिविषत्परिषत्तयोः । परस्परहंदाघात - भग्नप्रहरणो रणः ॥ १३० ॥ हरिं जघान निःशङ्क - मानसो दमघोषजः । तं पुनर्ज्ञातिसंबन्ध - बद्धापेक्षमधोक्षजः ॥ १३१ ॥ तमथारिष्टमधनो, निष्पिष्टमुकुटं व्यधात् । आचकाङ्क्ष शिरश्छेत्तुं तस्य चेदिपतिः पुनः ।। १३२ ।। शिर्षच्छेद्योऽयमित्यात्त - निश्चयश्चैद्यमच्युतः । खङ्गदूतमुखाच्चक्रे, कंसस्य परिचारकम् ।। १३३ ।। शिशुपालवधालोक - कल्लोलितरुषा ततः । अगस्तीयितुमारेभे, युद्धाब्धौ प्रतिविष्णुना ॥ १३४॥ संनद्धः समुखीभूय, भूयः क्षितिपसंकुलाम् । दृष्ट्वा यदुचमूं सोऽथ, दूतं पप्रच्छ सोमकम् ॥ १३५ ॥ दूत्येन गतवानेता - नुर्वीशान् दृष्टपूर्व्यसि । नामग्राहमस्तन्मे, सर्वानाख्यातुमर्हसि ॥ १३६ ॥ अथाख्यत् सोमकः स्वामिन्, सैन्यनाभौ नृपः पुरः । समुद्रविजयः स्वर्ण - वर्णाश्वोऽयं हरिध्वजः ॥ १३७ ॥ अस्य सूनुर्जगन्मान्यो, निःसीमभुजविक्रमः । अयं तु शुकवर्णाश्वोऽरिष्टनेमिवृषध्वजः ॥ १३८ ॥ सेनाऽग्रे धवलैरश्वैः कृष्णोऽयं गरुडध्वजः । नवीन इव जीमूतो, बलाकाभिरलंकृतः ॥ १३९ ॥ १ तन्नान्ना खनेन । Jain Educational For Personal & Private Use Only युद्धवर्णनम् ॥ ॥२६४॥ Jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ 213 अस्य दक्षिणपक्षस्थोऽरिष्ट वर्णैस्तुरङ्गमैः । रामस्तालध्वजः सोऽयं, हिमवानिव जङ्गमः ॥ १४० ॥ नीलाश्वेन रथेनैष, पाण्डुसूनुर्युधिष्ठिरः । धनंजयः पुनरयं रथेन श्वेतवाजिना ॥ १४१ ॥ नीलोत्पलदलाभाश्व - रथस्त्वेष वृकोदरः । कृष्णाश्वेन रथेनाय-मनावृष्टिर्गजध्वजः ।। १४२ ।। अयं च शबलैर-रक्रूरः कदलीध्वजः । महानेमिकुमारोऽयं, कुमुदा भैस्तुरङ्गमैः ॥ १४३ ॥ उग्रसेनः पुनरयं, शुकतुण्डप्र भैर्हयैः । एष तित्तिरकल्मापैः सात्यकिस्तु तुरङ्गमैः ॥ १४४ ॥ जराकुमारः कनक - पृष्ठाश्वोऽयं मृगध्वजः । मेरुः कपिलरक्ताश्वः, शिशुमारध्वजस्त्वसौ ॥ १४५ ॥ काम्बोजैर्वाजिभिश्वायं, सिंहलः श्लक्ष्णरोमसूः । पद्माभैर्वाजिभिश्चैव, राजा पद्मरथः पुरः || १४६ || पञ्चपुण्ड्रैर्हयैरेष, कुम्भकेतुर्विदूरथः । पारापतप्रभाश्वोऽयं, सारणः पुष्करध्वजः ॥ १४७ ॥ बहवो यदवोऽन्येऽपि, नानारथहयध्वजाः । सन्त्येते न तु शक्यन्ते, सर्वेऽप्याख्यातुमाख्यया ॥ १४८ ॥ तदाकर्ण्य जरासन्धः, प्रवृद्धोत्साहसाहसः । मन्यमानस्तृणायैता-नमृद्नाद्यादवीं चमूम् ॥ १४९ ॥ बभार भारतार्धेशक्लेशितं यादवं बलम् । मत्तमातङ्गनिलून - नलिनीवनविभ्रमम् ॥ १५० ॥ हतस्तम्बेरमस्तोम - मस्तंनीततुरङ्गमम् । भग्नस्यन्दनसंदोह - दुरासदपदक्रमम् ॥ १५१ ॥ प्रहार प्रोषितप्राण- सुभटस्थ पुटक्षिति । नव्यनिर्यदसृक्कुल्या-सिक्तमागधसंमदम् ॥ १५२ ॥ पराजयनितान्तार्त - कुशार्तवसुधाधिपम् ॥ मानमर्दनसंपन्न - समरावेशकेशवम् ॥ १५३ ॥ नृत्यत्कबन्धनिध्यान- तद्ध्यानत्रिदशाङ्गनम् । अरिष्टनेमिरैक्षिष्ट, स्वसैन्यं सान्द्रया दृशा ।। १५४ ॥ ( चतुर्भिः कलापकम् ) १ स्थपुटं - विषमम् । २ निध्यानं - दर्शनम् । For Personal & Private Use Only Page #216 -------------------------------------------------------------------------- ________________ गण्डव रेत्रम् ॥ : १४ ॥ २६५।। 214 व्याजहार कुमारं तं प्राञ्जलिर्मातलिस्ततः । पश्य देव ! त्वमेवासि संयुगेऽस्मिन गंजितः ॥ १५५ ॥ इदं निर्मथितं नाथ !, सैन्यं ते परिपन्थिना । तदेवं देव ! किं युक्तं, निजं पक्षमुपेक्षितुम् १ || १५६ ।। भवेद्यद्यपि सावद्यं, कर्मेदं निर्ममस् ते । रथं तथापि वृत्रारेः, किंचिदेनं कृतार्थय ।। १५७ ।। इति मानलिविज्ञप्तः कुमारोऽप्यकुतोभयः । आखण्डलकरा कल्प-मधिज्यं धन्व निर्ममे ।। १५८ ।। क्रुष्टद्विपदहंकार - टंकारस्तस्य धन्वनः । व्यानशे रोदसी काल - महिपध्वनिभीषणः ।। १५९ ।। शङ्खं चापूरयन्नेमि - दिक्कुक्षिभरिनिस्वनम् । यच्छन्मूर्छालतां सोऽभू-दैत्यानामपि दुःसहः ॥ १६० ॥ लक्षं विपक्षक्षितिपा, योद्धारस्तत्र येऽभवन् । स्तम्भितास्तेऽभितस्तेन, ध्वनिना धन्व - शङ्खयोः ।। १६१ ॥ अथाह मातलिर्नेमि, विस्मितः सस्मितस्तदा । लीलयैव त्वया देव !, जिग्ये वैरिचमूरियम् ॥ १६२ ।। एनं पुनर्जरासन्धं, मदान्धं स्वभुजौजसा । यादवक्षोदनिक्षोभं क्षमोऽपि किमुपेक्षसे १ ॥ १६३ ॥ ततो विभेद वाङ्मुद्रां, समुद्रविजयाङ्गजः । असौ राजन्यरोधोऽपि, नोचितः सूत ! मादृशाम् ॥ १६४ ॥ किं तु बन्धूपरोधेन नीतोऽस्मि रणधुर्यताम् । किं नामैता न बाधन्ते, दुर्धरा मोहवीचयः १ ॥ १६५ ॥ किं चायं शाश्वतो भावः सदा सर्वत्र निश्चितः । संयुगे यन्निहन्तव्या, विष्णुभिः प्रतिविष्णवः || १६६ ।। अचिरेणैव सोऽप्यर्थो, भविता पश्यतस्तव । इति नेमिर्बुवन्नेवं, स्वां संस्थापितवांश्वमूम् ।। १६७ ।। ततस्तथेरयां चक्रे, शक्रसारथिना रथः । यथा सोऽरिवरूथिन्यां, पुरः सर्वैरवैक्ष्यत ।। १६८ ।। अथालोक्य जरासन्धो, यवनादिसुतक्षयम् । विकटभ्रुकुटीबन्धः, कैट भारातिमभ्यगात् ॥ १६९ ॥ हप्तैरेकोनसप्तत्या, जरासन्धसुतैरथ। पितुरग्रेसरैर्भूत्वा रुध्यते स्म जनार्दनः ॥ १७० ॥ शोणदृष्टिपुटैरष्टाविंशत्या तु हलायुधः । संग्रामयि mational For Personal & Private Use Only युद्धवर्णनम् ॥ ॥२६५॥ lainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ तुमारेमे, शरभः सिंहकैरिव ॥ १७१ ॥ सावहेलमुदस्तेन, हलेन मुसलेन च । अमृन्मशकनिष्पेष, निष्पिपेषाग्रजो हरेः ॥१७२ ॥ तद्वधोच्छलितक्रोध-प्रबोधो मगधेश्वरः । निर्दयो गदया राम, ताडयामास वक्षसि ॥ १७३ ॥ तत्प्रहारव्यथादौस्थ्या-दसक्कल्लोलमाकुलः । भृशं ववाम रामोऽपि, हाहारावं च वाहिनी ॥१७४॥ प्रजिहीषु पुना रामे, निस्त्रिंशं मागधं नृपम् । चण्डगाण्डीवपाण्डित्यात् , खलयामास फाल्गुनः ॥ १७५ ॥ अर्जुनस्य शितैर्वाणै- धितो मागधस्तदा । तदेकोपज्ञमज्ञासीत् , कौरवाऽऽरामसंक्षयम् ।। १७६ ॥ गदाप्रहारवैधुर्य, पश्यन् रामस्य केशवः । सर्वांस्तानन्तयांचक्रे, तनूजान्मगधेशितुः॥ १७७ ॥ तनिशुम्भनसंभृत-प्रभृताक्षेपदुःसहम् । माधवं मगधाधीशः, समेत्य सविधेऽभ्यधात् ।। १७८ ॥ रे गोपाल! ध्रुवं कालः, कृतक्रोधोदयोऽधुना । आकर्षति जरासन्धः, कंसमुख्यांस्तवोदरात् ।। १७९ ॥ समादत्स्व किमप्यस्व-मात्मत्राणेककारणम् । अनायुधमसंनाहं, नाहमाहन्मि जातुचित् ॥ १८०॥ दृष्टभर्तृवधा दृष्ट्वा, वधं तद्वधकस्य ते । सुता जीवयशा मेऽस्तु, प्रतिज्ञापारदृश्वरी॥१८१॥ विब्रुवन्तमिति क्रोधा-द्विरोधिनमनेकधा । मनागप्यकृतक्षोभ-स्तं जगाद जनार्दनः॥१८२॥ राजन् ! यदात्थ तत्तथ्य, सत्यैव दुहितुस्तव । प्रतिज्ञा भविता किं तु, ज्वलद्वहिप्रवेशनात् ॥ १८३ ॥ इति तं व्याहरनेव, प्रेरितः शकुनैः शुभैः। हरिः सरभसोऽभ्येत्य, प्रतिजग्राह मार्गणैः ॥ १८४ ॥ जरासन्धो धनुर्दण्डा-दथ प्रसृमरैः शरैः । | भयं यदूनां विदधे, पिदधे चार्कमण्डलम् ॥ १८५ ॥ चित्रांस्तान् पत्रिणः शत्रो-भ्रानिव मनोरथान् । निरुद्धरोदसीरन्ध्रान्, १ अष्टापदः । २ निशुम्भनं-वधः । ३ 'क्रोधः' इति प्रतिद्वय । ४ 'जरासन्धधनु' प्रतित्रयः । in Edu n g For Personal Private Use Only www.ebay.org Page #218 -------------------------------------------------------------------------- ________________ पाण्डव रेत्रम् ॥ ः १४ ।। |२६६॥ 216 खण्डयामास केशवः ।। १८६ ॥ राम-रावणसंग्राम - दृश्वनां स्वर्निवासिनाम् । अजायत तयोर्युद्धे, तागेव रसः पुनः ॥ १८७ ।। शस्त्रं यद्यज्जरासन्धो, मोकुमैच्छदधोक्षजे । मार्गणैस्तत्तदप्राप्त-मोक्षं चिच्छेद स क्षणात् ।। १८८ ।। अपूर्वसंयुगालोक - कौतुकाकुलमानसैः । खेचरै रचयांचक्रे, कलः कलकलो दिवि ।। १८९ ।। मुरारेः प्रतिपक्षास्त्रे - रस्त्राणि मगधेशितुः । विधीयन्ते स्म वन्ध्यानि, ध्वान्तानीव रवेः करैः ॥ १९० ॥ केतुच्छेद-शरच्छेद- जीवाच्छेदैर्विलक्ष्यताम् । नीतः पीतद्विषच्चक्रं, चक्रं सस्मार मागधः । १९१ ।। देवताऽधिष्ठितं तस्य क्रोधारुणदृशस्तदा । कराम्भोजमलंचक्रे, तदप्यागत्य वेगतः ।। १९२ ।। रे ! गोप ! न भवस्येष, इति जल्पन्मुहुर्मुहुः । चक्रं चिक्षेप साक्षेप - मानसो मगधाधिपः ॥ १९३ ॥ तच्च स्वच्छन्दमागच्छत्, समुद्रविजयादिभिः । यादवैर्ददृशे व्योम्नि, हाहारवपुरःसरम् ॥ १९४ ॥ इतस्ततः परिभ्रमुः संभ्रमेण नभश्वराः । स्वर्गीकसोऽपि तन्मार्गा-द्विमानान्यपनिन्यिरे ॥ १९५ ॥ तदस्त्रैस्ताडयामास, चक्रमर्धपथे हरिः । मुहुर्मुसल-सीराभ्यां, सीरपाणिश्च निश्चलः || १९६ ॥ रुष्टोऽत्यन्तमनाष्टष्टिः परिघेण जघान तत् । शस्त्रैः समस्तैर्निस्तन्द्रः, समुद्रविजयः पुनः ॥ १९७ ॥ शक्तिं च तत्प्रहाणाय, प्राहिणोद्धर्मनन्दनः । गदां पुनर्जगजैत्री - मादरेण वृकोदरः ॥ १९८ ॥ रुरोध कौरवजयो-र्जस्वलैरर्जुनः शरैः । कुन्तेनारिकृतान्तेन, प्रयत्नान्नकुलः पुनः ॥ १९९ ॥ संरोद्धुं सहदेवोऽत्रै - स्तच्चक्रमुपचक्रमे । सर्वात्मनाऽपि विक्रान्तं पञ्चभिस्तत्र पाण्डवैः ॥ २०० ॥ अन्येऽपि यादवाः सर्वे, विविधैरायुधैर्निजैः । युगपत्तदपाचक्र-चक्रमुद्दामविक्रमाः || २०१ ॥ केनाप्यस्खलितं भूरि-स्फुलिङ्गोद्वारि तत्तदा । मार्तण्डमण्डलनिभं नभस्यायाति वेगतः ।। २०२ ।। Jain Educational For Personal & Private Use Only युद्ध वर्णनम् ॥ ||२६६॥ ainelibrary.org Page #219 -------------------------------------------------------------------------- ________________ 217 ततो मनसि मन्वाना, जातं विश्वमकेशवम् । यादवाः समजायन्त, सवाष्पश्यामलाऽऽननाः ॥ २०३ ॥ जरासन्धपताकिन्यां, किंचित्सानन्दचेतसि । अहो ! किमद्य भावीति, सोत्प्रेक्षे प्रेक्षके जने ॥ २०४ ॥ समुद्रविजयादीनां दीनान्तःकरणस्पृशाम् । पश्यतामेव तुम्बेन, जवादाहत्य वक्षसि ।। २०५ ॥ उपसर्गेऽपि तादृक्षे, निःक्षोभमनसो हरेः । अन्तेवासीव पादान्तं तच्चक्रं समशिश्रियत् ।। २०६ ।। (त्रिभिर्विशेषकम् ) सानन्दे यादवानी, प्रत्यनीके विषादिनि । हेलयैव हरिः किंचि - नीचैर्भूय तदाददे || २०७|| दम्भोलिनेव जम्भारिः, प्रभामण्डलशालिना । पाणिप्रणयिना तेन, केशवः शुशुभेतमाम् ॥ २०८ ॥ अम्भोजभित्र तच्चक्र - मुपादाय प्रतोलयन् । निगर्वः कंसविध्वंसी, मगधाधिपमभ्यधात् || २०९ || भो ! भूपालशिरोरत्न !, न यत्नः संयुगाय ते। सांप्रतं सांप्रतं येन, दैवं नैवानुकूलिकम् || २१० ॥ आत्मीयमप्यनात्मीयं, शस्त्रं स्यात् कथमन्यथा । तद्गच्छ मागधान् स्वेच्छं विलसख ममाज्ञया ॥ २१९ ॥ नष्टं न किंचिदद्यापि, मेदिनीश ! विमृश्यताम् । श्रुतं किं न त्वया ? जीव-नरो भद्राणि पश्यति ।। २१२ ॥ इत्युक्तः सोऽपि साटोपं, कैटभारिमभाषत । अरे ! गोपाल ! वाचालः, सुतरामसि संप्रति ॥ २१३ ॥ संप्राप्तेनामुना मन्ये, लोहखण्डेन माद्यसि । “अमेयः सारमेयस्य, गर्वोऽस्थिशकलादपि " ॥ २१४ ॥ इति संतक्ष्य तीक्ष्णेन वचसा सहसा हरिम् । स शरैस्ताडयामास, व्योमेवाब्दैस्तपात्यये ॥ २१५ ॥ स्वचक्रेणैव नेतव्याः, प्राणान्तं प्रतिविष्णवः । इत्यागमरहस्यानि, नान्यधेति विचिन्तयन् ॥ २१६ ॥ शीर्षच्छेद्यस्य तस्याशु, शिरश्छेदाय केशवः । प्रसृत्वरप्रभाचक्रं चक्रं चिक्षेप लीलया ॥ २१७॥ ( युग्मम् ) तेन ज्वालाजटालेन, सकिरीटं सकुण्डलम् । एत्य प्रसभमम्भोज-च्छेदमच्छेदि 1 For Personal & Private Use Only Jain Education Interfational Page #220 -------------------------------------------------------------------------- ________________ पाण्डव रेत्रम् ॥ : १४ ॥ ||२६७॥ 218 तच्छिरः ॥ २१८ ॥ निर्व्यूढस्वामिकार्यत्वा-दाढर्थभावुकतेजसा । चक्रेण तेनालंचक्रे, पुनरेव हरेः करः ॥ २१९ ॥ जगचेतश्चमत्कारि-कंसारिबलदृश्वनाम् । आनन्दनिर्यदभ्रूणां, प्रसस्रुः स्वर्गिणां गिरः || २२० ॥ नवमोऽनंत्रमस्फूर्ति-विस्फुरत्कीतिसौरभः । स एष द्विषदुच्छेद-च्छेकोऽजनि जनार्दनः || २२१ ।। कंसध्वंसः पुरीन्यासो, जरासंधवधोऽप्ययम् । जन्मतोऽपि किमेतस्य, चरित्रं १ यन चित्रकृत् ॥ २२२ ॥ इत्यन्योन्यकृतालापा - स्त्रिविष्टपसदस्तदा । गोविन्दे निजमानन्दं, विवव्रुः पुष्पवर्षतः || २२३ || भूर्भुवःस्वत्रयीलोके, शंसद्भिः केशवोदयम् । ते मुदा दुन्दुभिध्वानैः शब्दाद्वैतं वितेनिरे ॥ २२४ ॥ अथ लक्षमपि क्षोणे - रधिपाः स्वावरोधतः । अरिष्टनेमिना मुक्ताः, सिंहेन हरिणा इव ।। २२५ ।। ते तदोत्सादितोत्साह-मुच्छन्नास्त्रपरिग्रहम् । आत्मानं वीक्ष्य दधिरे, त्रपामलिनमाननम् || २२६ || जरासन्धवधं ज्ञात्वा नृपाः प्राञ्जलयस्तदा । विज्ञा विज्ञापयामासुः, समुद्रविजयात्मजम् ॥ २२७ ॥ वैकुण्ठे कुण्ठशौण्डीर्या, मा भूवन् रिपवः कथम् । विपक्षकक्षदावाग्नि-र्यस्य त्वमसि बान्धवः || २२८ ॥ राजन्यमृत्यौ जन्येऽस्मिन्नजीविष्याम किं वयम् ? । कृपया त्रिजगत्रात-रेवमत्रास्यथा न चेत् ॥ २२९ ॥ किं तु श्रीभ्रमरी कुन्दा-न्मुकुन्दात्रातुमर्हसि । अन्यथा कुपिते तस्मिन्नस्माकं क नु जीवितम् १ ॥ २३० ॥ तथेत्येषां प्रतिश्रुत्य, प्रार्थनां पृथिवीभुजाम् । उपतस्थे समेतस्तै-र्नेमिः कंसनिषूदनम् ।। २३१ ।। संमुखं प्रसरन्तीव, श्लिष्यन्तीव मुहुस्तदा । संभाषन्त इवान्योन्य - मेतयोर्मिलिता दृशः ॥ २३२ ॥ स्यातां राका - मृगाङ्कौ चेत्, १ श्रेष्ठस्फूर्तिः । For Personal & Private Use Only युद्धसमाप्तिः ॥ ॥२६७|| ainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ १७ संमुखीनावुभौ दिवि । तदा तदास्ययोजून-मुपमासंभवो भवेत् ॥ २३३ ॥ उभौ तापिच्छगुच्छाभौ, श्रीवत्साङ्कावुभावपि । तावन्योन्यं कृताश्लेषौ, सत्यमेकत्वमापतुः ॥२३४॥ प्रावर्तन्त ततः स्वैर-मवार्यभुजवीर्ययोः । संग्रामसंकथास्तास्ता-स्तयोः शात्रवजैत्रयोः ॥ २३५॥ आसाद्यावसरं तेषां, लक्षस्यापि क्षमाभृताम् । नेमिः प्रसाद्य गोविन्दं, पृष्ठे हस्तमदापयत् ॥२३६॥ अत्रान्तरे महामात्या, जरासन्धतनूद्भवम् । सहदेवं नये निष्णाः, कृष्णस्याङ्के निचिक्षिपुः ॥ २३७ ॥ माधवस्तं विधत्ते स, मगधेषु पुनर्नुपम् । “प्रणिपातावसानो हि, कोपो विपुलचेतसाम्" ॥२३८॥ तेन तेनोग्रसंग्राम-कर्मणा दक्षिणेमणाम् । सुभटानामनाधृष्टि-श्चके व्रणचिकित्सितम् ॥२३९।। संपराये परासूना, समुद्रविजयाज्ञया । स करोति स्म संस्कार-माग्नेयास्त्रेण कालवित् ॥ २४० ॥ विसृज्य सहदेवाद्यान् , पार्थिवानथ केशवः । कुलवृद्धाभिरारब्ध-शिवं शिविरमभ्यगात् ॥ २४१ ॥ समुद्रविजयः पुत्रः, पौत्रैश्च रिपुजित्वरैः । अनुयातः पथि प्राप, कामप्यनुपमां श्रियम् ॥ २४२ ॥ अमन्यत गरीयोभि-लंघीयोभिश्च यादवैः । प्रभुत्वोत्कर्षविश्रान्ति-बल-केशव-नेमिषु ॥ २४३ ।। यथास्वं मातरस्तेषां, मङ्गलानि वितेनिरे । द्विषजयोऽवदानं हि, क्षत्रियाणामनुत्तरम् ॥ २४४ ॥ ययौ नेमिमनुज्ञाप्य, मुदितो मातलिर्दिवम् । आख्यच्च तच्चरित्राणि, शक्राय पुलकं वहन् । २४५॥ आस्थानीमास्थितेऽन्येद्युः, समुद्रविजये नृपे । उच्चैस्तूर्यवं सर्वे, शुश्रुवुर्दिवि यादवाः ॥ २४६॥ परोलक्षाणि चाद्राक्षु-रुत्पक्ष्माणः क्षणेन ते । स्थगितार्कविमानानि, विमानानि नमोऽङ्गणे ॥ २४७ ॥ समं प्रद्युम्न-साम्बाभ्या-मथोत्तीर्य १ 'परिवारितः ' एकप्रतिपाठः । २ पराक्रमः । Jan Educat i onal For Personal & Private Use Only Linelibrary.org Page #222 -------------------------------------------------------------------------- ________________ ण्डव त्रम् ॥ १४ ।। १६८|| २२० विमानतः । वनुदेवः प्रणोति स्म, समुद्रविजयक्रमौ ॥ २४८ ॥ बलदेवादयः सर्वे, वसुदेवमनंसिषुः । वृद्धान् प्रद्युम्नसाम्बौ च ववन्दते यथाक्रमम् ॥ २४९ ॥ यथास्थानं यथानाम, प्रद्युम्नेन निवेदिताः । समुद्रविजयं नत्वा प्रणेमुः खेचरा हरिम् || २५० || व्यजिज्ञपंश्च ते पित्रा, शौर्यरूपादिभिर्गुणैः। जिग्ये जगत्रयं येन, पुरस्तात्तस्य के वयम् १ || २५१ || तवाऽऽज्ञास्रग्विणो मूर्ध्नि, विद्धि नस्तदतः परम् । नवमोऽसि हृषीकेश - स्तन्नः शाधि यदृच्छया || २५२ ॥ इत्युदित्वा नवादित्य-प्रभं ते कैटभद्विषम् । अपास्तकौस्तुभमदे, रत्नपुञ्जेरपूजयन् ॥ २५३ ॥ सोऽपि संमानयांच, वचमा क्रियया तान् । “ उदात्तचेतसां क्वापि, न ह्यौचित्यव्यतिक्रमः " ॥ २५४ ॥ संपरायप्रमीतानां स्ववीराणां नरायणः । क्रियाऽभिज्ञः क्रियास्तास्ता, विदधावौर्ध्वदेहिकीः || २५५ ॥ निवापं सहदेवोऽपि व्यधत्त विधिवत् पितुः । अन्येऽपि प्रेतकार्याणि, स्वस्वसंबन्धिनां व्यधुः ।। २५६ ।। साऽपि जीवयशाः साक्षा-दीक्ष्याखिलकुलक्षयम् । पितुः पत्युश्च युगप-निर्लज्जाऽदाञ्जलाञ्जलिम् ॥ २५७ ॥ कूर्दित्वा यादवैस्तत्र, स्वानन्दो यत् प्रदर्शितः । कृष्णोपज्ञं ततोऽन्वर्थ-मानन्दपुरमित्यभूत् || २५८ || भारतस्य हरिस्त्रीणि, खण्डान्याखण्डलोपमः । प्रतस्थेऽथ वशीकर्तुं केशवानां क्रमो ह्ययम् ॥ २५९ ॥ कांश्चिदुत्थापयन् कांश्चि-दुत्खातप्रतिरोपितान् । कुर्वन्नुर्वीपतीनुर्वी, साधयामास माधवः ।। २६० ॥ हरिः प्राप प्रदेशं तं वसुधासा धनक्रमात् । शिला कोटिशिला नाम, यत्रास्ति गिरिसोदरा ।। २६१ ।। उच्चत्व- विस्तरा यामै - र्विदुर्यामेकयोजनाम् । यया च वासुदेवस्य, बलं बाह्वोः परीक्ष्यते ॥ २६२ ॥ ( युग्मम् ) पश्यतां सर्वभूपानां, भूतलाच्चतुरङ्गुलीम् । मुकुन्दः कन्दुकोत्क्षेप१ युद्धे मृतानाम् । २ पितृतर्पणादिक्रियाम् । For Personal & Private Use Only कृष्णस्य मरतार्थ साधनम् ॥ ॥२६८॥ jainvelibrary.org Page #223 -------------------------------------------------------------------------- ________________ २२१ मुच्चिक्षेप क्षणेन ताम् ।। २६३ ॥ ततो जयजयध्वान-पूर्व गीर्वाणखेचराः। प्रहृष्टाः सुमनोवृष्टिं, कृष्णोपरि निचिक्षिपुः ॥ २६४ ।। अखण्डितोदयं पद्मि-सैरासूच्य दिग्जयम् । अखिलैः सह भृपाले-वलति स्म बलानुजः ॥ २६५ ॥ अथ क्रमेण वर्धिष्णु-भरतार्धमहार्द्धिभिः । सोऽविशद्वारकां द्वार-द्वारप्रारब्धमङ्गलाम् ॥ २६६ ॥ ततो राज्याभिषेकाय, विष्णोरुष्णांशुतेजसः । तीर्थानां मागधादीनां, जलान्यानिन्यिरे सुरैः ॥ २६७॥ समुद्रविजयो राजा, स्वयमानकदुन्दुभिः । बलभद्रस्तपःसूनु-भीमसेना-र्जुनौ यमौ ॥ २६८॥ अनाधृष्टिमुखाश्चान्ये, कुमाराः स्वजना अपि । राजानोऽपि सहाऽऽयाता-स्ते सहस्राणि पोडश ॥ २६९ ॥ अर्धभारतवास्तव्या-स्त्रिविष्टपसदस्तथा । सर्वे व्योमचरास्ते च, वसुदेववशंवदाः ॥ २७०॥ हिरण्मयै रत्नमय-स्तीर्थाम्भःपूरितोदरैः। कलशैर्मुखविन्यस्तो-दारमन्दारपल्लवैः ॥ २७१ ।। आनन्दाश्रुसमारब्ध-चारिधाराद्विरुक्तयः । वैकुण्ठमुच्चपीठस्थ-मभ्यपिश्चन्नमी क्रमात् ॥ २७२ ॥ (पश्चभिः कुलकम् ) मातरोऽस्य शिवादेवी-रोहिणी-देवकीमुखाः । सुवासिन्यश्च कुन्त्याद्या, मङ्गलानि मुहुर्जगुः ॥ २७३ ॥ हयाः कैश्चिगजाः कैश्चित् , कैश्चिन्माणिक्यराशयः। कन्याः कैश्चित्तदा भूपै-रुपदीचक्रिरे हरेः॥ २७४ ॥ वृत्ते प्रतिपुरं तस्मि-अभिषेकमहोत्सवे । सत्कृत्य व्यसृजद्विष्णु-नृपान् भूचरखेचरान् ॥ २७५ ।। युधिष्ठिरप्रतिष्ठार्थ, नृपः कतिपयैर्वृतः । अन्येद्युः सोऽचलत् साश्व-हास्तिको हस्तिनापुरम् ॥ २७६ ॥ रामो नेमिरनाधृष्टिः, पाण्डवेयानुरोधतः । प्रद्युम्नाद्याः कुमाराच, सह तेन प्रतस्थिरे ॥ २७७ ॥ मंत्री मञ्जरयद्भिश्च, मित्रश्चित्रा १ 'तोदयः' प्रतिद्वय० । Jain Educati o nal For Personal & Private Use Only Page #224 -------------------------------------------------------------------------- ________________ पाण्डव- रित्रम् ।। 4:१४॥ २६९॥ कृष्णस्य वासुदेवा| भिषेका, हस्तिनापुरे गमनं च ।। २२२ ङ्गदादिभिः । चेले व्योमचरैः कैश्चि-त्तदा साकं किरीटिना ।। २७८ ॥ कुन्या मह शिवादेवी, रोहिणी देवकी तथा । सौजन्यमनुरुन्धत्य-श्चेलुः सस्नेहचेतसः ।। २७९ ॥ यास्यामः कथमानृण्यं, विष्णोर्वयमहो इति । संकथाः पाण्डवेयानां, पथि पप्रथिरे मिथः ॥ २८ ॥ प्रागेत्य केशवादेशात् , पुत्रोत्कण्ठाक्रमीयसः। पाण्डवागमनं पाण्डो-रावेद्यत नभश्चरैः ॥ २८१॥ प्रत्युद्ययौ तदाकर्ण्य, सपौरः पाण्डुरात्मजान् । नेपामालोक्य च स्फीति, पुपोप पुलकोत्करम् ॥ २८२ ॥ उपे- युषी समं पत्या, सुतानुद्वीक्ष्य तत्क्षणात् । माद्री हर्षाश्रुवर्षेण, प्रावृपं नूतनां व्यधात् ।। २८३ ॥ विहाय वाहनान्याशु, विकासिवदनाम्बुजाः । व्यक्तानन्दमवन्दन्त, पितरौ पाण्डवा अपि ॥ २८४ ॥ उन्निद्रप्रणया माद्री, गाढालेपपुरःसरम् । पद्मोत्फुल्लदृशः कुन्त्याः , पाणिभ्यामग्रहीत्क्रमौ ॥२८५।। मरोमाश्चा च पाञ्चाली, पञ्चाङ्गीचुम्बितावनिः । क्रमात् पाण्डोश्च माद्याश्च, प्राणमच्चरणाम्बुजम् ॥ २८६ ॥ अन्यैरपि यथौचित्यं, प्रणीते प्रणतिक्रमे । पीयूपमयमानन्द-मयं तेषामभृजगत् ॥ २८७ ॥ आमुक्तमौक्तिकोच्चूलाः, स्वविमानजितस्ततः । जगत्या इव रोमाश्चा, मचा निममिरे पुरे ।। २८८ ॥ प्रतिवेश्म व्यरच्यन्त, चेलोत्क्षेपपुरःसरम् । साक्षादिव मुदो मुक्ता-स्वस्तिकास्तोरणानि च ॥ २८९ ॥ प्रतिरथ्यमदीयन्त, पिष्टातकपरागिणः । मूर्ता इव मनोरङ्गा, विकटाः कुङ्कुमच्छटाः ॥ २९० ॥ अमूत्र्यत भ्रमद्भुङ्गी-संगीतसुभगोदयः । कुसुमप्रकरो जानुदनो घण्टापथक्षितौ ॥ २९१ ॥ सबन्धोरप्यजातारेः, प्रवेशाय प्रसाधनम् । पाण्डुः प्रमोदनीरन्ध्रः, सैरंध्रीभिरकारयत ॥ २९२ ॥ यशःसंभारसौरभ्य-सुरभेर्धर्मजन्मनः । चन्दनाद्यङ्गरागोऽङ्गे, पुपोष पुनरुक्तताम् ।। २९३ ॥ सदैवापरदुष्प्राप १ संबन्धोर० ' प्रतित्रयपाठो न सम्यक् । |॥२६९॥ Sain Educ a tional For Personal & Private Use Only Jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ 2.23 गुणालंकारधारिणः। तस्याभूवनलंकाराः, पित्रोर्नेत्रोत्सवः परम् ॥ २९४ ॥ गङ्गोमिनिमले तस्य, वसानस्याच्छवाससी। लवणोत्तारणं चक्रे, रोमाङ्करपृथुः पृथा ॥ २९५ ॥ सोऽथ तत्कालमुन्मील-दानमैरावणोपमम् । महेन्द्र इव गर्जन्त-मारोहञ्जयकुञ्जरम् ।। २९६ ॥ तेन साकं पुरः पाण्डः, पार्श्वतः केशवादयः। भीमाद्या बान्धवाः पृष्ठे, गजारूढाः प्रतस्थिरे ॥ २९७ ॥ श्वेतच्छत्रापदेशेन, सेव्यमानो नृपश्रिया। चारुवाराङ्गनावगैः, सलीलोद्भुतचामरः ॥ २९८ ॥ चिरायोपचितोत्कण्ठाः, श्लिष्यन्निव वदन्निव । दृशा पीयूपवपिण्या-नुगृहनभितः प्रजाः ॥ २९९ ॥ उद्गच्छदुच्चरोमाश्च-मश्चलोत्तारणोत्तरम् । प्रजानां लाजनिक्षेपं, प्रतिगृह्णन् समन्ततः ॥ ३०० ।। प्रमोदोत्फुल्लनेत्राणां, नागराणां पदे पदे । अनुरागगिरस्तास्ताः, शृण्वन्नाशीःपुरःसराः ॥ ३०१ ॥ परित्यक्तान्यकृत्याभिः, प्रेजोलत्प्रीतिवीचिभिः । गवाक्षप्रहिताक्षीभि-मुंगाक्षीभिर्निरीक्षितः ॥ ३०२ ॥ चत्वरे चत्वरे सोऽथ, मञ्चे मञ्चे गृहे गृहे । गृहन्माङ्गलिकान्युच्चैः, प्राविशनागसाह्वयम् ।। ३०३ ॥ (पद्भिः कुलकम् ) तस्याध्यासितसौधस्य, दधिर्वाक्षतादिभिः । प्रसृतोलूलुकल्लोलं, कुन्ती मङ्गलमादधे ॥ ३०४ ॥ श्रिया नूतनया राजन् , राजसिंहासने पुनः । स तदा स्थापयांचक्रे, पाण्डुना विष्णुनाऽपि च ॥ ३०५ ॥ उपदायामुपेताना-मिभानां बृंहितैर्मुहुः । तदा मङ्गलतूर्याणां, निनादो मेदुरीकृतः ॥ ३०६ ।। कुश्मस्थासकै रत्ना-कल्पैश्चाश्वीयसंकटे । उपदा वाजिनस्तस्था-जिरे व्यानञ्जिरे तदा ॥ ३०७ ॥ महीपालकिरीटोऽसौ, किरीटं कैटभारिणा । पारावारार्पित रत्नैः, पर्युप्तं पर्यधाप्यत ॥ ३०८ ॥ अजातारेस्ततो जाते, क्षितिपानामुपायने । अतिप्रीतिपराः पौरा, मङ्गलानि वितेनिरे ॥३०९ ॥ उपेत्योपेत्य Sin Educati o nal For Personal & Private Use Only www.shinelibrary.ore Page #226 -------------------------------------------------------------------------- ________________ - पाण्डव- रित्रम् ॥ गः१४॥ ॥२७॥ कृष्णस्य हस्तिनापुरे | प्रवेशः। युधिष्ठिरस्य राज्याभिपेकः॥ 224 वृन्देन, पौरपण्याङ्गनागणः । संगीतं मूत्रयामास, तूर्यत्रिकविचक्षणः ॥ ३१० ॥ जाते स्वामिन्यजातारी, प्रजाः पूर्णोपयाचिताः। पुरमुजागरं चकु-देवेभ्यस्तूर्यजागरैः ।। ३११ ॥ वीक्ष्य धर्मात्मजे गाई, नागराननुरागिणः। अश्लाघत पृथां ता-पुत्रप्रसविनीं हरिः ॥ ३१२ ॥ व्यधत्त धर्ममूर्नित्यं, कुन्त्याः पाण्डोश्च यादृशीम् । वितेने तादृशी भक्तिं, गान्धारी-धृतराष्ट्रयोः ॥३१३ ॥ पञ्चमूर्तिकमात्मानं, स पश्यन्नतिवत्सलः । चक्रेऽर्धचक्रिणोऽध्यक्ष, बन्धून् सर्वाधिकारिणः ॥ ३१४ ॥ आपृच्छमानमन्ये-गमनाय जनार्दनम् । सभायामञ्जलिं बद्धा, धर्मजन्मा व्यजिज्ञपत् ॥ ३१५ ॥ दामोदर ! का तवैवेद-मनुभावविजृम्भितम् । भूयोऽभूवन् यदेता मे, हस्तिनापुरसंपदः ।। ३१६ ।। स्मरस्येतद्विराटेषु, गूढवासकदर्थितान् । आदरावारकां नीत्वा, तथाऽस्मान् सत्करिष्यसि ॥ ३१७ ॥ किं चास्मिश्चण्डशौण्डीरे, किं जयेयं रणाजिरे ? । सुमेधाः सहयोद्धा चे-न त्वमेकमना भवेः॥ ३१८ ॥ राज्यलक्ष्मीस्तवैवेय-मिमे प्राणास्तवैव च । किमन्यदस्ति ? येन त्वां, विष्णो! सत्कुर्महे वयम् ॥ ३१९ । तथापि पृथुचित्तेन, निनिमित्तोपकारिणा । पदातिलवसंख्याया-मयं चिन्त्यो जनस्त्वया ॥३२०॥ इति विज्ञेन विज्ञाप्य, विष्णवे पाण्डुजन्मना । स्वर्ण-रत्न-गजा-श्वादि-सर्वस्वमुपदीकृतम् ॥ ३२१ ॥ त्वयेदानीं ममेवेदं, सर्व वस्तु समर्पितम् । निर्बन्धं तदलं कृत्वा, विजयेथाश्चिरं भुवि ।। ३२२ ॥ ___ इति संबोध्य कौन्तेयं, तेनार्चितपरिच्छदः । वैकुण्ठोऽचलदुत्कण्ठा-वती द्वारवतीं प्रति ।। ३२३ ॥ (युग्मम् ) धर्मजस्तमनुव्रज्य, पुरं कृच्छ्रान्यवर्तत । पृथासूनुकथानिष्णः, कृष्णोऽपि स्वपुरीं ययौ ॥ ३२४ ॥ समभ्यय यथौचित्यं, 6 ॥२७॥ Jan Education intematon For Personal Private Use Only Sainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ २२5 तेऽपि चित्राङ्गदादयः । प्रीतैः पाण्डुसुतैः सर्वे, विमुज्यन्ते स खेचराः ॥ ३२५ ॥ कौन्तेयोऽथ पुरे सर्व-व्यसनानि न्यवारयत् । “एकस्याप्यपराधे हि, ज्ञातिरुच्छिद्यते ध्रुवम्" ॥ ३२६ ॥ अमारिपटहैश्चापि, धर्ममुन्निद्रमादधे । “कृपा हि सर्वजीवेषु, परं धर्मस्य जीवितम्" ॥ ३२७ ॥ स भोजनाय दीनाना-मनादीनवमानसः । नानाभोज्यविचित्राणि, सत्रागाराण्यकारयत् ॥ ३२८ ॥ यात्रां स सूत्रयामास, समस्तजिनवेश्मसु । "सर्बद्वारमुदारा हि. यतन्ते सुकृताजने" ॥ ३२९ ।। तत्रस्थ एव नाशिक्ये, स श्रीचन्द्रप्रभप्रभोः । अचीकरत् सदाचार-पूतः पूजामहोत्सवम् ॥ ३३० ॥ इति सुचरितैस्तैस्तैः सिक्त्वा सुधा इव बान्धवैः, परमुपचयं पाण्डोः सूनुर्निनाय नयद्रुमम् । सच निरुपमानन्दस्यन्दि क्षणात् सुषुवेतमा मम्खिलनपतिश्लाघ्यं पुण्यं यशश्च फलद्वयम् ॥ ३३१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जरासन्धवधवर्णनो नाम चतुर्दशः सर्गः ॥ १४ ॥ १ न आदीनवो-दोषो यस्मिस्तदनादीनवम् । Jain Educon ational For Personal & Private Use Only Page #228 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्मः १५ ॥ ॥२७१ ॥ 226 अथ पञ्चदशः सर्गः । दीक्षाप्रपन्नमन्येद्यु-रुद्यद्भक्ति पितामहम् । नन्तुं यियासुरादिक्षत्, सपौरान् बान्धवान्नृपः ॥ १ ॥ ते तदैव समारूढाः, प्रौढेषु तुरगादिषु । कुप्तांकल्पा नृपद्वार-मभ्युपेत्यात्रतस्थिरे || २ || अगण्यदेवमण्यादि - वरेण्यावर्तवाजिनम् । वाजिनं पश्चकल्याण - मारुरोह महीपतिः || ३ || मुनिर्यत्रास्ति गाङ्गेयः, प्रतस्थे तत्र पार्थिवः । ऋक्षेशमिव ऋक्षाणां गणो लोकस्तमन्वगात् ॥ ४ ॥ मुनिवन्दारुगीर्वाण-विमानैः स्थगिते वौ । राजन्यानां पथि व्यथै-जतमातपवारणैः || ५ || सपौरस्तं भ्रुवो भर्ता, देशमादेशवान् क्रमात् । भीष्मालंकृतशैलान्ते, स्वसैन्यं स न्यवेशयत् ॥ ६ ॥ ततश्चरणचारेण गच्छन्नरपतिः पुरः । शयानं शरशय्याया - मात्मध्यानपरायणम् ॥ ७ ॥ गीतार्थैर्मुनिभिर्लान- परिचर्याविचक्षणैः । संवाह्यमान सर्वाङ्ग, करैः कमलकोमलैः ॥ ८ ॥ आचार्य भद्रगुप्तेन दीयमानानुशासनम् । देहतो देहिनो भेद - निश्चयैकाग्रचेतसम् ॥ ९ ॥ देहदक्षिणभागस्थं भवभङ्गैकमुद्गरम् । धारयन्तं मनोहारि रजोहरणमन्तिके ॥ १० ॥ अहंपूर्विकयोपेतै- रमरैरथ खेचरैः । वर्द्धमानाधिक श्रद्वै - रात्रद्धपरिमण्डलम् ॥ ११ ॥ नराणां खेचराणां च स्त्रीभिः स्वर्वासिनामपि । प्रारब्धरासको ताल-ताल वाचालसंनिधिम् ॥ १२ ॥ आनन्दमग्नं नासाग्रन्यस्तनिश्चललोचनम् । गाङ्गेयमुनिमद्राक्षी - चारित्रमित्र मूर्तिमत् ॥ १३ ॥ ( सप्तभिः कुलकम् ) १ रचिताभरणाः । २ देवमणिः - अवगलस्थलोमावर्तविशेषः । ३ वाजी- वेगवान् । Jain Educational For Personal & Private Use Only युधिष्ठिरस्य गाङ्गेयमुनि समीपे गमनम् ॥ ॥२७१॥ inelibrary.org Page #229 -------------------------------------------------------------------------- ________________ Jain Education 227 पितामहं तथा प्रेक्ष्य, पाण्डवानां दृशस्तदा । आसन्नानन्दशोकाभ्यां शीतलोष्णजलाविलाः ॥ १४ ॥ किरीटं पादुके छत्रं, कृपाणं चामराणि च । दूरादुर्वीपतिर्मुञ्चन् पञ्चधाऽभिगमं व्यधात् ॥ १५ ॥ अष्टमीन्दुनिमे कुर्व-ल्ललाटे करकुब्ङ्मलम् । ययौ नैवेधिकी पूर्व - मुर्वी शस्तदवग्रहम् ॥ १६ ॥ तत्र कृत्वोत्तरासङ्गं, निःसङ्गैकशिरोमणेः । स त्रिः प्रदक्षिणीकृत्य, पादयोरतन्मुनेः ॥ १७ ॥ प्रत्येकं तस्य वात्सल्यं, स्मरन्तस्तत्तदद्भुतम् । नप्तारोऽन्येऽपि चत्वार-चरणौ मूर्द्धनि न्यधुः ॥ १८ ॥ तेजस्रमश्रुधाराभिः क्रमावस्त्रपयन्मुनेः । भेजिरे विरजीभावं भक्तिप्रह्वाः स्वयं पुनः ॥ १९ ॥ धर्मलाभमयीस्तेषा - माशिषोऽदान्मुनिः शनैः । तेऽप्युपेत्य प्रमोदेन, न्यषीदंस्तन्मुखाग्रतः ||२०|| मुनिराकृष्य नासाग्रा - तेषु चिक्षेप चक्षुषी । " महान्तो हि परार्थाय, स्वार्थेषु शिथिलादराः " ॥ २१ ॥ आजन्मचापसंपर्क - कर्कशं मुनिपुंगवः । पाणिं व्यापारयामास तेषां पृष्ठे पुनः पुनः ॥ २२ ॥ सुधासब्रह्मचारिण्या, गाङ्गायनिमुनेर्दृशा । सिक्तस्त्यक्तमनस्तापः, पार्थिवस्तं व्यजिज्ञपत् ॥ २३ ॥ प्रभो ! प्रभूतसंभूतपापपङ्केन पङ्किलः । निर्मलोऽस्तु ममाऽऽत्माऽयं, त्वदुपास्तिसुधाम्बुधौ ||२४|| विवेकाऽऽख्यं निधिं तात !, तृष्णाऽमुष्णान्ममाखिलम् । राज्याय बान्धवध्वंस-मकार्ष कथमन्यथा १ ।। २५ ।। ज्ञातिसंज्ञापनोपज्ञ - कल्मषैकमलीमसाः । व्यांकोशकोशहस्त्यश्व-बन्धुरा अपि धिक् श्रियः ॥ २६ ॥ इन्दु-कुन्दद्युतिं कीर्ति, धर्म च द्वयमप्यदः । दुःखाकृत्योदयन्ते याः, संपदस्ता न संपदः ॥ २७ ॥ अहह ! ज्येष्ठयोः पित्रो- र्गान्धारी- धृतराष्ट्रयोः । अदायि यन्मया दुःखं तत्तु वाचामगोचरः ॥ २८ ॥ १ संज्ञापनं-मारणम् । २ व्याकोशं प्रफुल्लम । For Personal & Private Use Only library.org Page #230 -------------------------------------------------------------------------- ________________ गाय पाण्डवः परित्रम् ॥ र्गः१५॥ ।२७२॥ प्राथना॥ 228 | तत्पथप्रस्थितस्तात !, सांप्रतं पारलौकिके। प्रसीदान्त्योपदेशेन, केनाप्यनुगृहाण माम् ।। २९ ॥ येनास्मान्नरकक्रोड-बाम- प्रतिभुवोऽधुना । मुख्येयं बान्धवध्वंस-निदानात् खलु पाप्मनः ॥ ३०॥ पुराऽप्यदायि यो महां, राजधमोचितस्त्वया। उपदेशः स हृद्यस्ति, वास्तव्योऽद्यापि तद्यथा ॥ ३१ ॥ सर्वेनूपगुणैर्युक्ताः, सुवृत्ताः प्राज्यवंशजाः। भृमेभूषणतां यान्ति, हारा इब नरेश्वराः ॥३२॥ पार्थिवानामलंकारः, प्रजानामेव पालनम् । किरीट-कटकोष्णीषै- ष्यन्ते केवलं नटाः ॥ ३३ ॥ विशेषज्ञः कृतज्ञश्च, गुरौ देवे च भक्तिमान् । अप्रतार्यश्च धूर्तानां, भुवं भुङ्क्तेऽब्धिमेखलाम् ॥ ३४ ॥ सेवा गुरौ तदादिष्टे, ग्रहः पुरुषसंग्रहः । शौर्य धर्मश्च पञ्चामी, राज्यलक्ष्मीलताम्बुदाः ॥ ३५ ॥ आपन्नस्यातिहरणं, शरणागतरक्षणम् । त्यागः प्रजानुरागश्च, श्रीतरीनांगरा अमी ॥ ३६॥ दानेन क्षमया शक्त्या, गणं राजाऽनुपालयेत् । गणकोपः क्षयो राज्ञां, विजयो गणसंग्रहः ॥ ३७ ।। शपन्ते कृपणाऽऽक्रन्द-च्छमना क्षितिपं श्रियः । आददीत ततो लोक-पीडयार्थ न पार्थिवः ।। ३८ ॥ आशां न विफलां कुर्या-नृपः कल्पद्रुमोऽर्थिनाम् । आशापाशममं नास्ति, हृदयाऽऽकर्षणं नृणाम् ॥ ३९ ॥ भोगान्न च न च त्यागा-न चाधेन च रोगतः। प्रजासंतापशापातु, क्षीयन्ते क्षितिपश्रियः॥४०॥क्ष्माभुजां क्षिप्यते लक्ष्मी-धृतमधुरवादिभिः। अतिप्रवर्धितै त्यै-वल्लभैश्च निरङ्कुशैः।। ४१ ।। समाविषयग्राम-सर्वस्वस्वादलालसैः । इन्द्रियरित्र कायस्थैः, कायस्थेः, क्षपिता नृपाः ॥४२॥ चण्डदण्डमगोप्तारं, क्षितिपं नेच्छति शितिः । निष्कलं कलहकर, लुब्धं पतिमिवाङ्गना ॥४३॥ प्रागित्युपादिशः सम्य-ग्यथा मे हृदयंगमम् । अधुनाऽपि प्रभो ! पथ्यं, तथोपदिश किंचन ।। ४४ ॥ १ 'तथ्य ' प्रत्यन्तर० । २ राज्याधिकारिविशेषैः । ॥२७॥ Jain Education Interational For Personal & Private Use Only Nainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ 229 इति विज्ञापनों राज्ञो, निशम्य मुनिपुंगवः । दृशौ व्यापारयंस्तस्मिन् , सानन्दे मन्दमभ्यधात् ॥ ४५ ॥ पुरा राज्योचितं तेऽर्थ, पुरुषार्थमचीकथम् । पुष्टोऽर्थः पार्थिवानां हि, सर्वोपक्रमसिद्धये ॥ ४६॥ ऋषीणां त्विदमाख्यातुं, राजन्नश्चति नौचितीम् । ततो धर्म च मोक्षं च, समाचक्षे तवाधुना ।। ४७॥ दानं शीलं तपो भाव-श्चेति धर्मश्चतुर्विधः। चतुर्णामपि वर्णानां, जायते यः शिवंकरः॥४८॥ स्वर्गापवर्गयो/जं, तत्र दानं भनेत्रिधा । गृहस्थैरपि मार्गस्थै-र्भवाब्धिर्येन तीर्यते ॥ ४९ ॥ प्राणिनां प्रीणनं मृत्यो-(तानामभयेन यत् । कर्मनिर्मलनं सर्व-ज्येष्ठं दानं तदादिमम् ॥ ५० ॥ जन्तुं घिनोति नोदात्तै-दत्ता रत्नावलिस्तथा । सर्वतोऽप्यभयं तुभ्य-मिति वर्णावलियथा ।। ५१॥ आगमादिसमीचीन-ग्रन्थतत्त्वार्थसिद्धिषु । कुर्वतां साधुसाहाय्य, ज्ञानदानमुदाहृतम् ।। ५२ ॥ धन्यैर्ज्ञानप्रदीपेन, निस्तुषज्योतिषाधिकम् । अन्तरङ्गं तमस्काण्डमशेषमपि खण्ड्यते ॥ ५३ ॥ वस्तुना येन दत्तेन, साधोः सिध्यति संयमः । तृतीयं तदुपष्टम्भ-दानमाम्नातमर्हता ॥ ५४ ॥ प्रीत्युदश्चितरोमाञ्चः, कर्मक्षयकृते क्षमी । वस्तु कल्प्यं सुपात्राय, ददीत विगतस्पृहः ॥ ५५ ॥ काले दानं सुपात्रेभ्यः, सद्गु| रूणां समागमः । भवाब्धौ बोधिलाभश्च, भाग्यलभ्यमिदं त्रयम् ॥ ५६ ॥ चित्तं वित्तं च पात्रं च, त्रयमेकत्र संगतम् । दुर्लभ लभ्यते येन, जन्म तस्य फलेग्रहि ।। ५७ ॥ लक्ष्मीः सोभाग्यमारोग्य-माझैश्वर्य गुणोन्नतिः। आदेयता च कौन्तेय!, दानकल्पद्रुपल्लवाः॥५८॥ देशतः सर्वतो वापि, विरतिः शीलमुच्यते । यतः संसारपारीणाः, स्त्रियोऽप्यासभनेकशः ॥ ५९ ॥ दानमातन्यते पाप-पीवरैरपि पामरैः। न तु पालयितुं शीलं, शक्यते येन केनचित् ॥६० ॥ बाह्यमुक्तं तपः षोढा, १ कल्पं, कल्पां, कल्यां, इति प्रत्यन्तराणां पाठाः । Jain Education Interational For Personal & Private Use Only Page #232 -------------------------------------------------------------------------- ________________ ण्डव त्रिम् ॥ | १५|| १७३॥ 230 षोढा चाभ्यन्तरं बुधैः । कर्ममर्मच्छिदा कर्मच्छेकमेकं यदुच्यते ॥ ६१ ॥ इहापि स्यान्महीयस्यै, तपोऽभीष्टार्थसिद्धये । स्वयमेव त्वया दृष्टो दृष्टान्तोऽत्र जयद्रथः ॥ ६२ ॥ द्रौपदीहरणे होष, तदा प्राप्य पराभवम् । दुष्टः कष्टं तपस्तेपे, युष्मद्वधविधित्सया ।। ६३ ।। तुष्टा च तपसा तेन, काचिदभ्येत्य देवता । वरं वत्स ! वृणीष्वेति, निजगाद जयद्रथम् ॥ ६४ ॥ सोऽथ मे दुस्तपस्यास्य, यद्यस्ति तपसः फलम् । ततो वधाय पाण्डूनां स्यामित्येतामयाचत ।। ६५ ॥ साऽप्यवोचदवाच्यैव वाचोयुक्तिरियं त्वया । संविधातुं वर्ध वत्स !, नैषामाखण्डलोऽप्यलम् || ६६ || आयुश्वरमदेहाना - मेषां हि निरुपक्रमम् । यदेते व्रतमादाय, तीर्थे सेत्स्यन्ति नेमिनः ।। ६७ ।। तदेतेषां वधे मा म, कृथा मिथ्या मनोरथान् । केवलं दुष्करस्यैत- द्वात्रिं ते तपसः फलम् ॥ ६८ ॥ यद्भवान् पाण्डवानेतान्, कुरुव्यूहे विविक्षतः । दिनमेकं रणच्छेको, लीलया स्खलयिष्यति ।। ६९ ।। इति तस्मै समाख्याय, देवता सा तिरोदधे । कृतं युष्मासु तेनापि, यत्किचिद्वित्थ तत् स्वयम् ॥ ७० ॥ तदेतत्तव कौन्तेय !, तपोमाहात्म्यमीरितम् । भावोऽधुना सर्वधर्म-धुर्यस्तुर्यो निशम्यताम् ॥ ७१ ॥ सर्वदैवातिदुर्लम्भो, भावः सिद्धरसोपमः । दानादयोऽपि जायन्ते येन कल्याणमूर्तयः ।। ७२ ।। एतस्मादेव कौन्तेय !, सच्चारित्रपचेलिमान् । मोक्षोऽपि कर्मनिर्मोक्ष-लक्षणस्तत्क्षणाद्भवेत् ॥ ७३ ॥ चारित्रावाप्तिसंपन्न - तत्त्वज्ञानेन ते मया । पुमर्थावुत्तमावेतौ, धर्ममोक्षावुदाहृतौ ॥ ७४ ॥ कौन्तेय ! विधिवन्नित्यमुपासीथास्त्वमप्यम् । समग्रसमरारम्भ - पाप्मनो येन मुच्यसे ।। ७५ ।। एवमाकर्ण्य पर्जन्य-गर्जिबन्मुनिदेशनाम् । शिखण्डीव कृतानन्द - ताण्डवोऽभूयुधिष्ठिरः ॥ ७६ ॥ अभ्यधाच्च प्रभो ! साधु, Jain Edemational For Personal & Private Use Only गाङ्गेय सुनिना कृता देशना युधिष्ठि रस्य ॥ ॥ २७३॥ Tww.jainelibrary.org Page #233 -------------------------------------------------------------------------- ________________ Jain Educatio 231 साधु संबोधितोऽस्म्यहम् । तवामुना प्रसादेन, नीतश्च कृतकृत्यताम् ॥ ७७ ॥ 'आचार्य भद्रगुप्तोऽथ, मुनिं भीष्ममभाषत । प्रत्यासन्नो महाभाग !, पर्यन्तसमयस्तव ॥ ७८ ॥ अनुतिष्ठ कुरुश्रेष्ठ !, भूयोऽप्याराधनां ततः । योगो निरन्तराभ्यासात्, सौरभ्यं लभतेऽधिकम् ।। ७९ ।। एवं गुरुभिरादिष्ट-स्तुष्टुवे तान्मुनीश्वरः । पुनर्विधिवदाधत्त, मूलादाराधनामिति ॥ ८० ॥ ज्ञानाचारेऽष्टमेदेऽभू-द्योऽतीचारः कथंचन । समस्तमपि निन्दामि तं त्रेधा शुद्धमानसः ॥ ८१ ॥ अष्टधा दर्शनाचारे, जातं निःशङ्कितादिमे । जन्मतोऽहमतीचारं, सर्व गर्ह समाहितः ।। ८२ ।। ख्याताः समितयः पञ्च, तिस्रस्तु किल गुप्तयः । अष्टावेताः समेता याः, प्रोक्ताः शासनमातरः || ८३ ।। तदेकात्मनि चारित्रा - चारेऽतीचारमागतम् । अन्तिमाराधनां सम्यग्विधित्सुयुत्सृजाम्यहम् ॥ ८४ ॥ ( युग्मम् ) षोढा बाह्यं तपः षोढा, वदन्त्याभ्यन्तरं तथा । तत्रातीचारमायातं, निन्दामि प्रयतोऽधुना || ८५ ।। स्वानुष्ठानेषु यद्भश्य - द्वै ( है ) यों वीर्यमगोपयम् । तत्रिधा त्रिविधेनाहं, गर्भे दौरात्म्यमात्मनः ॥ ८६ ॥ सूक्ष्मबादरभेदेषु, स्थावरेषु त्रसेषु च । प्राणातिपातमाजन्म, कृतं निन्दाम्यहं त्रिधा ॥ ८७ ॥ हास्यलोभभयक्रोधैः, पीडाकारि परस्य यत् । अजल्पिषं मृषा किंचि तत्सर्वं व्युत्सृजाम्यहम् ॥ ८८ ॥ अल्पमल्पेतरं वा यत्, परकीयं मया क्वचित् । अदतमाचमाबाल्या - तं निन्दामि पुनः पुनः ।। ८९ ।। तैरथं मानुषं दिव्यं, यदब्रह्म निषेवितम् । त्रिविधेन त्रिधा तत्र, मिथ्यादुष्कृतमस्तु मे ।। ९० ।। समस्त वास्तु-धान्यादौ, द्विपदेऽथ चतुष्पदे । यदकार्षमहं मूर्च्छा, तन्निन्दामि मुहुर्मुहुः ॥ ९१ ॥ समृद्धिगधिंना पूर्व-माहारथ चतुर्विधः । अनुज्यत मया नक्तं, विविक्तस्तं त्यजाम्यहम् ॥ ९२ ॥ महाव्रतानि चत्वारि, For Personal & Private Use Only inelibrary.org Page #234 -------------------------------------------------------------------------- ________________ ाण्डवत्रम् ॥ : १५॥ १७४॥ 232 सूत्रतोऽप्यर्थतोऽपि च । परावर्त्य तदेकाग्रः, पुनरुज्वलतां नये ॥ ९३ ॥ दुर्वाक्यादपकाराद्वा, यद्वा द्रव्यापहारतः । मो या लम्भितः पीडां स मे क्षाम्यतु संप्रति ॥ ९४ ॥ देवत्वे ये मया देवा, नारकत्वे च नारकाः । तिर्यक्त्वेऽपि च तियञ्ची, मानुषत्वे च मानुषाः || ९५ ।। स्थापयांचक्रिरे दुःखे, सर्वे क्षाम्यन्तु ते मयि । उपेतः समतां सर्व, तेषामहमपि क्षमे ॥ ९६ ॥ ( युग्मम् ) लक्ष्मी रूपं प्रियैर्योगो, जीवितं यौवनं बलम् । वातोद्धृताब्धिकल्लोल - चञ्चलं सकलं खलु ॥ ९७ ॥ रोग-मृत्युजरा- जन्म - दुःस्थानामिह देहिनाम् । धर्ममेकं विना जैनं, न कोऽपि शरणं भवेत् ॥ ९८ ॥ जन्तवः स्वजनाः सर्वे जाताः परजनाश्च ये । विवेकी तेषु कुर्वीत, को ममत्वं मनागपि १ ।। ९९ ।। एकस्यैव भवे जन्म, स्यादेकस्यैव पञ्चता । एकस्यैवाङ्गभाजः स्यु - दुःखानि च सुखानि च ॥ १०० ॥ त्रपुरन्यदिदं जीवा - दन्यद्धान्यधनादिकम् । जीवोऽन्यः पुनरेतेभ्यः कथं मुझन्ति बालिशाः १ ॥ १०१ ॥ वसा शोणित-विण्मूत्र- यकृन्मांसा-स्थिसंभृते । अशुचिप्रचिते देहे, को हि मुह्यति कोविदः ? ॥ १०२ ॥ अवक्रयकुटीतुल्यं, यलाल्लालितपालितम् । अचिरादपि मोक्तव्यं, विनश्वरमिदं वपुः ॥ १०३ ॥ धीरस्य कातरस्यापि मृत्युरेत्येव देहिनः । तन्त्रियेत तथा धीमा - न म्रियेत यथा पुनः ॥ १०४ ॥ अर्हन्तो निखिलाः सिद्धाः साधवः स्वगुणोभताः । अर्हद्धर्मश्च शरणं, भवन्त्वशरणस्य मे ।। १०५ ॥ साधवो बान्धवाः सर्वे धर्मः स्वामी गुरुः पिता । नात्मीयं परं किंचित् कर्मबन्धनिबन्धनम् || १०६ || सद्भ्योऽथ भूत- भाविभ्य-स्तरण्डेभ्यो भवार्णवे । शाश्वतेभ्यश्च मे शश्वदर्ह नमो नमः ॥ १०७ ॥ कर्मकक्षे क्षणाद्येषां ध्यानेन दहनायितम् । तेभ्यो भवतु सिद्धेभ्य - स्त्रिविधेन नमो नमः ।। १०८ ।। पश्चधाऽऽचारधारिभ्यो, भानुभ्यः शासनेऽर्हताम् । कृतभव्याब्जबोधेम्य, आचार्येभ्यो नमो नमः ॥ १०९ ॥ एत्या For Personal & Private Use Only गाङ्गेयमुनिकृता ऽन्त्या राधना ॥ ॥२७४॥ ww.jainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ 233 न्तेवासिनो नित्यं, येभ्यः सूत्रमधीयते । उपाध्यायपदस्थेभ्यस्तेभ्यो मेऽस्तु नमो नमः ॥ ११० ॥ असहायसहायेभ्यः, साधुभ्योऽस्तु नमो नमः | चारित्रयानपात्रे ये, दधते कर्णधारताम् ।। १११ ॥ बाह्याभ्यन्तरमुपधिं, धर्मस्यानुपकारकम् । सावद्ययोगविरत-स्त्रिविधं व्युत्सृजाम्यहम् ॥ ११२ ॥ चतुःप्रकारमाहारं प्रत्याख्यामि समाधिना । चरमोच्छ्रासवेलायां, तनूमेतां त्यजामि च ॥ ११३ ॥ एवमाराधनां कृत्वा मुनिः शान्तनवस्तदा । स्वगुरून् क्षमयामास साधून साध्वीश्च तत्परः ॥ ११४ ॥ पाण्डवा निष्पतद्वाष्प- मुच्छ्रायविनयादथ । निपत्य पादयोर्भीष्मं, मुनिराजं व्यजिज्ञपन् ।। ११५ ।। तात ! त्वया वयं बाल-रसाला इव लालिताः । वृद्धिमेतावतीमन्य - दुर्लभामलभामहि ॥ ११६ ॥ कृत्वा द्रोणमविद्रोण- गरिमाणं गुरुं पुरा । कलाकलापमखिलं, त्वयैवाध्यापिता वयम् ॥ ११७ ॥ शश्वत्ते पुनरसाभिर्व्यलीकान्येव तेनिरे । अयं तु रणसंरम्भो, व्यलीकस्यापि चूलिका ॥ ११८ ॥ ततः किं बहुना १ तात !, सर्व नः क्षन्तुमर्हसि । गुरूणां नैव कोपाय, डिम्भानां दुर्नयोऽपि हि ॥ ११९ ॥ क्षमयित्वेति गाङ्गेयं, स्थितेष्वपरबन्धुषु । एको भूयोऽपि निर्व्याजं, व्याजहार धनंजयः ॥ १२० ॥ एते त्वदङ्गसंसक्ता, मन्नामाङ्काः पतत्रिणः । दुष्कर्मतर्जनीकल्पा- स्तात ! मां तर्जयन्त्यलम् ॥ १२१ ॥ समरं संस्मरनेवं, तात ! खिद्ये पदे पदे । संप्रत्येतां ततोऽवज्ञा - मविज्ञस्य क्षमस्व मे ॥ १२२ ॥ एवं विज्ञापितः सर्वैः पाण्डवैर्मुनिपुंगवः । प्रसादपि - शुनं तेषां पृष्ठेदात् करपल्लवम् ॥ १२३ ॥ Jain Education Intentional १ अविनश्वरगौरवम् । २ अप्रियाणि । ३ प्रसादसूचकम् । For Personal & Private Use Only Page #236 -------------------------------------------------------------------------- ________________ 234 गाङ्गेयस्य पाण्डवरित्रम्॥ १५॥ वर्ग मनम् ॥ २७५॥ शुक्लं ध्यायनथ ध्यानं, सुसमाहितमानसः । सद्यो विदन्त्रिवाऽऽत्मानं, संसारार्णवपारगम् ।। १२४ ।। आनयनात्मतादात्म्य, पश्चापि परमेष्ठिनः । मासिकानशनो मृत्वा, गाङ्गेयः प्रापदच्युतम् ॥ १२५ ॥ सुरैर्नभश्वरैः पाण्डु-नन्दनैरपि साश्रुभिः। अकारि देहसंस्कार-स्तस्य गोशीर्यचन्दनैः ॥ १२६ ॥ पाण्डवानथ संबोध्य, श्रीभद्रगुप्तसूरयः । अन्यत्र सूत्रयामासु-विहारं होरिसंयमाः ।। १२७ ।। गायन्तश्च सरोमाञ्चं, मुनेस्तस्य गुणान्मुदा । खेचरा-मर-गन्धर्वा, ययुः सर्वे यथागतम् ॥ १२८ ।। तद्ब्रह्मव्रतमद्भुतं निरूपमां तां प्राणिवर्गे कृपां तच्छौण्डीर्यमनन्यतुल्यमतुलां सर्वत्र तामाप्तताम् । गाङ्गेयस्य मुनेः परैरसुलभां तां चापि निःसङ्गतां व्याख्यान्तः पथि पाण्डवा अपि ततो जग्मुः पुरं हास्तिनम् ॥१२९ ।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये गाङ्गेयस्वर्गमनवर्णनो नाम पञ्चदशः सर्गः ॥१५॥ १ चक्रुः । २ मनोहरसंयमाः शुद्धचारित्रवन्त इत्यऽर्थः । ३ कथयन्तः । ॥२७५॥ Education international For Personal & Private Use Only Page #237 -------------------------------------------------------------------------- ________________ 235 अथ षोडशः सर्गः। गोविन्दराजकल्पद्रु-कोरकः कोरकोऽन्यदा । अध्यूषिवांसमास्थान-मुपतस्थे युधिष्ठिरम् ॥१॥ प्रणम्यासन्नमासीन-मुर्वीशः पूर्वसंस्तुतम् । तमभ्यागमने हेतु-मन्वयुत प्रियोक्तिभिः ॥ २॥ सोऽप्यूचे प्राप्य वः पूजा, तदानीमीयिवानितः । अलका-स्वःपुरीजिष्णुं, विष्णुः स्वामविशत् पुरीम् ॥ ३ ॥ कंसध्वंसी जरासन्ध-दण्डभृत् पाण्डवप्रियः । इत्यादिविरुदा| लीभि-बन्दिवृन्दैः स गीयते ॥ ४ ॥ दलितारातिना तेन, राजन्वत्यां मुरद्विषा । द्वारवत्यां निरातङ्काः, स्वैरं क्रीडन्ति यादवाः॥ ५॥ विचेरुः केचिदुद्याने, वापीषु व्यलसन् परे । क्रीडाद्रौ केऽपि चिक्रीडु-नवोढदयितान्विताः ॥ ६॥ श्रीमनेमिकुमारस्तु, गुणैर्विश्वविलक्षणः। शान्तचेताः क्वचिन्नैव, रमतेऽन्यकुमारवत् ॥ ७॥ अलौकिकं तमालोक्य, विषयेभ्यः पराङ्मुखम् । खेदाचे शिवादेवी, समुद्रविजयं ततः ॥ ८॥ धन्यास्ता मातरः साधं, वधूभिः खेलतः सुतान् । पश्यन्त्यो याः सुधामैत्री, सूत्रयन्ति स्वनेत्रयोः ॥ ९॥ एकैवाहमधन्याऽस्मि, जगत्यद्यापि हन्त या । न पश्यामि स्वपुत्रस्य, वधूटीवदनाम्बुजम् ॥ १०॥ तदार्यपुत्र ! संबोध्य, तनूजः परिणाय्यताम् । स्यां नृत्यन्ती महे तत्र, यथा पूर्णमनोरथा ॥ ११ ॥ ततोऽन्वितः शिवादेव्या, समुद्रविजयः स्वयम् । आहूय रहसि प्रीत्या, जगाद निजनन्दनम् ॥ १२॥ वत्स! त्वमेव सर्वस्व-मावयोस्त्वं च जीवितम् । भाग्य-सौभाग्य-रूपैश्च, त्वं त्रिलोकीविलक्षणः ॥ १३ ॥ त्वं पुराऽप्युत्सवायासि, नेत्रयोरधुना पुनः। विधेहि नौ नवोढः स-श्रुत्सवादुत्मवान्तरम् ॥ १४ ॥ कुमारोऽपि संबोध्य, तनूजा पालमपन्य वत्स ! त्वमेव सम्वतः शिवादेव्या, सम Jain Education Intematonal For Personal & Private Use Only Page #238 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ।। र्गः१६॥ ॥२६॥ श्रीनेमिकुमारवृत्तान्तः॥ हसन्नाह, नाहमुद्वाहभङ्गुरः । किं त्वद्याप्यनुरूपाऽस्ति, न काऽपि वनिता क्वचित् ॥१५॥ ततोऽवादीच्छिवादेवी, वत्स! ते किमिदं वचः । नन्विहैवास्ति वास्तव्या, रूपनिलोंडिताप्सराः ॥ १६॥ कन्या राजीमतीत्युग्र-सेनभृपालनन्दिनी । गुणैरप्यनुरूपैव, सा तेऽतस्तां विवाहय ॥ १७ ॥ (युग्मम् ) नेमिरूचे न रोचन्ते, मायाचतुरचेतमः। दुःखैकखानयस्तुच्छा-श्छेकेभ्यस्तादृशः स्त्रियः॥ १८ ॥ यास्तु निस्तुषसौहार्दाः, सर्वकामनिकेतनम् । सदानन्दसुधानद्यः, सन्ति मे हृदयंगमाः ॥ १९ ॥ परिणेष्ये समस्तास्ताः, समये युष्मदाज्ञया । कियानप्युचितः काल-स्तत्प्रतीक्ष्यः प्रतीक्ष्यताम् ॥ २० ।। गम्भीरं पितरावेव-मावर्त्य स्फूर्जदाजवौ । सतामाचरणैः कंचित् , कालं नेमिरजीगमत् ॥ २१॥ ___ अन्यदा राजकाकीर्णा-मास्थानीमास्थिते हरौ । उजिहीते स्म निःशेप-ध्वनिपिण्ड इव ध्वनिः ॥ २२ ॥ प्रासादशिखरश्रेणि-संसनस्वनमूञ्छितः । हाकारैर्वृहितः सोऽभू-द्दयावाभूम्युदरंभरिः ॥ २३ ॥ लीलयाऽऽलानमुन्मील्य, महेभाः परित्रभ्रमुः। मन्दुरान्तस्तुरङ्गाश्च, त्रेसुत्रोटितवन्धनाः ॥ २४ ॥ कम्पं द्वारवतीव, चिरमैत्र्यादिवाम्बुधिः। आलिलिङ्ग भृशं क्षोभ-लोलैः कल्लोलबाहुभिः ॥२५॥ पश्यत्येवातिसंभ्रान्ते, रामे रामानुजेऽपि च । निखिलोऽप्युच्छलन्मछः, पपात | परिषजनः ॥ २६ ॥ क्षोभाच्च विस्मयाच्चाथ, चिन्तयामास केशवः । किमसौ स्फूर्जथुः ? किं वा, प्रलयाम्भोधरध्वनिः ? ॥ २७ ॥ किं चासौ पाञ्चजन्यस्य, जन्यव्योमविधो ध्वनिः । तदयुक्तं यतो नाय-मगोविन्देन वाद्यते ।। २८ ॥ इत्यूहव्याकुले कृष्णे, चारुकृष्णाभिधः क्षणात् । एत्याऽऽयुधगृहारक्ष-स्तं प्रणम्य व्यजिज्ञपत् ॥ २९ ॥ देव ! नेमिः कुमाराणां, गणेन परिवारितः । त्वदीये त्वमिवेदानी, विवेशाऽऽयुधवेश्मनि ॥ ३० ॥ दृशं सुदर्शने शाङ्गे, गदायामथ ॥२७६॥ in Education intentional For Personal Private Use Caly Page #239 -------------------------------------------------------------------------- ________________ 237 नन्दके । स व्यापार्य निचिक्षेप, पाञ्चजन्ये पुनः पुनः ॥ ३१ ॥ तत्पूरणे कृताऽऽकूतो, जिघृक्षुः सोऽक्षिपत् करम् । अहं च हस्तमुद्यम्य, तमेत्यावोचमुच्चकैः ।। ३२ ।। किं कुमार ! प्रयासेन, निष्फलेन तवामुना १ । जायते यो न हासाय स एवोदस्यते भरः || ३३ || आदातुमप्यलंभूष्णु विष्णुरेनं हि नापरः । मुखमारुतपूरेण, दूरे पूरयितुं पुनः ॥ ३४ ॥ मयैवं वार्य - माणोऽपि तं करेण करेणुवत् । नेमिर्भुजोष्मणा चण्डः, पुण्डरीकमिवाग्रहीत् ।। ३५ ।। नमिना स्थापितः सोऽथ, बन्धूकमधुरेऽधरे । रक्तोत्पलदले खेलन्, कलहंस इवाबभौ ॥ ३६ ॥ हेलोत्फुल्लकपोलेन तेनासौ पूरितस्तथा । यथा मूर्च्छामगच्छाम, वयं सर्वेऽपि यामिकाः ॥ ३७ ॥ क्रमादथाप्तचैतन्य-स्त्वदन्तिकमुपागमम् । इत्याख्याय गते तस्मिन्मुदा हरिरचिन्तयत् ।। ३८ ।। नेमिरस्मत्कुले रम्ये, चक्रवर्त्यदपद्यत । पाञ्चजन्ये मयाssध्माते, नादो नेदृकदाऽप्यभूत् ॥ ३९ ॥ उत्तंसः सर्ववंशानां, हरिवंशः परं भुवि । यस्तेज स्त्रिभिरीदृक्षै-र्नररत्नैरलंकृतः ॥ ४० ॥ इत्यालोचयति प्रीत्या हरौ विश्वमनोहरः । अनुत्सुको निरुत्सेकः, सभामेयाय नेम्यपि ॥ ४१ ॥ सर्वमज्ञातपूर्वी च, प्रकृत्या प्रियबान्धवः । कुमारमनुयुङ्क्ते स्म, प्रश्रयेण नरायणः ॥ ४२ ॥ भ्रातर्विश्वंभराभोग - संभ्रमभ्रमिकारणम् । किंस्विदुर्जस्विनिर्घोषः शङ्खोऽयं पूरितस्त्वया ? ।। ४३ ।। तं शिरः कम्पनेनैव दत्तप्रत्युत्तरं हरिः । प्रत्यक्षमुत्थितस्थूल- पुलकः पुनरब्रवीत् ॥ ४४ ॥ दूरेऽन्यभूभुजो भ्रातः !, शङ्ख ध्माते त्वयाऽधुना । असंस्तुतचरः क्षोभो, रामस्यापि मनस्यभूत् ।। ४५ ।। तदस्मि तत्र दोःस्थाम-विलोकनकुतूहली । मुहर्त्तमानयोरेव नियुद्धं जायतां ततः ॥ ४६ ॥ For Personal & Private Use Only Page #240 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्गः १६ ।। |२७७|| 238 तथेति निर्विकारेण, कुमारेण प्रतिश्रुते । तं प्रहृष्टो हरिर्वाह, गृहीत्वा खुरलीं ययौ ।। ४७ ।। उभयाभिमते रामे, सभाभर्तरि तस्थुपि । चाणूरचूरणो मल्ल युद्धाय समनह्यत ॥ ४८ ॥ दृष्ट्वा तथाऽध्यवस्यन्त-मन्तकं केशि-कंमयोः । अस्ताघबलदोस्तम्भो, मिर्गम्भीरमभ्यधात् ॥ ४९ ॥ भरतार्धपते ! युद्ध - मेतन्नीचजनोचितम् । किं वृथा पृथिवीपांशु -पांशुरा क्रियते तनुः ९ ।। ५० ।। तन्मुरारे ! भुजस्तम्भ-वालनेनैव केवलम् । अन्योऽन्यमावयोरस्तु, सारसर्वस्वीक्षणम् ॥ ५१ ॥ इत्यूरीकृत्य गोविन्दः, श्रीवशालानमञ्जुलम् । त्रिखण्डरक्षापरिघं भुजं तिर्यगधारयत् ।। ५२ ।। तं नेमिलनलिनी-तन्तुचालमचालयत् । स्वं च प्रसारयांचक्रे, भूधरेन्द्रनिभं भुजम् ।। ५३ ।। पूर्व करेण सावज्ञं, करीन्द्र इव केशवः । स्थानाच्चालयितुं नेमे - रारेभे भुजवल्लरीम् ॥ ५४ ॥ आकुचय चरणौ पश्चात्, सारसर्वाभिसारतः । ललम्बे नेमिदोः स्तम्भे, कृष्णः कपिरिव द्रुमे ।। ५५ ।। न च नेमिभुजस्तम्भः, सूत्रमात्रमपि क्वचित् । स्थानाच्चचाल किं मेरो-श्रृला चलति वात्यया ? || ५६ || गुणगृह्यो मुदा भ्रातु-रोजोऽतिशयजन्मना । विमुच्य दोलतां नेमि-मालिलिङ्ग हरिर्मुहुः ।। ५७ ।। अवदच्च लसचेताः, श्लाघ्यं बन्धो ! कुलं हि नः । पवित्रे यत्र जातोऽसि त्वमसामान्यविक्रमः ।। ५८ । मामकीनेन दो:स्थाना, यथा रामः प्रमोदते । तथाऽहं तावकीनेन, त्रैलोक्योपरिवर्तिना ।। ५९ ।। श्लाघामित्यावहन्नेमिं विसृज्याऽऽलयमीयिवान् । मनसो विश्रमारामं रामं पप्रच्छ केशवः ।। ६० ।। दृष्टमार्य ! त्वयाऽऽश्वर्य, नेमिनो मेऽनुजन्मनः १ । योऽमुष्य विक्रमः सोऽस्ति, न शक्रस्य न चक्रिणः ॥ ६१ ॥ तदसौ निजशौर्येण, विश्वविश्वातिशायिना । कथं न साधयत्येतां, षट्खण्डामपि मेदिनीम् १ || ६२ ।। सीरपाणिरथाभाणी मुरारे ! मे स्मर For Personal & Private Use Only श्रीनेमि कुमारवृत्तान्तः ॥ ॥२७७॥ ainelibrary.org Page #241 -------------------------------------------------------------------------- ________________ त्यदः । यदा देव्याः शिवादेव्या, गर्भे नेमिरवातरत् ।। ६३ ॥ चतुर्दश महास्वमा-स्तदा ददृशिरे तया । एतैनैमित्तिकैः सई-रित्थं च व्याचचक्षिरे ।। ६४ ॥ शुभैरेभिर्महास्वन-जेता बाह्यान्तरद्विषाम् । चक्री वा धर्मचक्री वा, सुतो देव्या भवि| ष्यति ॥ ६५॥ एतयोदात्तया मूर्त्या, निर्विकारतया तया । कृपालुत्वेन चानेन, मन्ये तत् सैष तीर्थकृत् ॥६६॥ अत्रान्तरेऽजनि व्योम्नि, श्राव्यवर्णा सरस्वती। कृतमेतैरनल्पैर्वां, विकल्पै राम-केशवौ ! ॥ ६७॥ नमिः पूर्व जिनो ह्येवं, संसदि प्रत्यपीपदत् । नेमिस्तीर्थंकरो भावी, द्वाविंशोऽत्रैव भारते ॥ ६८॥ समस्तमपि स वैणं, तृणवचिन्तयिष्यति । राज्यं प्राज्यभुजोष्माऽपि, निरीहो न ग्रहीष्यति ॥ ६९ ।। एतजिनोक्तमाख्याय, तस्यामुपरमस्पृशि । तं तं नेमे गुणग्राम-मश्लाघत हरिर्मुदा ।। ७० ॥ क्षणेन राममापृच्छथ, सोऽन्तःपुरमुपेयिवान् । नेमेश्चरित्रमाचख्यौ, शुद्धान्तसुदृशां पुरः ॥ ७१ ॥ तत्रोकमानसो नेमि, हरिः स्नेहादजूहवत् । ततो रत्नासनासीनः, नाति स्म सह नेमिना ॥ ७२ ॥ शुद्धया गन्धकाषाय्या, समुन्मृज्य वपुस्तयोः। कर्पूरागरुमिश्रेण, चन्दनेन व्यलिप्यत ॥ ७३॥ तैस्तैः स्वादुरसैौज्य-रभुञ्जातामुभावपि । मध्याई चात्यवर्तेतां, संकथामन्थरौ मिथः ॥ ७४ ॥ लीलावनेषु वापीषु, क्रीडाद्रौ सरसीषु च । समं नेमिकुमारेण, रेमे सान्तःपुरो हरिः॥७५।। इति प्रतिदिनं खेलं-स्तैस्तैः केलिभिरच्युतः । न विना नेमिना चक्रे, चक्रभृत् कामपि क्रियाम् ।। ७६ ॥ एकदा सौविदल्लांच, द्वारपालांश्च सर्वतः । निखिलानगरक्षांश्च, समादिक्षदधोक्षजः ॥ ७७ ॥ हो ! नेमिकुमारो मे, प्राणेभ्योऽप्यतिवल्लमः । न कदापि न कुत्रापि, स्खलनीयस्ततो ह्ययम् ॥ ७८ ॥ प्रियाश्च सत्यभामाऽऽद्याः, कैटभाराति Bain Educati o nal For Personal & Private Use Only Page #242 -------------------------------------------------------------------------- ________________ श्रीनेमिकुमारस्य जलक्रीडा।। 240 रादिशत् । युष्माभिर्देवरो नेमिः, खेलनीयोऽपशङ्कितम् ॥ ७॥ हरेरन्तःपुरे नेमि-रेकाक्यपि ययौ ततः। "धीरा विकारहेतौ हि, व्याप्रियन्ते विशेषतः " ॥ ८० ॥ नर्मणः प्रतिनर्माणि, निर्विकारेण कुर्वता । नित्यं सर्वाः प्रजावत्यः, पर्यतो प्यन्त नेमिना ॥ ८१ ॥ अथ दामोदरो नेमे-रस्वीकारहेतवे । अनोद्यत शिवादेवी-समुद्रविजयादिभिः ॥ ८२ ॥ सोऽप्यभाणीशं भामा-रुक्मिणीप्रमुखाः प्रियाः । कार्ये प्रायः प्रगल्भन्ते, तादृशे हि मृगीदृशः ।। ८३ ॥ ततस्ताः प्रार्थयामासु-रुपयामाय नेमिनम् । सोऽपि प्रतारयामास, च्छेकैः प्रत्युत्तरैरिमाः॥ ८४ ॥ तासां नेमेवचोलक्ष-विलक्षमनसामथ । साहायकमिवाधातुं, वसन्तर्तुरवातरत् ।। ८५ ।। ततश्चतालिमत्तालि-वाग्मिनो दक्षिणानिलाः । आश्लिष्यन्नेमिमारब्ध-विवाहप्रार्थना इव ॥ ८६ ॥ दिनैः सार्धमवर्धन्त, वनपादपसंपदः । सहैव च हिमानीभिः, क्षीयन्ते स्म क्षपास्तदा ॥ ८७ ॥ ततः पौरान्वितः सार्ध-मवरोधेन माधवः । रन्तुं रैवतकोद्यान-मगमन्नेमिना समम् ।। ८८ ॥ परिपीताऽऽसवाः स्वरं, चिक्रीडुस्तत्र यादवाः। नव्यः केचिदलंचक्रः, कुसुमाभरणः प्रियाः ।। ८९ ॥ प्रेयसीनां प्रियं चक्रुः, केपि पल्लवहस्तकः । चेतश्चालोभयन् केचि-नवैः कुसुमकन्दुकैः ।। ९० ॥ रेवती-सत्यभामाद्याः, पुनरिद्धप्रसाधनाः । राम-केशवयो रामा, रेमिरे नेमिना सह ।। ९१ ॥ तत्र काचिनिजाश्लेप-भवैः कुरुवकेनवैः । पृष्ठन्यस्तस्तनी नेमे-श्चक्रे धम्मिल्लबन्धनम् ॥ ९२ ।। काऽपि स्वमुखगण्डूष-पुष्यत्केसरसौरभात् । दुराभ्यधिकसौरभ्यं, नेमेः श्वासानिलं पपौ ।। ९३ ॥ काऽपि स्वाभिप्रहारोत्थैः, कङ्केल्लिकुसुमैः कृताम् । अक्षिपन्नेमिनः कण्ठे, श्लथनीविनवम्रजम् ॥ ९४॥ आविर्भावितदोर्मुला, काचिदुच्चपयोधरा । स्व ||२७८॥ Education Interational For Personal & Private Use Only Pw.sainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ Jain Education 241 कटाक्षोद्भवैर्नेमे-रुत्तंसं तिलकैर्व्यधात् ॥ ९५ ॥ प्रजावतीनां नाभञ्जि, यदृच्छा काऽपि नेमिना । वशिनामिन्द्रियार्था हि, प्रभवन्ति न किंचन || ९६ ।। इति श्रीनेमिना सार्धं, पौरैरन्तः पुरेण च । चिक्रीड प्रत्यहं क्रीडा-वने विष्णुर्नवे नवे ॥ ९७ ॥ नेमेर्विकारमाधातु-मनीश्वरतयाऽऽत्मनः । लज्जयेवातिचक्राम, वसन्तर्तुरतिद्रुतम् ॥ ९८ ॥ शिरीषमिषतः शस्त्रं, शस्त्राध्यक्ष इवार्पयन् । कामस्य जेतुकामस्य, नेमिं ग्रीष्मस्ततोऽभ्यगात् ।। ९९ ।। कोपादिव निदाघेन, पाटलाक्षेण वीक्षिताः । व्यलीकमूलमप्याशु मानिन्यो मानमत्यजन् ॥ १०० ॥ ग्रीष्मे भीष्मरुचिर्भानु-रभूद्विष्टप्रतापकृत् । यद्वा कालवशान्मित्रे - प्यमित्रत्वमुञ्चति ॥ १०१ ॥ मर्माविद्धर्म संतप्तै- र्विष्णुरन्तः पुरैर्युतः । ययौ रैवतकोद्यान - वापीषु जलकेलये || १०२ ॥ भ्रातुर्जायाभिराकृष्य, समं नेम्यप्यनीयत । स्वकृत्यस्यावरोधेन, सन्तः सर्वानुरोधिनः ॥ १०३ ॥ वेगादुपागते प्रीत्या, तीरं द्वारवतीपतौ । दीर्घिकाऽर्घमिव प्रादा-दम्भोजाश्चितवीचिभिः ॥ १०४ ॥ अम्भोरुहवन भ्राम्यन्मधुव्रतरुतच्छलात् । वापी स्वागतिकीवाभू-दुक्मिणीरमणं प्रति ।। १०५ ।। गोविन्दायोपदीचक्रुः समेत्यारामिकाः पुरः । फुल्लन्मल्लीम यांस्तांस्तान् पुष्पाकल्पाननेकशः ॥ १०६ ॥ तेषु काम्यतमं पूर्व, रुक्मिण्याद्याः प्रिया हरेः । देवरं देवरम्याङ्ग, नेमिनं पर्यधापयन् ॥ १०७ ॥ गन्धलुब्धभ्रमद्भृङ्ग-भयव्याकुलदोलताः । प्रदत्तांस्तानुपेन्द्रेण ततस्ताः पर्यधुः स्वयम् || १०८ || महिषीभिः समं ताभि-नेंमिनं धारयन् करे । केशवोऽवातरद्वाप्यां, लीलया कलहंसवत् ।। १०९ ।। स्मरभोगिफणाकल्प - रत्नशृङ्गकपाणयः । वीतक्री ( वी ) डा जलक्रीडां, तेनिरे ते परस्परम् ॥ ११० ॥ शार्ङ्गिणा शृङ्गिकाम्भोभिर्भामा भृशमताढ्यत । अपरासां तु सर्वासां व्यथाऽभवदरुंतुदा ॥ १११ ॥ आहन्यत स्तनोत्सङ्गे, रुक्मिणी चक्रपा For Personal & Private Use Only Melibrary.org Page #244 -------------------------------------------------------------------------- ________________ पाण्डव रेत्रम् ॥ श्रीनेमिकुमारस जलक्रीडा॥ १६॥ २७९॥ स णिना । अपराभिः कृताक्षेपै-दृष्टिक्षेपैरयं पुनः॥ ११२ ॥ सुपर्णकेतुसंकेतात् , ताः समं नेमिनं प्रति । उदस्य जलभृ. गाणि, सशृङ्गारं डुबौकिरे ॥ ११३ ॥ जितमारः कुमारोऽपि, प्रत्यैच्छत्तं जलप्लवम् । “दक्षाणामपि दुर्लक्षा-स्तादृशानां प्रवृ. त्तयः" ।। ११४ ॥ नीव्यां नेमिजलाघात-शिथिलायामपि क्षणम् । सखीभिरिव भामायाः, क्षौममद्भिरधार्यत ॥ ११५॥ नेमिनीराहतिक्षोभ-त्रुटत्कञ्चकबन्धना । लजमाना ययौ वापी-तीरदेशाय रुक्मिणी ॥ ११६ ॥ कपोलफलके काचित् , काचिद्वक्षोजकुट्टिमे । आरोहपुलिने काचि-नेमिना सिपिचे जलैः ॥ ११७ ॥ जलकेलिभरे तत्र, तास्तांस्तानथ विभ्रमान् । प्रादुश्चक्रुः कुमारस्य, स्मरजागरहेतवे ।। ११८ ।। यान्त्येव जलसंसर्गा-गुणिनोऽपि विपर्ययम् । मन्ये निवसनस्तासां, तेन स्वार्थोऽप्यमुच्यत ॥ ११९ ॥ तथापि मदनो नेमे-नॊन्मिमील मनागपि । सर्वथा भाविनं तस्मा-दात्मोच्छेदं विदन्निव ॥ १२० ॥ मुदा जाम्बवतीदत्त-करालम्बः शनैः शनैः । उत्ततार कुमारोऽथ, पुष्करिण्यास्तटीभुवि ॥ १२१ ॥ तस्यानुपदमुत्तेरुर्दामोदरकृशोदराः । वमन्त्य इव लावण्यं, चेलथ्योतजलच्छलात् ॥ १२२ ॥ निर्मितानि तुषारांशु-किरणौधैरिव क्षणात् । उपानषीदुकूलानि, नेमेरन्यानि रुक्मिणी ॥ १२३ ।। भद्रासने निवेश्याथ, नेमेः काचित् प्रजावती। केशानुत्थाप्य कुसुमै-बन्ध कबरी नवाम् ॥ १२४ ॥ काऽपि | स्वर्णसवर्णाङ्गी, स्फुरद्धर्मोदविन्दुकम् । निर्व्याजं वीजयामास, कुमार सिचयाश्चलैः ॥ १२५ ॥ अथ नेमेः क्रमाम्भोज १ आरोहः-नितम्बः । २ वस्नात् भरतो जलस्य मिषात् । ३ 'नुद्वाप्य' प्रतिद्वय० । ॥२७९॥ Jan Educati o n For Personal & Private Use Only nelibrary.org Page #245 -------------------------------------------------------------------------- ________________ 243 संवाहनपुरःसरम् । सत्यभामामुखेनैता, वक्तुमारेभिरे पुरः ॥ १२६ ॥ अयं कुमार ! संसारः, सारवान् दारसंग्रहात् ।। श्रीमानपि पुमान् रेणु-रन्तरेण सधर्मिणीम् ॥ १२७ ॥ महेन्द्र-चन्द्रमुख्याना-मिन्द्राणी-रोहिणीमुखाः। पत्यः सन्ति जगत्ख्याताः, कोऽस्ति यो गृहणीं विना ॥ १२८ ॥ तवेदमीटक्सौभाग्य-मिदं रूपमिदं वयः । गुणोदारान् विना दारान् , सर्व जानीहि निष्फलम् ॥ १२९ ॥ धर्मश्चार्थश्च कामश्च, पुरुषार्थास्त्रयोऽप्यमी। पुंसां सधर्मचारिण्या-मेव देव ! व्यवस्थिताः ॥ १३० ॥ पुण्यैकपात्रं पुत्रोऽपि, कलत्रादेव जायते । यः पितुस्त्वमिव ख्याति, त्रिलोक्यां तनुतेतमाम् ॥ १३१ ॥ विषया अपि शब्दाद्याः, प्रकामं हृदयंगमाः। भवन्ति स्त्रीजनेनैव, लवणेन रसा इव ॥ १३२ ॥ किं च पाणिग्रहे लाभ-स्तवायमधिको भवेत् । पितरौ भ्रातरश्चैते, यद्दधत्यमितां मुदम् ॥ १३३ ॥ विवाहोत्साहविषये, तद्देवर ! बरोऽस्तु नः । ध्वजारोपः शिवादेव्या, मनोरथरथेऽस्तु च ॥ १३४ ॥ इति प्रार्थयमानासु, तासु नेमिं जनार्दनः । द्रुतमेत्याभ्यधाद्वन्धो!, कुरु प्रीताः प्रजावतीः ॥ १३५ ॥ अथ तीर्थकरोऽस्मीति, नेमेऽस्मानवमन्यसे । नाभेयाद्यैर्न किं पूर्व, बभूवे | गृहमेधिभिः ॥ १३६ ।। इति तद्वचसा नीते, कुमारे सुकुमारताम् । आजग्मतुः शिवादेवी-समुद्रविजयौ जवात् ॥ १३७ ॥ अवादीच शिवादेवी, बलिनयनयोस्तव । म्रियेऽहं तब रूपस्य, जीव कल्पशतानि च ॥ १३८ ।। सकलाभिः कलाभिश्च, ज्ञानेन च नयेन च । मत्सुतस्य समो नास्ति, कोऽपि कापि भुवस्तले ॥ १३९ ॥ तात! मातरमात्मीयां, प्रार्थनाभङ्गदुर्मुखीम् । मा कृथाः सर्वथाऽर्थेऽस्मि-स्तद्धृतोऽसि मुजेधुना ॥ १४०॥ इत्युक्त्वा लम्बिते बाहौ, तया नेमिरचिन्तयत् । पश्याहो संकटं JainEducade For Personal Private Use Only Page #246 -------------------------------------------------------------------------- ________________ श्री पाण्डवचरित्रम् ॥ वर्गः १६ ॥ ॥२८० ॥ 244 कीदृ-ग्जातमस्नादृशामपि ? ॥ १४१ ॥ एकतः कुरुते माता, मम पाणिग्रहाग्रहम् | तीर्थप्रवर्तनं कार्य- मनूढेन मयाऽन्यतः ॥ १४२ ॥ यो वा केवलिभिर्दृष्टः, सोऽर्थोऽवश्यं भविष्यति । अनतिक्रमणीया तु, मातुराज्ञा मनस्त्रिनाम् ॥ १४३ ॥ इत्यालोच्य वचो मातु-नेंमिश्च प्रत्यपद्यत । सानन्दः सपरीवारः, केशवश्वाविशत् पुरीम् ॥ १४४ ॥ योग्यां राजीमती नेमेः, सोऽथ सर्वाभिसंमताम् । प्रहित्य चतुरामात्य मुग्रसेनमयाचत ।। १४५ ॥ प्राचीनजन्मसंबन्धा-गुणौघश्रवणादपि । दर्शनाच्च क्वचिन्ने मेः, पूर्वमप्यनुरागिणी ॥ १४६ ॥ ददौ सोऽपि कुमाराय, कुमारीं तां प्रहर्षुलः । अमूदृशाय जामात्रे, सचेताः स्पृहयेन कः ? ॥ १४७ ॥ ( युग्मम् ) अथ कंसारिणा लग्नं, पृष्टः क्रोष्टुकिरभ्यधात् । उत्तालजलदः कालः, प्रवृत्तो देव ! संप्रति ॥ १४८ ॥ कुशलैरत्र कार्याणि न कार्याण्यपराण्यपि । किं पुनः पुण्यपात्राणां, पाणिग्रहमहोत्सवः ? || १४९ ॥ तन्मरालचमूकालः प्रावृालो विलम्ब्यताम् । इत्युक्ते तेन सौत्सुक्यं, समुद्रविजयोऽवदत् ॥ १५० ॥ समर्थो न ह्यसावर्थः, कालक्षेपे विचक्षण ! | नेमिः कथंचिदुद्वाह- स्वीकारं कारितोऽस्ति यत् ।। १५१ ।। इत्यालोक्य तदौत्सुक्यं, ध्वात्वा क्रोष्टु किरत्रवीत् । श्रावणस्य सिता पष्ठी, तर्हि तिष्ठत्यगर्हिता ॥ १५२ ।। तेनेति दत्तमासन्नं, दिनं विज्ञाय तज्ञ्जवात् । आमन्त्रणाय मां विष्णुः, प्राहिणोद्युष्मदन्तिके || १५३ ।। इत्युक्त्वा मृगनाभ्यङ्कां !, कोरकः कुङमाक्षराम् । आर्पयत्तपसः सूनोः, करे कुङ्कुमपत्रिकाम् || १५४ ॥ घनसाररसाकीर्णां, स्नेहचूर्णाङ्कितामिव । तामुद्वेश्य प्रहृष्टा - त्मा, सभायां सोऽप्यवावयत् ।। १५५ ॥ स्वस्ति द्वारवतीपुर्याः, केशवो नागसाह्वये । धर्मनन्दनमालिङ्गय वार्ताभिरभिनन्दति ।। १५६ ।। मत्वा कुशल Jain Educandational For Personal & Private Use Only श्रीनेमि कुमारस्य विवाहा रम्भः ॥ ॥ २८० ॥ ainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ 245 किं नाम, जगत्यौपम्यमश्चति ? । मुष्टिरप्यस्य मध्यस्य, माने मन्येऽतिभूयसी ॥ १८७ ।। दत्ता तद्भङ्गमीत्येव, रोमाली लोहपट्टिका । कीर्तिस्तम्भोपमावूरू, मद्वधूरत्नशिल्पिनः ॥१८८।। जङ्घ लङ्घयतः सर्व-मुपमागोचरीकृतम् । पादौ च हसतः पद्म| वासां लक्ष्मी नखांशुभिः ॥ १८९ ।। न विश्वसिमि भाग्याना-मियत्यपि गते परम् । वधरेतादृशी गेहं, यन्ममालंकरिष्यति ॥ १९० ॥ साऽथ स्त्रीभिः शिवादेशा-दलं कर्तुं विभूषणैः । समारभ्यत वर्षाभिः, कुसुमैरिव मालती ॥ १९१ ॥ सर्वाङ्गालंकृता काम, रेजे राजीमती तदा । सरसीव नवोत्फुल्ल-कैरवाराममण्डिता ॥ १९२ ॥ आकल्पैः पीवरश्रीकं, सा मुहुर्वीक्ष्य दर्पणे । रोचिष्यमाणमात्मानं, नेमये समभावयत् ॥ १९३ ॥ ततोऽन्तर्मातृकागार-मवस्थाप्य वधूं मुदा । शिवादयः प्रमोदेन, वरान्तिकमुपाययुः ॥ १९४ ॥ ततश्चन्दनलिप्साङ्गो, मुक्ताभरणभूषितः । वरः प्रीणितनेत्राणि, पारिणेत्राणि पर्यधात् ॥ १९५ ॥ मौलौ धृतसितच्छत्रो, वारलीधूतचामरः । परिणेतुं प्रतस्थेऽथ, स्थितो रथवरे वरः॥ १९६ ॥ केपि स्तम्बेरमान केऽपि, रथान् केऽपि तुरङ्गमान् । आरूढाः प्रौढलक्ष्मीकाः, कुमाराः पुरतोऽचलन् ॥ १९७ ॥ अन्ये प्रचेलुराकल्प-पराजितबिडौजसः । आरुबैरावणनिभानिभानुभयतो नृपाः ॥ १९८ ॥ राम-कृष्णौ दशाहश्चि, वर्षीयांसस्तथाऽपरे । आरुह्य कुञ्जरप्रष्ठान , पृष्ठतस्तु प्रतस्थिरे ॥ १९९ ॥ प्रास्थायि स्वैरमास्थाय, शिबिकाः स्यूतमौक्तिकाः । कुन्ती शिवादिभिस्तेषां, पश्चाद्वैवाहिनीजनैः ॥ २० ॥ इभवृंहितमश्वीय-हेषा तूर्यरवा अपि । समन्ततोऽप्यधीयन्त, तासां मङ्गलगीतिभिः ॥ २०१॥ तानि तान्यवदानानि, १ परिणेतृसंबन्धीनि अलंकारादीनि । २ पराक्रमान् । Jain Educat onal For Personal & Private Use Only Page #248 -------------------------------------------------------------------------- ________________ ाण्डव त्रम् ॥ : १६ ॥ २८२ ।। 246 गुणैर्जितसितद्युतेः । पेटुनै मिकुमारस्य, प्रीता वैतालिका ः पुरः || २०२ || नेत्राम्भोजैश्व लाजैश्व, कीर्यमाणः पदे पदे । श्लाघ्यमानचरित्रश्च दूरं पौराङ्गनाजनैः || २०३ || स्फारं प्रत्यापणद्वारं, प्रतीच्छन्मङ्गलं मुहुः । उग्रसेन गृहाभ्यर्ण भूमि मभ्याययौ वरः || २०४ || ( युग्मम् । ) तदभ्यागमसंभूतैस्तैस्तैः कलकलैः कलैः । मुदं राजीमती प्राप, केकिनीवान्दशब्दितैः ॥ २०५ ॥ सूत्रयतां चिररात्राय, नेत्रयोः सखि ! पारणम् । इत्यालप्य वयस्यास्तां, मार्गवातायनेऽनयन् ॥ २०६ ॥ तमष्टभवभर्तारं कुमारं वीक्ष्य सस्पृहा । सा तदापदनिर्वाच्या - मानन्दास्यन्दिनीं दशाम् ॥ २०७ ॥ सस्तम्भं सहरोमाञ्चं, सस्वेदं सहवेपथु | नव्यानव्योसद्भावं बिभरामास सा वपुः ।। २०८ || क्षणादथ वितीर्णोष्ठचैवर्ण्याः कृमितस्रजः । प्रसरन्ति स्म निःश्वासा, राजीत्या मुखाम्बुजात् ॥ २०९ ॥ तमाकस्मिकमुत्पातं विलोक्यात्यन्तमाकुलाः । श्यामीभवन्मुखाः सख्यः, पप्रच्छुस्तां समुत्सुकाः || २१० || हा ! सखि ! किमेतत्ते, दुर्निमित्तमुपस्थितम् ? । निषसाद विपादोऽयं, यदानन्दपदे तव ।। २११ ॥ सा जल्पति स्म सख्यः ! किं, निर्भाग्या कथयामि वः । स्पन्दते दक्षिणं चक्षु-रूरुः स्फुरति दक्षिणः ।। २१२ ॥ मुख्योsaोचन् वचस्ते धिक्, सखि ! शान्तममङ्गलम् | सर्वतोऽपि करिष्यन्ति, कुशलं कुलदेवताः || २१३ || मुञ्चान्यदभिषिञ्च स्वं स्वभर्तुर्दर्शनामृतैः । संतापस्य तवास्य स्ता-दिदमेव महौषधम् ॥ २१४ || इति प्रह्णीकृता यावत्, सखीभिः सा विलोकते । लोकारब्धस्तवस्ताव - द्वरो दृङ्मार्गमभ्यगात् ।। २१५ ।। स च गच्छन् पुरोऽश्रौषी - द्विक्लवं तुमुलखरम् । इत्थमार्तध्वनिः कोऽय - मित्यप्राक्षीच्च सारथिम् || २१६ ।। जानतोऽपि कुमारस्य, सूतस्त For Personal & Private Use Only ( श्रीनेमि कुमारस्य विवाहार्थं गमनम् ॥ ॥२८२ ॥ w.jainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ मस्माकं, विधेयं धृतिमन्मनः । वयमानन्दनीयाश्च, निजाभ्युदयवार्तया ॥ १५७ ॥ कार्य चेदमिहास्माभि-मुमुक्षुर्विजितेन्द्रियः । विवाहाय बलान्नेमि-रङ्गीकारमकार्यत ॥ १५८ ॥ तदसामान्यसौजन्यैः, सदारैः सानुजन्मभिः | लग्नस्योपरि युष्माभि-रुपस्थातव्यमञ्जसा ॥ १५९ ।। किं चान्यद्भातृजोद्वाह-कार्याणामधिकारिणीम् । सममेवात्मना देवीं कुन्तीमानेतुमर्हथ ।। १६० ॥ शीतांशुशीतलात्तस्मा-नारायणनिमन्त्रणात् । सदैव विशदेस्तेषां, मनोभिः कुमुदायितम् ॥ १६१ ।। राज्यभार समाथ, पितुः सत्कृत्य कोरकम् । आबद्धतोरणश्रेणी, मञ्चाश्चितचतुष्पथाम् ।। १६२ ॥ हृषीकेशसमाहूत-महीपतिशताकुलाम् । उत्तुङ्गकदलीस्तम्भ-परिवारितगोपुराम् ॥ १६३ ॥ प्रतिमन्दिरमारब्ध-वधूवरगुणस्तुतिम् । हरेः पुरीमुपेयाय, सकुटुम्बो युधिष्ठिरः॥ १६४ ॥ (त्रिभिर्विशेषकम् ) विष्वक्सेनः ससेनोऽथ, प्रत्युद्याय सगौरवम् । वैवाहिकक्रियारम्भ-संरम्भिरमणीजनम् ॥ १६५ ॥ उद्दामधवलध्वान-वाचालाखिलभूमिकम् । नवीनामुक्तनिर्णिक्त-मुक्तोच्चूलजटालितम् ॥ १६६ ॥ शिवादेवीसमादेश-समुत्सुकपरिच्छदम् । रम्भास्तम्भादिमाङ्गल्य-मण्डितोद्वाहमण्डपम् ॥ १६७ ॥ वेगाटनत्रुटच्चेटी-हारतारकितोदरम् । प्रौढप्रेमा निजं सौध-मानेषीद्धर्मनन्दनम् ॥ १६८॥ (चतुर्भिः कलापकम् ) वृत्तेऽन्येषां यथौचित्य-मन्योऽन्यप्रणतिक्रमे । पादोपगूढमानम्य, शिवा कुन्तीमभाषत ॥ १६९ ॥ असौ देवि! त्वदीयाशीर्वादपादपपल्लवः । यदीदृशस्य पुत्रस्य, मातृशब्दं वहाम्यहम् ॥ १७० ॥ निजभ्रातृतनूजस्य, वृद्धिर्येयं तवैव सा । १ निर्णिक्तं--शोधितम् । in Education For Personal & Private Use Only Slibrary.org Page #250 -------------------------------------------------------------------------- ________________ 248 पाण्डव- रित्रम् ॥ र्ग:१६॥ श्रीनेमिकुमारस्य विवाहसामग्री ॥ ॥२८॥ कुरु सर्वाण्यतः कृत्या-न्युचितानि पितृष्वसुः ।। १७१ ॥ वचनेनामुना तस्याः, पीयुपेणेव वल्लरी । जननी पाण्डवेयानां, विशेषोच्छुसिताऽभवत् ।। १७२ । नेदीयसि ततो लग्ने, प्रीत्यालिङ्गितचेतसाम् । समुद्रविजयादीनां, दशार्हाणां निदेशतः ॥ १७३ ॥ देवी कुन्ती शिवादेवी, देवकी रोहिणी तथा । कृतमाङ्गल्यवेपाश्च, समेताः सर्वमातरः ॥ १७४ ॥ रेवतीरुक्मिणी-भामा-प्रमुखाः प्रहसन्मुखाः । प्राणेशपुत्रवत्यश्च, प्रजावत्योऽखिला अपि ॥ १७५ ॥ विवाहदीक्षाविधये, संस्थाप्य प्राङ्मुखं वरम् । मङ्गलोद्गारमुखराः, पयामासुरादरात् ।। १७६ ।। (चतुर्भिः कलापकम् ) पाणावर्पितनाराचं, बद्धप्रतिसरं वरम् । शिवायाः प्रेक्षमाणाया-स्तृप्तिरासीन नेत्रयोः ॥ १७७ ॥ वध्वाः प्रसाधनकृते, शिवा-कुन्त्यादयस्ततः । बहलोलूलकल्लोल-मुग्रसेनगृहं ययुः ।। १७८ ।। तत्र साभ्यङ्गनेपथ्यां, तां करोपात्तमायकाम् । वृद्धाः सिद्धार्थमुनि, स्त्रियः कन्यामसिस्नपन् ।। १७९ ॥ धवलक्षौमवसनां, बद्धाश्यामशिरोरुहाम् । प्रसाधनाय सैरंध्य-स्तां चतुष्के न्यवेशयन् ।। १८० ॥ नैसर्गिकवधूरूप-पानैकरसमानसा । प्रसाधनविलम्बाय, सस्पृहाऽभूत् क्षणं शिवा ॥ १८१ ॥ कुन्त्याश्च दर्शयामास, वध्वाः स्वाभाविकी श्रियम् । देवि ! पश्यालिकालिम्ना, स्पर्द्धतेऽस्याः कचोच्चयः ॥ १८२ ।। अष्टमीशशिनः शोभा, भालेन परिभूयते । कर्णान्तेवासिनी नेत्रे, विभ्रमाभ्यासशालिनी ॥१८३॥ दृक्सुधादीर्घिकातीर-वल्लीलीलाभृतौ भ्रवौ । जगदृष्टिमृगीपाशी, कर्णपाशौ न संशयः॥१८४॥ नयनोत्पलनालश्री- सावंशो विलोक्यताम् । कपोलफलकावेतो, स्फारकाविव मान्मथौ ॥ १८५ ॥ ग्रीवा रतिपते त्र-यात्राकम्बुविडम्बिनी । मृणालकन्दलीलक्ष्मी-लुण्टाकललितौ भुजौ ॥ १८६ ॥ वक्षोऽवनेस्तु १ सुवर्णबुदुदौ । २ 'वक्षोवनेऽस्तु' प्रत्यन्त० । ॥२८॥ in Educ a tional For Personal & Private Use Only indinelibrary.org Page #251 -------------------------------------------------------------------------- ________________ 249 ध्यमचीकथत् । नन्वेते सर्वजातीया, जन्तवः सन्त्युपाहताः ॥ २१७ ॥ एते हि तव वीवाहे, यादवानामनेकशः। मांस्पाकगौरवं कर्तु, भोजेनानिन्यिरे मुदा ॥ २१८ ॥ अथाऽऽह स्म वहन्नेमिः, कृपाकण्टकितं वपुः । हहा! धिगेष संसारः, सागरः सर्वपाप्मनाम् ॥ २१९ ॥ तदेते यत्र तत्रायं, नीयता सारथे ! रथः । स्वच्छन्दचारिता भूयो-ऽप्यमीभिरनुभूयताम् ॥२२०॥ ततः सपदि सूतेन, तदादेशात्तथा कृते । चिक्षेप चक्षुषी नेमि-स्तमभि प्राणिवाटकम् ॥ २२१ ॥ तत्र कांश्चिद्गले बद्धान् , पदे बद्धांश्च काश्चन । कांश्चिच्च पञ्जरे क्षिप्तान , दीनवक्त्रान् ददर्श सः ॥ २२२ ॥ नेमिमालोक्य ते विश्व-प्रियंभावुकदर्शनम् । पाहि पाहीति पूञ्चकः, सर्वेऽपि स्वस्वभाषया ।। २२३ ॥ जीवांस्तान मोचयामास, नेमिः कारुणिकाग्रणी। न्यवतेयच्च निर्वेदात्, स्यन्दनं सदनं प्रति ॥ २२४ ॥ समुद्रविजयः कृष्णः, सीरपाणिः परेऽपि च । शिवाद्याश्च स्त्रियस्त्यक्त-यानास्तत्पुरतोऽभवन् ।॥२२५॥ ततः समं शिवादेव्या, समुद्रविजयोऽवदत् । कस्मादकस्मादेवासा-द्विमुखोऽभूस्त्वमुत्सवात् ॥ २२६ ॥ नेमिर्जगाद तातामून, प्राणिनो भटवेष्टितान् । दृष्ट्वाऽद्राक्षं विपक्षौधे-रात्मानमपि वेष्टितम् ॥२२७॥ स्वमुद्वेष्टयितुं तेभ्यो, यतिष्ये तदतः परम् । विपक्षाक्रान्तमात्मानं, सुधीर्ननु सहेत का? ।।२२८॥क नु ते रिपवस्तात!, प्रलप्यालमिदं ततः। एवमाभाषितस्ताभ्यां, नेमिः पुनरभाषत ॥ २२९ ॥ अस्मि वैरिमिरष्टामि-चेष्टितः कर्मनामभिः। येषां जितान्यशौण्डीरः, शौण्डीरोऽपि न किंचन ।।२३०॥ गुप्तिपालेरिवामीभिः, पुरा नरकचारके। क्षिप्त्वाऽहं छेदमेदाद्या, लम्भितो भूयसीय॑थाः॥२३१ ॥ बन्दिकारैरिवामीभि १ ‘कारणं' प्रतिद्वय० । २ 'बन्दकार' प्रतिद्वय० । ४८ in Education mattonal For Personal & Private Use Only Page #252 -------------------------------------------------------------------------- ________________ 250 98 श्रीनेमिकुमारस्य विवाहात् प्रत्याममः।। कर्णकोटरखेलिनि। शिवा- स त पाण्डवा नीत्वा तिर्यग्भवाटवीम् । शीतातपादिभिः क्लेशै-योजितोऽस्मि सहस्रशः ॥२३२॥ अहमेभिर्मनुष्यः स-नृपद्वारि विडम्बितः। त्रिम्॥ मन्जितश्च पयोराशी, मुषितश्च स्थलाध्वनि ॥ २३३ ॥ क्रूरैरेतैरपत्यानि, हतानि मम पश्यतः । सर्वदाऽप्यहितरेभिः, किं किं म१६॥ नापकृतं मम ॥२३४ ॥ एतैर्दत्वा कुदेवत्वं, पारवश्यभवानि मे । पराभवसहस्राणि, व्यश्राण्यन्त दुरात्मभिः ॥ २३५ ।। इत्यनेकां सरंस्तेषा-मपकारपरम्पराम् । एष संवर्मयिष्यामि, मूलोच्छेदाय वैरिणाम् ॥ २३६ ॥ आरुह्य समितिलाध्य-मुच्चैः ॥२८॥ संयमवाजिनम् । तपाशस्त्रेण तीक्ष्णेन, क्षपयिष्याम्यरीनमन् ॥ २३७ ॥ इत्यूर्जस्विनिवाग्वजे, कर्णकोटरखेलिनि। शिवा-समुद्रविजया-वातुरौ द्वौ मुमूर्च्छतुः॥२३८|| तौ समाश्वास्य कंसारिनेमि व्याहरदादरात् । दयालुहृदयालुश्च, कुमार! त्वत्परोऽस्ति कः? ॥२३९॥ अमी दुःखादमोच्यन्त, जन्तवः कृपया त्वया। दुःखोदन्वति पात्येते, सुतरां पितरौ कथम् ? ॥२४०॥ पितरौ दुष्प्रतीकारा-विति सर्वविदो विदुः । तत्रापि विमुखश्चेत्त्वं, तत् का पान्थोऽस्तु सत्पथे? ॥२४१॥ यस्मिन्नस्माकमानन्दो, यत्र पित्रोर्मुदः पराः। वधू राजीमती यत्र, तत् स्वीकुरु तमुत्सवम् | ॥२४॥हसन्नेमिकुमारोऽथ, निजगाद जनार्दनम् । किमानन्दपदे पित्रोः, शोकशकुमुदाहरः ॥२४३॥ यमजिह्वोपमस्फूर्जज्वालाजालात् प्रदीपनात् । निर्गच्छति सुते पित्रोः, किमानन्दो न जायते ॥ २४४ ।। निर्यन्नपारसंसार-प्रज्वलज्वलनोदरात । ततोऽहं किमु न प्रीत्यै, पित्रोमत्सुखकाशिणोः ॥ २४५ ॥ यदि भागहरौ स्याता, पितरौ मम कर्मणाम् । ध्रुवं तदा तदादेशात , स्वीकुयाँ कार्यमीदृशम् ।। २४६ ॥ परं न कोऽपि कस्यापि, भागहृत् कर्मणां भवेत् । आ रशक्रतः सर्वैः, कर्म १ "आतुरौ पितरौ नेमे-मूंछेत्खेदो मुमूर्च्छतुः" || प्रतित्रयपाठः । ? ॥२३९॥ अमी दूरसादः । तत्रापि विमुर ॥२८३॥ Jan Education Interational For Personal & Private Use Only Mainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ 251 स्वं स्वं तु भुज्यते ॥ २४७ ॥ कषाय-विषयाहूतै- रेतैर्हृन्मर्मभेदिभिः । ढौक्यन्ते यानि दुःखानि, तेभ्यो विभ्यत्तपः श्रये ॥ २४८ ॥ निःशेषसदनुष्ठान - ज्यायसस्तपसः खलु । तिमिरारेस्तमांसीव, नश्यन्त्येतानि दूरतः ॥ २४९ ॥ अथ माता शिवादेवी, पर्यश्रुर्नेमिमभ्यधात् । सुकुमारः कथं वत्स !, सोढासि क्लेशमीदृशम् १ ॥ २५० ॥ आतपो - sनातपत्रस्य, वपुर्बाधिष्यते तव । हहा ! शीतं च हेमन्ते, तादृगावरणं विना ॥ २५१ ॥ काननेष्वनगारेण, प्रत्यूहो देहवा - निव । सहनीयस्त्वया वत्स !, वर्षावारिभरः कथम् ? ।। २५२ ।। याञ्चानाराचदुष्प्रेक्षां, परीषहमहाचमूम् । कथं त्वमभिधावन्ती - मसहाय : सहिष्यसे १ ।। २५३ ।। केशहस्तं मया हस्ते निजैः संवर्धितं स्वयम् । कथं भ्रमरसंकाश-मेनमुत्पाटयिष्यसि १ ॥ २५४ ॥ अथोचे जननीं नेमि-र्मातः सत्यमसन्त्यपि । दुःखानि पुत्रभाण्डानां प्रीतिर्वो दर्शयत्यसौ ।। २५५ ॥ aisi यां पराधीनः, सहते दुःखसंहतिम् । तामेतामात्मतत्रश्चेत् किं न मुच्येत बन्धनात् ? ।। २५६ ।। संतोषायत्तचित्तानां, यत्तु संयमिनां सुखम् । लोभलम्पटयोस्तन, मानवेन्द्र - सुरेन्द्रयोः ॥ २५७ ॥ चिन्ताज्वालाद्विनिर्याय, गृहवासदवानलात् । करोत्यसंगतावाप्या-मात्मनिर्वापणं सुधीः ।। २५८ || समतानिम्नगापूरे, दूरमुल्लसिते सति । अभितो विषयग्रामः समग्रोऽपि विनश्यति ॥ २५९ ॥ प्रेयसी समता यस्य शश्वदेवानुकूलिकी । विरमेत् परमानन्द - स्तस्य नैव कदाचन ।। २६० ।। उपकंस्ये प्रियां कर्तुं मातस्तामेव तद्ध्रुवम् । आनन्दैकमयीं ग्रीष्मे, चन्द्रिकां को न सेवते १ ॥ २६९ ॥ इति सर्वेऽप्युपश्रुत्य, वाचोयुक्तिमनुत्तराम् । नेमेर्निःसंगतागृहां, चेतो निश्चिक्यिरेतराम् ।। २६२ ।। ततो मुक्त्वा पुरो मार्ग, शोकावेशविसंस्थुलाः । १ निःसङ्गतैव वापी तस्याम् । २ आरप्स्ये । For Personal & Private Use Only helibrary.org Page #254 -------------------------------------------------------------------------- ________________ नेमिना पाण्डवबरित्रम् ॥ मिः१६॥ NI कृतो पित्रादीनां | बोधः॥ ॥२८४॥ मूर्च्छन्ति स्म रुदन्ति स्म, खिद्यन्ते स्म च ते भृशम् ।। २६३ ॥ सारथिप्रेरितरथो, मधन मोहवरूथिनीम् । भटश्चारित्रराजस्य, नेमिरागानिकेतनम् ॥ २६४ ॥ ___ततः सारखतादित्य-प्रमुखात्रिदिवौकसः । समयाख्याननिष्णाताः, कुमारान्तिकमायबुः ॥ २६५ ॥ कल्पोऽयमिति ते नेमे-ऑनतोऽपि व्यजिज्ञपन् । सर्वजगजीवहितं, प्रभो! तीथं प्रवर्तय ।। २६६ ॥ सांवत्सरिकदानाय, खामिनोऽथ नरामरैः । स्वर्णोत्करा व्यधीयन्त, द्वारकात्रिकचत्वरे ॥२६७॥ ग्रावर्तत ततो दानं, यावदिच्छमहर्दिवम् । अहो ! लोकोत्तरः कश्चित् , पन्थास्तीर्थकृतामयम् ॥२६८।। कुन्ती दृष्ट्वा शिवादुःखं, निनिन्दागमनं निजम् । राजीमतीमभाग्येति, शुशोच द्रौपदी पुनः ॥ २६९ ॥ नानासांसारिकक्लेश-साक्षात्कारकदर्थिताः । गृहत्यागोन्मुखं नेमि, पाण्डवास्तुष्टुवुर्मुहुः ॥ २७० ॥ प्रत्यावृत्ते वरे तस्मिन् , सानुरागे तपःश्रियाम् । लतेव परशुच्छिन्ना, राजीमत्यपतद्भवि ॥ २७१ ।। सखीशीतोपचारेण, सा पुनः प्राप्य चेतनाम् । विलापांस्तुमुलांश्चक्रे, कृतं हा देव ! किं त्वया ? ॥ २७२ ॥ भोगेभ्यो विमुखी मन्ये, दातुं दुःखमिदं त्वया । दर्शयित्वा वरं नेमि, कृताऽहं भोगसंमुखी ॥ २७३ ॥ प्रागप्येतन्मया ज्ञातं, नायं मे भविता वरः । आगेहति कटुस्तुम्बी, किमु कल्पमहीरुहम् ? ॥ २७४ ॥ आत्मैकशरणं स्वामिन् !, मामादृत्यात्यजः कथम् । जहाति जातु नाङ्कस्थं, शशमप्यादृतं शशी ॥ २७५ ॥ भृभुवःस्वस्खयेऽप्येक-स्त्वमासीत् कल्पपादपः । मां तु प्रत्यन्यथाकारं, कथंकारमभूः प्रभो! ? ॥ २७६ ॥ अरण्यमालतीपुष्प-पुष्पसब्रह्मचारिभिः । नाथ ! त्वया विमुक्तायाः, किमेभिर्मम भूषणैः | ॥ २७७ ॥ स्वामिन् ! मनोहरेणापि, हारेण किमनेन मे ? । कन्दर्पकलहे येन, कण्ठे पाशायितं न ते ॥ २७८ ॥ इमे ॥२८॥ Jain Education international For Personal & Private Use Only Page #255 -------------------------------------------------------------------------- ________________ 253 रत्नमये स्वामिन्!, कुण्डले मे विडम्बना । न ये रहसि सोल्लुण्ठे, लुलिते त्वत्कपोलयोः ।। २७९ ॥ एषा संप्रति दुःखाय मे खला मेखला खलु । नैव या रहसि स्पृष्टा, पाणिना प्रणयात्त्वया ॥ २८० ॥ एतौ बहुघुती बाह्वोर्मम रत्नाङ्गदौ गदौ । निर्ममतुराश्लेषे न यौ ते कण्ठकन्दले || २८१ ।। इति नेमिं प्रति प्रेम्णा, व्याहरन्ती मुहुर्मुहुः । तत्याज सर्वमार्कल्पजातं राजीमती तदा ।। २८२ ।। मुहुलुलोठ भूपीठे, वक्षोऽभीक्ष्णमताडयत् । चक्रन्द पुनरुक्तं च साऽथ नेमिवियोगिनी ॥ २८३ ॥ इत्थं विसंस्धुलास्तास्ताः प्राणेशविरहोचिताः । सर्वतः कुर्वतीं चेष्टाः सख्यस्तामेवमभ्यधुः ॥ २८४ ॥ सखि ! प्रक्षीणदाक्षिण्ये, नीरसेऽस्मिन्नलौकिके । प्रदत्तदेहसंदेहः, स्नेहः कोऽयं वरे तत्र १ ।। २८५ ।। अन्येऽपि सन्ति रूपेण, विक्रमेण क्रमेण च । ख्याताः क्षत्रकुलोत्तंसाः कुमारास्तदनेन किम् ? ।। २८६ ।। कुरु तत् सखि ! मा खेद - मनुरूपेण केनचित् । वरेण योजयिष्यामस्त्वां चन्द्रेणेव रोहिणीम् ॥ २८७ ॥ अन्येन वृतपूर्वाऽपि कन्याऽर्हति वरान्तरम् । केनापि हेतुना यावतस्याः पाणिर्न पीड्यते ॥ २८८ ॥ अथ भोजात्मजा बद्ध - भीमभ्रकुटिरभ्यधात् । सख्यः ! संप्रति वः केय-मविमृश्य वचस्विता ॥ २८९ ॥ दैवतेभ्यः प्रियं नेमि-मनारतमयाचिषम् । सोऽपि पित्रनुरोधेन, मामुद्वोढुं प्रपन्नवान् ।। २९० ॥ सकृच्च कन्या दीयन्ते, ततः कुलकलङ्किनीम् । नेमेरन्यो वरस्तेऽस्तु, वाचमेवं न वः क्षमे ॥ २९९ ॥ नाभूत्तावत् स्मराचार्यो, नेमिः सख्यः ! करोमि किम् १ । भूयोभिः सुकृतैर्भूयाद्वताचार्यः स एव मे ।। २९२ ॥ भूयोऽप्यनल्पजल्पाकीः, प्रतिषिध्य सखीः क्रुधा । प्रतीक्षामास सा दीक्षा - कालमुत्तालमानसा ॥ २९३ ॥ १ रोगौ । २ अलङ्कारसमूहम. । For Personal & Private Use Only Page #256 -------------------------------------------------------------------------- ________________ 254 नेमिनार स्य दीयोत्सवः॥ नीलाण्डवा दत्त्वा नेमिकुमारोऽपि, दानं वार्षिकमद्धतम् । भवाब्धियानपात्राय, चारित्रायोत्सुकोऽभवन् ॥ २९४ ॥ एत्य दीक्षापरित्रम् ॥ मिषेकादि, विधाय विधिवत्सुराः । शिविकामुत्तरकुरुं, नाम्नाऽध्यारोपयन् जिनम् ॥ २९५ ॥ शक्रेशानौ जिनेशाग्रे, दधतुसमः१६॥ स्तत्र चामरे । छत्रं सनत्कुमारोऽपि, माहेन्द्रः खड्गमद्भुतम् ।। २९६ ।। ब्रह्मेन्द्रो दर्पणं पूर्ण-कलशं लान्तकेश्वरः । शुक्रेशः स्वस्तिकं रम्यं, सहस्रारः शरासनम् ।। २९७ ।। श्रीवत्सं प्राणताधीशो, नन्द्यावर्त तथाऽच्युतः। शखाण्यधारयन्नाशु, शेषे॥२८५॥ न्द्राश्चमरादयः ॥ २९८ ॥ समुद्रविजयेनाथ, राम-केशव-पाण्डवैः । देवक्या शिवया कुन्त्या, चानुयातोऽचलजिनः ॥ २९९ ॥ परमङ्गलगीतानि, शिवाद्याः साश्रुलोचनाः। विवाहवञ्जगुर्नाहो!, मोहस्याज्ञा महीयसी ॥ ३० ॥ गृहाभ्यर्णमुपेतस्य, नेमिनाथस्य दर्शनात् । राजीमत्यास्तदा बाढं, पुनर्जागरिताः शुचः ॥ ३०१ ॥ तद्भोजदुहितुर्दुःखं, ज्ञानादपि जनादपि। जानन्नपि जिनो राग-वैरिणा नाभ्यभूयत ॥३०२।। ततो रैवतकोत्तंसे, सहस्राम्रवणे प्रभुः । नरा-मरेन्द्रवाह्यायाः, शिविकाया अवातरत् ॥ ३०३ ॥ प्रतीक्ष्य भूपणश्रेणिं, प्रभोस्तत्र विमुश्चतः । अदादिन्द्रो मुकुन्दाय, योजितोभयपाणये ॥ ३०४ ॥ अथ वर्षत्रिशत्यायुः, पूर्वाद्धे त्वौष्ट्रगे विधौ । सितायां नर्भसः षष्ठयां, कृतषष्ठः शिवात्मजः ॥ ३०५ ॥ स्वयमुत्पाटयामास, मुष्टिभिः पञ्चभिः कचान् । प्रतीयेष हरिस्तांश्च, दुष्यं चांसे प्रभोय॑धात् ॥ ३०६ ॥ (युग्मम् ) केशान् क्षीराम्बुधौ क्षिप्वा, क्षिप्रं शक्रः समेत्य च । न्यषेधत्तुमुलं तस्थौ, स्वामी सामायिके ततः ॥३०७॥ मनःपर्ययसंगं च, ज्ञानं प्रादुरभूत् प्रभोः । सुखमप्राप्तपूर्व च, नारकाणामपि क्षणम् ॥ ३०८ ॥ अनुप्राब्राजिषुर्नेमि, सहस्रं वसुधाधिपाः। नत्वा १ चित्रानक्षत्रगते चन्द्रे । २ श्रावणस्य । ३ जग्राह । ॥२८५ in Educ a tiana For Personal & Private Use Only linelibrary.org Page #257 -------------------------------------------------------------------------- ________________ 255 नेमिं ययुर्धाम, शक्र - गोविन्द पाण्डवाः ॥ ३०९ ॥ द्वितीयेऽथ दिने नाथः, संपदा धाम्नि गोकुले । वरदत्तगृहे चक्रे, परमान्नेन पारणम् ।। ३१० ॥ पुष्प-गन्धाम्बु-रत्नानां वर्षं दुन्दुभिताडनम् । चेलोत्क्षेपं च विदधु - स्त्रिदशास्तस्य वेश्मनि ॥ ३११ ॥ ततो विश्वप्रभुर्घातं निर्मातुं घातिकर्मणाम् । विजहार महीहारः, पुर-ग्रामाकुलामिलाम् || ३१२ ॥ द्वारवत्यामथाऽऽयाताः पाण्डवाः सह शार्ङ्गिणा । गतं नाज्ञासिषुः काल-मानन्दैकवशंवदाः ॥ ३१३ ॥ विहृत्य नेमिनाथोऽपि चतुष्पञ्चाशतं दिनान् । उपाजगाम तत्रैव, सहस्राम्रवणे पुनः ॥ ३९४ ॥ तत्राष्टमतपः स्थस्य, वेतसतले प्रभोः । आश्विने दर्शपूर्वाह्ने, चित्राखजनि केवलम् || ३१५ || सद्यः सुरेश्वरास्तस्मिन्नुपेत्याऽऽसनकम्पतः । चक्रुः समवसरणं, वप्रैस्त्रिभिरलंकृतम् || ३१६ || प्राग्द्वारेण प्रविश्याथ, विंशधन्वशतोच्छ्रयम् । तत्र प्रदक्षिणीकृत्य, विधिवचै - त्यपादपम् ॥। ३१७ ॥ तीर्थंकरः सोऽथ नम- स्तीर्थायेत्युक्तिपूर्वकम् । प्राचि सिंहासने प्राची-संमुखः समुपाविशत् ॥ ३१८ ॥ ( युग्मम् ) त्रिषु सिंहासनेष्वन्ये वन्यत्रापि दिशां त्रये । अमरा व्यन्तरा नेतुः, प्रतिरूपाणि चक्रिरे || ३१९ ॥ ततश्चतुर्विधा देवा, देव्यश्च स्वामिसंमुखाः । उपाविशन् यथाभूमि, कुङ्खलीकृतपाणयः ॥ ३२० ॥ तदा रैवतकोद्यान - पालकाश्चक्रपाणये । प्रभोर्ज्ञानोत्सवोदन्तं, वेगादेत्य न्यवेदयन् ॥ ३२९ ॥ कोटीर्द्वादश रूप्यस्य, सार्धास्तेभ्यो ददौ हरिः । उपवाह्येममारुह्य, भक्त्युत्तालश्चचाल च ।। ३२२ ।। समं पित्रा पितृव्यैश्व मातृ-भ्रातृ-सुतैस्तथा । १ तीर्थंकरस्य । २ पट्टगजम । For Personal & Private Use Only nelibrary.org Page #258 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ :१६॥ ज्ञानं धर्म ॥२८६॥ 256 पृथक्स्तम्बेरमारूढ़-रन्वितः पाण्डवैरपि ॥ ३२३ ॥ समग्रेणावरोधेन, पौरलोकैश्च संयुतः । द्वारवत्याः पतिः प्राप, ज्ञानोत्सव- नेमिनार भुवं विभोः ।। ३२४ ॥ वन्दारुः प्रभुपादाब्जं, राजीमत्यपि तां महीम् । श्रद्धालुर्मालतीगन्धं, भृङ्गीवागान् समुत्सुका स्य केवल॥ ३२५ ।। गजादुत्तीर्य साम्राज्य-लक्षणानि विमुच्य च । प्रविवेशोत्तरद्वारा, हरिः प्रभुसभां मुदा ।। ३२६ ।। स त्रिः प्रदक्षिणापूर्व, नम्रो नाथमवन्दत । अनुशक्रं न्यपीदच, यथास्थानं परेऽपि च ॥ ३२७॥ IN दिशनाच॥ अथोद्धर्तुमना जन्तून् , भवकूपोदरात् प्रभुः। देशनां रज्जुदेशीया-माततान पार्णवः॥३२८॥ आयुर्वायुचलाम्भोज-पत्रमित्राम्बुसोदरम् । शैलशैवलिनीवेग-गर्वसर्वकषाः श्रियः ॥३२९॥ यौवनं सर्वसत्त्वानां, धृतसंध्याभ्रविभ्रमम् । वितीर्णदुस्तरक्ले. शो-पगमाः प्रियसंगमाः ॥३३०।। वपुर्वपुष्मतां प्रायो, विपदेकनिकेतनम् । पुत्र-मित्र-कलत्राद्याः, प्रदत्तविविधाधयः॥३३१।। संसारस्तदसौ सार-वस्तुशून्यो न संशयः। सारं तु ज्ञान-सम्यक्त्व-चारित्राण्येव केवलम् ।। ३३२ ।। जीवा-जीवादितत्त्वानां, सम्यग्ज्ञानाद्विचक्षणः । हित्वा हेयमुपादेय-मुपादाय विमुच्यते ॥३३३।। सुलभाः प्राणिनां प्राय-खिदशाधिपसंपदः । संवधिः सिद्धिसौख्यानां, सम्यक्त्वं त्वतिदुर्लभम् ॥ ३३४ ।। भूयिष्ठे कर्मणि क्षीणे, कैश्चिचारित्रमाप्यते । सुखैकहेतोर्यस्याग्रे, चिन्ता रत्नं न किंचन ।। ३३५ ॥ भवदावानलज्वाला-निर्वापणनवाम्बुदः । विवेकिनो मनःकेकि-मुदे स्यात् सर्वसंयमः ॥ ३३६ ।। निशम्य देशनामेना-मेनोनी स्वामिनो मुखात् । उत्थाय प्रार्थयांचक्रे, वरदत्तनृपो व्रतम् ॥ ३३७ ।। अथ तं दीक्षयामास, करुणाम्भोनिधिः प्रभुः। अनुप्रव्रजितास्तं च, द्वे सहस्र नरेश्वराः॥ ३३८ ॥ वरदत्तादिकांस्तेषु, महोत्सवपुर:१ मित्रम्-स्नेहलम् । २ निधिः । ॥२८६॥ Jan Education international For Personal & Private Use Only Linelibrary.org Page #259 -------------------------------------------------------------------------- ________________ 257 सरम् । अस्थापयत् प्रभुः प्राज्ञा-नेकादश गणेश्वरान् ॥ ३३९ ॥ जिनेन्द्रात त्रिपदी श्रुत्वा, ध्रौव्योत्पादव्ययात्मिकाम् । तेऽतिप्रसृमरप्रज्ञा, द्वादशाङ्गान्यसूत्रयन् ॥ ३४० ॥ भूरिकन्यान्वितां राज-पुत्रीं प्रव्राज्य यक्षिणीम् । न्यधत्त विधिवद्धर्मचक्रवर्ती प्रवर्तिनीम् ॥ ३४१ ॥ स्वाम्येकदत्तनयनां, व्रतबद्धमनोरथाम् । वीक्ष्य राजीमती दक्षः, प्रभुं पप्रच्छ केशवः ॥३४२ ॥ प्रभो ! प्रीतिरतिस्फीता, कस्य जागर्ति न त्वयि । राजीमत्यास्तु काऽप्येषा, किं तु वाङ्मनसातिगा ॥३४३॥ आत्मन्यनन्यसामान्य, राजीमत्यास्ततोऽखिलम् । भवाष्टकभवं प्रेम, व्याजहार जिनेश्वरः ॥३४४॥ तस्याः प्रभुददद्दीक्षामकरोत् प्रेमनिष्क्रयम् । " महात्मस्वनुरागोऽपि, भवत्येव शुभायतिः" ॥ ३४५ ॥ दशाहरुग्रसेनाद्यै-नरेशैः केशवेन च । प्रद्युम्नाद्यैः कुमारैश्च, श्राद्धधर्मोऽभ्यपद्यत ॥ ३४६ ॥ रोहिणी-देवकी-भामा-रुक्मिणीप्रमुखाः स्त्रियः । श्रावकत्वं विवेकिन्यः, प्रभोः पार्श्वे प्रपेदिरे ॥ ३४७ ॥ एवं सभायामाद्यायां, सङ्घः श्लाघ्यः प्रभोरभूत् । चतुर्विधश्चतसृणां, प्रतिरोधक्षमो दिशाम् ॥ ३४८ ॥ नत्वा नाथं जगामाथ, दिवं दिविषदां पतिः। हरिश्च पाण्डवैः सार्ध, सबन्धुरिकां पुरीम् ॥ ३४९ ॥ प्रावृष शरदं चापि, व्यतीत्य भगवानपि । भव्याजखण्डमार्तण्डो, विजहार वसुंधराम् ॥ ३५० ॥ अथ कथमपि तेऽपि प्रीतमापृच्छय कृष्णं, त्रिभुवनगुरुवाचां सौरभं भावयन्तः । त्वरिततरमवापुश्चारुकुप्तोपचारां, मुदितमुदितपौरां स्वां पुरी पाण्डवेयाः ।। ३५१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये श्रीनेमिविवाहोपक्रमव्रतकेवलज्ञान वर्णनो नाम षोडशः सर्गः ॥१६॥ Jain Education For Personal Private Us Only Page #260 -------------------------------------------------------------------------- ________________ त्रिम्॥ १७॥ नेमिनाथस हस्तिनापुरे गमनं, तत्र च समवसरणम् ।। २८७॥ 258 अथ सप्तदशः सर्गः। हस्तिनापुरसाम्राज्य-सरोजवनखेलिनः। दिनानि निन्युर्भूयांसि, राजहंसाः पृथासुताः ॥१॥ सम्यगाराधितन्यायचिन्तारत्नोपनीतयोः। नैवार्थकामयोरथै, प्रयत्नस्तैर्व्यधीयत ॥ २॥ धर्मे च बहुधा कल्प-पादपादिविजित्वरे। ते सरन्तः प्रभोर्वाच-मयतन्त निरन्तरम् ॥३॥ तथा नित्यं नयाम्भोभि-स्तेऽसिञ्चन् धर्मशाखिनम् । यथैतदभवत् सर्व, सच्छायमवनीतलम् ॥ ४॥ ते तैस्तैर्विधिभिधर्म-शालिक्षेत्रमवर्धयन् । कामार्थाभ्यां पुनस्तस्मि-अन्तस्तामरसायितम् ॥ ५ ॥ अन्वहं ते वितन्वन्तो, नव्या नव्याः प्रभावनाः । सर्वतोऽप्याहतं धर्म-मेकच्छत्रमसूत्रयन् ।। ६॥ समीहांचक्रिरे तेच, जगदानन्दिनः प्रभोः । नेमेरागमनं प्रीताः, पयोदस्येव केकिनः ॥ ७ ॥ विज्ञाय तन्मनोवृत्ति-मन्येधुर्भगवानपि । क्रमेण विहरन् सर्वा-मुवी तत्पुरमागमत् ।। ८॥ बाह्योद्यानभुवं वायु-कुमाराः प्रीतचेतसः। तदानीमात्मना सार्ध-ममृजन्नेकयोजनम् ॥ ९॥ पुण्यानि पुण्यबीजानि, वस्तुकामा इवात्मनि । तां मुदा सिषिचुर्मेघ-कुमारा गन्धवारिभिः॥ १० ॥ क्षिपन्तः कर्मणां बन्ध-मात्मनो व्यन्तरामराः । बबन्धुरखिलं रत्न-शिलाभिस्तन्महीतलम् ॥११॥ तस्मिंश्चतुर्दिशं रन-द्युतिविद्योतिताम्बराम् । ते चतुस्तोरणी चक्रु-ज-च्छत्रैरलंकृताम् ॥ १२ ॥ प्रांशुज्योतिःशिखाकीर्ण-कपिशीर्षककैतवात् । तस्मिन्नभ्यन्तरे रत्न-वप्रं वैमानिका व्यधुः ॥ १३ ॥ मध्यमं मधुरं नाना १ ‘योजनाम् ' प्रतिद्वय० । ॥२८७॥ Jain Education Intematanal For Personal & Private Use Only Hainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ 29 माणिक्यकपिशीर्षकैः । प्राकारं ज्योतिषामीशा-स्तन्वते स्म हिरण्मयम् ॥ १४ ॥ पिण्डिताभिरिव ज्योत्स्ना-वीचिभिः परिनिर्मितम् । कालधौतं बहिःशालं, वितेनुर्भवनाधिपाः ॥ १५ ॥ माणिक्यशालभञ्जीभि-भूषितानि समन्ततः । चत्वारि गोपुराण्यासन् , प्रतिप्राकारमुच्चकैः ॥ १६ ॥ बहिर्वप्रचतुर्धारी-पुरस्ताद्विकचाम्बुजाः । चतस्रो दीर्घिकाः काम्या, विचक्रुर्व्यन्तरामराः॥१७॥ मध्यवप्रान्तरे पूर्वोत्तरस्यां दिशि सुन्दरम् । देवच्छन्दं वितेनुस्ते, विश्रामाय जिनेशितुः ॥ १८ ॥ मध्येमाणिक्यवग्रं ते, चैत्यद्रुमविराजितम् । रत्नसिंहासनं रत्न-पीठे प्रामुखमादधुः ॥ १९ ॥ त एव स्वामिनो विश्व-त्रयसाम्राज्यबन्दिनीम् । तस्योपरिष्टादातेनु-रातपत्रत्रयीं सिताम् ॥ २० ॥ समण्डलमिवायातं, रविमात्मपुपूषया । तत्पुरस्ताद्विचक्रुस्ते, धर्मचक्रमधिद्युति ॥ २१ ॥ जगदद्वैततां नेतु-राख्यातुमिव सर्वतः । ते माणिक्यमयं तस्य, पुरो धर्मध्वजं व्यधुः ॥ २२ ॥ देशनोयां ततस्तस्या-मधोनिक्षिप्तबन्धनाम् । पुष्पवृष्टिं किरन्ति स्म, जानुदनीं दिवौकसः ॥ २३ ॥ पदानि नवसु न्यस्यन् , सुवर्णजलजन्मसु । एत्य प्रदक्षिणीकृत्य, चैत्यधात्रीरुहं च तम् ॥ २४ ॥ तीर्थाय नम इत्युच्चैरुच्चार्य सुवनप्रभुः । तस्मिन् सिंहासने दिव्ये, श्रीमान्नेमिरूपाविशत् ॥ २५ ॥ (युग्मम् ) मार्तण्डमण्डलज्योति-स्तिरस्कारोद्यतद्युति । अनुमौलि क्षणादावि-रासीद्भामण्डलं विभोः ।। २६ ॥ अन्तर्नगरमभ्येत्य, झगित्युद्यानपालकः । प्रभोरागमनं धर्म-सूनवेऽथ व्यजिज्ञपत् ॥ २७ ॥ तस्मै च सपदि प्रीतमानसस्तपसः सुतः। द्वादशार्धयुता लक्षाः, कलधौतस्य दत्तवान् ॥ २८ ॥ गजेस्थैरथ भीमा-न्धिवैः परिवारितः।। १ सुवर्णकमलेषु । २ 'समस्तै.' प्रतिद्वय० । Jan Education Interational For Personal & Private Use Only Page #262 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ ः १७॥ २८८ ॥ 260 सेवामिलितसामन्त- बलवा तैरलंकृतः ॥ २९ ॥ सैन्धवोद्भूतधूलीभिर्ष्यामलीकृतभास्करः । प्रेङ्खद्भिः करिसिन्दूरे-र्दनसंध्याभ्रविभ्रमः ॥ ३० ॥ पितृवर्गं पुरस्कृत्य दिव्यमारुह्य कुञ्जरम् । नमस्कर्तुं जगन्नार्थं, तत्कालमचलन्नृपः ॥ ३१ ॥ त्रिभिर्विशेषकम्। अनेकामन्त्रितैः पौर-लोकैरालोकितो मुदा । स्वामिनो देशनावेश्म, मेदिनीपतिरासदत् ॥ ३२ ॥ चामरादीनि संत्यज्य, राज्यचिह्नानि दूरतः । विस्मयस्मेरितस्तस्मिन्नाविवेश विशांपतिः ॥ ३३ ॥ सुरा-सुर-नरवात - चातकश्रेणिसेवितम् । निःशेषमुपकुर्वाणं, भुवनं देशनामृतैः ॥ ३४ ॥ भवघर्मर्तुसंताप - निर्वापणसुधाम्बुदम् । पश्यति स्म तपःसूनुः, स्वामिनं मुदितः पुरः ।। ३५ ।। त्रिश्च प्रदक्षिणीकृत्य, प्रीतिपर्यश्रुलोचनः । मीलिताञ्जलिरारेभे, स्तोतुमेवं महीपतिः || ३६ ॥ जय दुस्तरसंसार - प्रान्तरप्रान्तपादप ! । जयान्तरतमः स्तोम - निस्तक्षणनभोमणे ! || ३७ || समस्तत्रिजगत्संप-त्संपादनपटीयसी । नृणां त्वच्चरणाम्भोज-भक्तिः कल्पलतायते ।। ३८ ।। त्वत्पादपादपच्छायां, क्लान्तिच्छिदमुपेयुषाम् । आधि-व्याविभवस्तापः, प्रलयं याति जन्मिनाम् ।। ३९ ।। भवदावानलज्वाला - प्रतप्तस्य मम प्रभो ! । भवन्मूर्तिः सुधावर्ति - र्दिष्ट्या दृष्टिगत ||४०|| वन्नाममन्त्रमश्रान्तं स्मरेयुर्जन्मिनो यदि । संभोगः संपदां सद्यः, स्वादुः प्रादुर्भवेत्ततः ॥४१॥ त्वत्पदाम्भोरुहद्वन्द्व - सेवाहेवाकशालिनीम् । जगन्नाथ ! मनोवृत्ति, नित्यमीहे निजामहम् ॥ ४२ ॥ त्वन्मूर्तिर्यदि जागर्ति, रोगार्तिहरणक्षमा । मम चित्ते जगन्नाथ ! प्रार्थये किमतः परम् ||४३|| कार्य मे प्रभुभिर्लब्धे, त्वयि नेतरि नेतरैः । कल्पाङ्क्षिपं परित्यज्य, कः करीरं समाश्रयेत् १ || ४४ ॥ तव क्रमरजोराजि - येषां भालमभूषयत् । नरेन्द्रा- हीन्द्र - देवेन्द्र - श्रियस्तेषां वशंवदाः ॥ ४५ ॥ १ प्रान्तरम् - अरण्यम् । २ सुधाञ्जनम् ! For Personal & Private Use Only नेमिनाथ स्य समव सरणम् ॥ ॥२८८॥ jainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ २८१ एवं नाम निरीहत्व-मुरीचक्रे त्वया विभो । यथा पराश्चितं चेतः, शिवानुसरणेऽपि ते ॥ ४६॥ युक्तं यन्नाभवत् किंचित् , समुद्रविजयोऽपि ते । गाम्भीर्यमुन्नतत्वं च, यस्य विश्वातिवर्तिनी(हि) ॥४७॥ स्वामिन् ! राजीमतीत्यागा-ज्ज्ञात्वाऽपि स्वीपराङ्मुखम् । यत्त्वां कासति मोक्षश्री-स्तत्ते सौभाग्यसौरभम् ॥ ४८॥ यद्वाऽहं तव को नाम, सामस्त्येन गुणस्तुतौ । विश्वातिक्रान्त एवासि, ब्रवीमि किमतः परम् १ ॥४९॥ भवारण्यभ्रमिक्लान्त-विश्वविश्रामपादपाः । सन्तु मे भवतः पादाः, कल्याणफलदायिनः ॥ ५० ॥ इत्यभिष्टुत्य साष्टाङ्ग-मानन्दाश्रुकणान् किरन् । श्रीमन्नेमिजिनाधीशं, नमति स्म युधिष्ठिरः ॥५१॥ कदम्बमुकुलस्थूल-रोमाञ्चकलितस्ततः । पितृ-बन्धुजनैः सार्ध, सोऽनुशक्रमुपाविशत् ।। ५२ ।। ____ अथ संसारसंताप-नवकादम्बिनीं विभुः । आरेमे त्रिजगद्दत्त-शर्माणं धर्मदेशनाम् ॥ ५३ ॥ अहो ! किमप्यपारेयं, संसारख्या महाटवी । अनन्तेनापि कालेन, लङ्घन्ते यां न जन्तवः ॥ ५४॥ पूर्णायामपसिद्धान्त-क्षारनीरैरनेकशः। एक एव सुधाकूप-स्तस्यामस्ति सदागमः॥ ५५ ॥ कथंचन कणेहत्य, तस्मिन् पिबति यः पयः । स एव यदि नामास्याः, पारेशिवपुरं व्रजेत् ॥ ५६ ॥ स तु सम्यक्त्वसंज्ञस्य, गिरेरतिदवीयसः । वर्तते क्वापि दुष्प्रापे, गहरे वासनाढये ॥ ५७ ॥ प्रमादा-लस्य-मान्द्यादि-वल्लिव्यूहतिरोहितः। वीक्ष्यते न महाकूपो, मन्दभाग्यैः कदाऽप्यसौ ॥ ५८ ॥ केचिदाप्तोपदेशेन, प्राप्य तं पुण्यशालिनः । तदीयरसमाकण्ठं, स्वादयन्ति सुधोपमम् ।। ५९ ॥ तमिर्गतेन सद्ध्यान-नाना सरलवर्त्मना । कालेनाल्पीयसा मुक्ति-पुरीमासादयन्ति ते ।। ६० ।। किं चाज्ञानादिवृत्तान्तं, तत्राटव्यां विसंकटम् । अतिनेदीय एवास्ति, मिथ्यात्वा| ख्यं महासरः ॥ ६१॥ ककुप्कूलंकषैस्तैस्तै-रज्ञानसलिलोर्मिभिः। हियन्ते सर्वदा तेन, केषां नाम न दृष्टयः १ ॥ ६२ ॥1 For Personal Private Use Only www.n ary.org Page #264 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्गः १७ ॥ |२८९ ॥ 262 तत्पर्यन्तेषु सच्छायं, विषयद्रुमकाननम् । अशेषजगदाकर्षि, तत् किमप्यस्ति दुस्त्यजम् ॥ ६३ ॥ मूढबुद्धिर्यदासाद्य, सर्वेन्द्रि यमनोरमम् । मुक्तिपूःपथपान्थोऽपि न पुरो गन्तुमीहते ॥ ६४ ॥ विकस्वरतरं तत्र, कामिनीनलिनीवनम् । यत् पुनर्वर्तते तस्य, किं नाम ब्रूमहे वयम् ? ।। ६५ ।। ये तु कामादयस्तत्र, खेलन्ति जलपत्रिणः । ते हरन्ति झगित्येव, कस्य नाम न मानसम् ९ ॥ ६६ ॥ ततोऽस्मिन् सरसि स्नात्वा निपीय च भृशं पयः । मूढास्तान् विषयाख्यान् ये, श्रयन्ते तीरभूरुहः ॥ ६७ ॥ तेष्वसाध्यतमः सर्व - मात्रिकैर्निरवग्रहः । प्रेमनामा महाभूत-स्तानाविशति तत्क्षणात् ।। ६८ ।। तेनाविष्टास्ततस्तेsमी, विमुञ्चन्ति त्रपांशुकम् । विद्विषन्ति हितेभ्योऽपि, गुरूनप्यवमन्वते ।। ६९ ।। असंबद्धानि जल्पन्ति, दीनतां परिचिन्वते । तस्यामटव्यां सर्वस्यां भ्रमन्ति च निरन्तरम् ॥ ७० ॥ भ्राम्यतां च सदा तेषां कषायपरिमोषिणः । हरन्ति धर्मसर्वस्वं निःशङ्कं प्रहरन्ति च ।। ७१ ॥ रागकेसरिणा द्वेष-करिणा च पदे पदे । कदर्थ्यन्ते तथा किंचिद्यथा वाचामगोचरः ॥ ७२ ॥ एवमस्यां महाटव्यां, संचरन्तो निरङ्कुशम् । सा काचिदापन्नास्त्येव, यां लभन्ते न तेऽङ्गिनः ॥ ७३ ॥ ततः संत्यज्य दूरेण, तन्मिथ्यात्वमहासरः । तत्सदागमकूपस्य पयः पिवत हे जनाः ! ॥ ७४ ॥ येन गच्छत निर्वाध - सौख्यसंभारभासुराम् । शश्वदुजगरज्योतिर्मयीं शिवपुरीं जवात् ।। ७५ ।। इत्याकर्ण्य सुधासिन्धु, भगवदेशनागिरम् । प्रत्यबुध्यन्त के नाम, न प्रत्यासन्नमुक्तयः १ ॥ ७६ ॥ स्त्रियो बभूवुर्याः काश्चित् समरे मृतभर्तृकाः । ताः सर्वाः प्रभुपादान्ते, व्रतमाददिरे मुदा ॥ ७७ ॥ गान्धारी - धृतराष्ट्रौ तु, स्वामिवाग्ब्रह्मभावितौ । ससम्यक्त्वामगृह्णीतां श्रावकद्वादशवतीम् ॥ ७८ ॥ अन्येऽपि देशविरतिं, केचिजगृहिरे क्षणात् । केचिच्च सर्व For Personal & Private Use Only श्रीनेमि नाथस्य देशना ।। ॥२८९॥ Page #265 -------------------------------------------------------------------------- ________________ 263 विरतिं, स्वामिनश्चरणान्तिके ॥ ७९ ॥ व्यसाक्षीद्देशनास्थानी, समयेऽथ जगत्पतिः। शक्र-धर्मसुताद्याश्च, स्वं स्वं स्थानं ययुर्जनाः ।। ८० ।। जगदम्भोजखण्डैक-चण्डरश्मिस्ततो विभुः । व्यहार्षीदन्यतो हर्षात् , स्वर्गिवगैरनुदुतः॥ ८१ ॥ प्रभोर्वचनपीयूष-रसनिर्यासवर्षिणः । आनन्दैकमयान्निन्यु-र्वासरान् पाण्डुसूनवः ।। ८२।। संपदामादिकन्दं च, धर्म नित्यमसूत्रयन् । तस्यापि बीजभूतं च, न्यायमश्रान्तमाश्रयन् ।। ८३ ॥ ते धर्मार्थाविरोधेन, मिथः प्रणयिचेतसः । पाश्चालसुतया | साधं, काममप्यकृतार्थयन् ॥ ८४ ॥ अन्येधुर्जगदालोक-कौतुकी नारदो मुनिः। द्रौपदीमन्दिरेऽभ्यागा-दकस्मात् पवनाध्वना ॥ ८५ ।। तया चाविरतस्थास्य, न चक्रे काचिदहणा । तेनास्यामयमत्यन्त-ममर्षादित्यचिन्तयत् ।। ८६ ॥ क्षेप्तव्येयं मयाऽवश्यं, गम्भीरे दुःखसागरे । चिन्तयित्वेति पक्षीव, तत्क्षणादुत्पपात सः ॥ ८७॥ प्रासादवलभौ सार्ध-मन्यदा धर्मसूनुना । सुखनिद्रायितां कश्चि-जहार द्रुपदात्मजाम् ॥ ८८॥ प्रातरालोक्य पल्यडू, पाञ्चालीशून्यमात्मनः । संभ्रान्तो भूपतिः सार्क, सर्वैरप्यनुजन्मभिः ॥ ८९ ॥ आप्तर्गवेषयामास, वल्लभां तामितस्ततः । न पुनः क्वचिदद्राक्षु-भूतले तेऽखिलेऽपि ताम् ॥९० ॥ ततस्तकलामुन्मील-दुःखसंभारनिर्भराः । पाण्डवाः प्रेषयन्ति स्म, कुन्तीं कंसद्विषोऽन्तिकम् ।। ९१ ॥ गत्वा च द्वारकां कुन्त्या, तत्रोदन्ते निवेदिते । कंचित् कालं हरिस्तस्थौ, किंकर्तव्यविमूढधीः ।। ९२ ॥ नारदोऽन्येधुरायातः, सत्कृत्य मुरविद्विषा । पृष्टः प्रवृत्तिमित्याख्यत् , पाञ्चालतनुजन्मनः॥ ९३ ॥ द्वीपेऽस्ति धातकीखण्डे-ऽमरकक्केति पूर्वरा । तत्पतिः पद्मनाभोऽस्ति, वासपद्म इव श्रियः ।। ९४ ॥ तदीयसदने शौरे !, पाश्चालीसह Jan Education For Personal Private Use Only www t ary.org Page #266 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ र्गः १७ ॥ ॥२९०॥ 264 शाकृतिम् । मृगाक्षीं कांचिद्राक्ष - मित्याख्यायोत्पपात मः ।। ९५ ।। नूनं कर्मेदमस्यैव, साऽपि द्रुपदभूर्भुवम् । इति निश्चित्य कंसारिः, पितृष्वस्त्रे न्यवेदयत् ।। ९६ || संदिदेश तथा पाण्डु-मूनुभ्यश्च यथा जत्रात् । युष्माभिरभ्युपेतव्यं, तीरे प्राग्ल. वणोदधेः ।। ९७ ।। इत्युदीर्य विसृष्टेयं, विष्णुना हास्तिनं ययौ । समस्तं पाण्डवेभ्यश्च तं वृत्तान्तमचीकथत् ।। ९८ ।। dse प्रियावियोगार्ताः, पौरस्त्योदधिरोधसि । प्रागुगृहीतनिवासेन संगच्छन्ते स्म शौरिणा ।। ९९ ।। अथ सुस्थितमाराद्धु-मधीशं लवणोदधेः । प्रयतात्मा तपोऽकार्षी-दरिष्टारातिरष्टमम् ॥ १०० ॥ ततोऽभ्येत्याभ्यधाद्विष्णुं, सुस्थितो रचिताञ्जलिः । कर्तव्याय मुरारे ! मां, किंकुर्वाणमिवादिश ।। १०१ ।। व्याजहार हरिभद्र !, केनचिद्रौपदी हृता । तदीया धातकीखण्डे, किंवदन्ती च विद्यते ॥ १०२ ॥ तत्तथा किंचिदाधेहि, सा प्रत्याहियते यथा । इत्याकर्ण्य हरेर्वाच मुत्राच लवणाधिपः ।। १०३ || मानीकमहितं हत्वा क्षित्वा च मकराकरे । तां देव ! धातकीखण्डा-दुपानीय तवार्षये ॥ १०४ ॥ मम स्वप्रेष्यदेश्यस्य, यद्यादेशं प्रयच्छसि । स्वयं तु कोऽयमारम्भः कार्येऽमुष्मिन् लघीयसि ? ।। १०५ ॥ ( युग्मम् ) ततोऽब्रवीन्मुरारातिः, सर्व त्वय्युपपद्यते । किं त्वेवं विहितं कार्य- मस्माकमयशस्करम् ।। १०६ ।। ततो नः सरितां नाथ-मतिक्रम्य यथा रथाः । यांन्ति षड् धातकीखण्डे, तथा त्वं कर्तुमर्हसि ।। १०७ ॥ तथैवेति कृते तेन पञ्च पाण्डुतनूरुहाम् । षष्ठश्च स्यन्दनः सौरे-रुत्तेरुलवणार्णवम् ॥ १०८ ॥ ततस्ते धातकीखण्डे - ऽमरकङ्कापुरीं ययुः । बाह्योद्याने च सर्वर्तु - केलिवेश्मन्यवातरन् ॥ १०९ ॥ " १ ' प्रयान्ति धातकी ० प्रत्यन्तरः । For Personal & Private Use Only द्रौपद्या हरणम् अमरकं कायाम् ॥ ॥२९०॥ Page #267 -------------------------------------------------------------------------- ________________ 265 तत्र कोपभरातत्त-दनुशिष्य मुरारिणा । दारुकः प्रेषयांचक्रे, पद्मनाभनृपान्तिकम् ॥ ११० ॥ तस्यास्थानस्थितस्यैत्य, दारुको दारुणाकृतिः। पादपीठं पदाऽऽक्रम्य, ददौ कुन्तेन पत्रकम् ॥१११॥ अवादीच मदाचान्त-स्वान्त ! भूपालपांसन ! । ब्रूते त्वां मुरजिज्जम्बू-द्वीपस्य भरतार्धभुक ॥ ११२ ॥ रे! त्वया पाण्डवेयानां, मद्वन्धूनां प्रियां पुरा । द्रौपदी हरता किं न, चिन्तितं मे भुजोर्जितम् ? ॥११३॥ तत्तवाद्य ध्रुवं दैव-मभवत् प्रातिलोमिकम् । दोर्मदस्तव यद्यस्ति, कोऽपि तत् संमुखीभव ॥ ११४ ॥ अहं तु त्वत्पुरीबाह्य-कानने सह पाण्डवैः । पडिरेव रथैरेत्य, स्थितोऽस्मि रणकेलये ॥ ११५ ॥ दारुकस्येति गां श्रुत्वा, पाटयित्वा जवेन तत् । पद्मः सम प्रकोपस्य, दूरं चिक्षेप पत्रकम् ।। ११६ ॥ ऊचे च रे मुकुन्दोऽसौ, जम्बूद्वीपे भयंकरः । इह तूर्जस्विनः कीदृक, सानीकोऽपि पुरो मम ? ॥११७॥ तद्वजाऽऽयात एवाह-मेषोऽनुपदमेव ते । सजीकुरु समीकाय, तं जवात सह पाण्डवैः ॥ ११८ ॥ परं यदि रणे नैतान् , सर्वानप्येकहेलया । ग्रासीकुर्वे । तदा दूत !, पद्मनाभोऽस्मि न ध्रुवम् ।। ११९ ॥ इत्यस्य गिरमागत्य, दारुको मुरविद्विषः । आख्याति स्म ततः सोऽपि, सपार्थः समवर्मयत् ॥१२०॥ पद्मनाभो. ऽथ ककुभः, पूरयन् पृतनोर्मिभिः । नगर्या निरगायोद्ध-कामः केशव-पाण्डवैः ।। १२१ ॥ पाण्डवान् पुण्डरीकाक्षस्तस्मिन्नभ्यागतेऽभ्यधात् । योत्स्यध्वे यूयमेतेन, युध्येऽहं वा विरोधिना ? ॥ १२२ ॥ अथोचुः पाण्डवाः कोऽय-मस्मिअपि तवोद्यमः । वडवाहव्यवाहस्य, कः संरम्भो हि पल्वले १ ॥ १२३ ॥ तद् विष्णो वयमेवैनं, योधयिष्यामहे बलात् । १ युद्धाय । वडवानलस्य । Jain Educat internal For Personal & Private Use Only Page #268 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्गः १७ ॥ ॥२९१॥ 266 ॐ अयं वा भवितेदानीं, वयं वा जयभाजनम् ॥ १२४ ॥ इत्युदीर्य सुताः पाण्डो - रम्यमित्रीणतां दधुः । तथैवास्यान्मुरारिस्तु, संगरालोककौतुकी ॥ १२५ ।। पद्मनाभपताकिन्या, साकं कुन्तीतनूरुहाम् । अथाभृद्भुवनाभोग - डामरः समरश्चिरम् ॥ १२६ ॥ ततः पराञ्चिते किंचि-दनीके पाण्डुजन्मभिः । भूपतिः स्वयमुत्तस्थे, भूरिस्थामा महाभटैः ॥ १२७ ॥ पाण्डवेयास्ततस्तेन, तथा बाणैर्बभञ्जिरे । यथा समरमुत्सृज्य, मुरारिं शरणं ययुः ॥ १२८ ॥ व्याहरेश्व हरे ! नैनं, विजेतुं वयमीश्महे । त्वमेव नूनमेतस्मै, स्थास्यसे समराङ्गणे ।। १२९ ।। ऊचेऽथ सस्मितः शौरि - द्विपा यूयं जितास्तदा । यदाऽयं वा वयं वाऽथ, जेतारोऽद्येत्यवोचत ।। १३० ॥ इदानीं तु विलोकध्वं मदीयं रणकौतुकम् | जेष्याम्येनं रणे जेष्ये, नानेन कथमप्यहम् ॥ १३१ ॥ इत्युदित्वा मुराराति-रुच्चण्डैर्ध्वनिडम्बरैः । क्षोभितानेकराजन्यं, पाञ्चजन्यमपूरयत् ।। १३२ ।। बलत्रिभागः पद्मस्य, तदीयध्वनिनाऽनशत् । पञ्चाहेनासितेनेन्दो - बिम्बाभोगात्रिभागवत् ।। १३३ ।। शार्ङ्गं शाङ्गमथारोप्य, कोपादास्फालयदृढम् । तन्नादेनापि तत्सैन्य- त्रिभागस्तद्वदनुत् || १३४|| प्रणश्याथ पुरीं पद्मः, शेपसैन्यावृतोऽविशत् । दृढलोहार्गलाः सर्वाः, प्रतोलीश्चाप्यधापयत् ।। ।। १३५ || उत्तीर्याथ रथाद्विष्णु-व्यमान्तर्व्यापि भैरवम् । व्यात्ताननं हसदंष्ट्रं, नारसिंहं वपुधात् ।। १३६ ।। अथोन्मर्यादयन्नब्धीन्, कम्पयन् काश्यपीमपि । चालयनचलान् विष्णु-वितेने पादददरौन् ॥ १३७ ॥ प्राकाराप्राणि तैः पेतु-दुद्रुवुर्गापुराणि च । ध्वंसन्ते स्म च वेश्मानि सस्रंसे चाट्टमण्डली || १३८ || निम्नेषु केऽप्यलीयन्त, निपेतुः १ डामरः - आश्चर्यकृत् । २ पराजिते । ३ पञ्चदिनेन कृष्णपक्षेण । ४ दर्दर:- पर्वतविशेष आघातो वा । Jain Educational For Personal & Private Use Only अमरकंकाय कृष्णपा ण्डवानां गमनम् ॥ पद्मनामेन सह युद्धम् ॥ ॥२९१॥ jainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ 267 AND केपि मूञ्छिताः । आलिलिङ्गस्तरून् केऽपि, जनाः केऽप्यप्सु चाविशन् ॥ १३९ ॥ क्षम्यतामिदमागो मे, देवि ! दौरात्म्यवेश्मनः । मूर्तकीनाशदेशीया-मां रक्षास्मादधोक्षजात् ॥१४०॥ इत्याधुदीरयन् दीन, भिया तरलतारकः । पद्मनाभोऽथ पाञ्चाली-पादपङ्केरुहेऽपतत् ॥ १४१ ॥ (युग्मम् ) साऽप्यूचे चेद्वधूवेष-माधायाग्रे विधाय माम् । शाङ्गिणं शरणं यासि, तदा जीवसि नान्यथा ॥ १४२ ॥ तयेत्युक्तस्तथा चक्रे, पद्मनाभो भयातुरः । प्राणत्राणाय जीवा हि, नास्ति तद्यन्न कुर्वते ।। १४३ ॥ नृसिंहवपुरुत्सृज्य, प्रसन्नस्तं जनार्दनः। मा भैषीरिति संभाष्य, पप्रच्छ प्राक्तनी कथाम् ॥ १४४॥ पद्मनाभोऽब्रवीदेव!, नारदो मुनिपुंगवः । महसैव कदाचिन्मा-मागादन्तःपुरस्थितम् ॥ १४५ ।। तदाऽभ्यर्च्य यथौचित्य-मप्रच्छि स मुनिर्मया । यदीदृश्यः क्वचिद्दष्टाः, स्त्रियो मत्प्रेयसीसमाः ? ॥ १४६ ॥ मामथोचे स किं कूप-मण्डूक इव भाषसे । पाश्चाल्याः पुरतो राजन् , कीदृश्यस्तव वल्लभाः ॥ १४७ ।। भूयोऽपि विस्मयस्मेर-मानसोऽहं तमभ्यधाम् । पाञ्चाली भगवन् ! केयं ?, यत्त्वयैवं प्रशस्यते ॥ १४८ ।। अथाह स मुनिर्जम्बू-द्वीपभारतभूषणम् । हस्तिनापुरमित्यस्ति, पुरं स्वर्गपुरोपमम् ॥ १४९ ॥ पाण्डवाश्चण्डदोर्दण्डा-स्तद्धिन्वन्ति यशोधनाः। आदिकन्दो सुकुन्दोऽभू-द्यत्साम्राज्यमहीरुहः ॥१५० ॥ गजा हिरण्यगर्भस्य, रूप-लावण्यसंपदाम् । पाञ्चाली नाम पश्चानां, तेषामेकैव वल्लभा ॥ १५१ ॥ व्याहत्येति क्षणादन्त-रिक्षमुत्पतिते मुनौ । पाञ्चालीगुणटंकार-रहमुजांगरस्मरः ॥ १५२ ॥ पूर्वसंगतिकं मित्रं, देवं भवनवासिनम् । संस्मृत्य प्रार्थयामास, कृष्णाऽऽहरणहेतवे ॥ १५३ ॥ (युग्मम् ) सोऽब्रवीदथ पाश्चाली, सतीसीमन्तमौक्तिकम् । १ खानिः । २ कामातुर इत्यर्थः । Jain Education a l For Personal & Private Use Only elibrary.org Page #270 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ र्गः १७ || ||२९२ ॥ 268 कथंचिदीहते नान्यं वचः कुर्वे तथापि ते ॥ १५४ ॥ इत्युक्त्वा मेऽनुरोधेन, मन्दिरोपरिशायिनीम् । दत्त्वाऽवस्वापिनीं विद्यां द्रौपदीं सोsहरत् सुरः || १५५ ।। तेनाऽऽनीयार्पिता मह्यं पाञ्चाली बुबुधे ततः । अपश्यन्ती निजं वेश्म, संभ्रमं चाभजत् परम् ॥ १५६ ॥ ततोऽहं तां तथाभूता-मभ्यधां मा स्म सुन्दरि ! किंचित् कामिनःक्षोभं, किंकरोऽस्मि पुरस्तव ॥ १५७ ॥ द्वीपेऽस्मिन् धातकीखण्डे, जम्बूद्वीपादहारयम् । नृपः पद्माभिधोऽहं त्वां तन्मां मन्यस्व वल्लभम् ।। १५८ ।। ततः किंचिद्विचिन्त्येय-मूचे मां चेन्न मामकः । कश्चिदेष्यति मासान्तः, करिष्ये ते वचस्तदा ।। १५९ ।। सागरान्तरिताअम्बू द्वीपतः क इष्यति १ । इत्यालोच्य मयाऽप्यस्या, वचस्तदुररीकृतम् ॥ १६० ।। भवन्तो भ( भुवनातीत - महिमै कास्पदं पुनः । व्यतीत्यार्णवमप्येनं पृष्ठतोऽस्याः समागमन् ।। १६१ ।। इत्याख्याय कथां कृष्ण-विसृष्टः सोऽविशत् पुरीम् । कृष्णोऽपि ववले कृष्णां कृत्वा कौन्तेयसात्ततः ।। १६२ ।। तदा च तत्र चम्पाया - मारामे पूर्ण भद्रके । मुनिसुव्रततीर्थेशः समेत्य समवासरत् ।। १६३ ।। रणारम्भभवं कृष्णपाञ्चजन्यस्य निःस्वनम् । श्रुत्वाऽपृच्छत् सभासीन स्तं हरिः कपिलाभिधः ॥ १६४ ॥ भगवन् ! भुवनाभोग - भिदारम्भभयंकरः । मत्समानस्य कस्यैष, शङ्खनादो विजृम्भितः १ ।। १६५ ।। तीर्थकृत् कपिलेनेति, पृष्ठे विस्पष्टविस्मयम् । पद्मना महीपाल - कथां सर्वामचीकथत् ॥ १६६ ॥ अत्रायातस्य कृष्णस्य स्वागतं कर्तुमिच्छति । मनो मे कपिलेनेति, प्रोक्ते भूयो विभुर्जगौ ॥ १६७ ॥ कदापि न भवत्येतद्भविष्यति बभूव वा । संगच्छेते जिनौ चक्र-भृतौ शौरी च यन्मिथः ।। १६८ ।। वीक्षिष्यसे तथाप्यस्य, त्वं पताकां पताकिनः । इत्याकर्ण्य विभोर्वाचं, सोऽनुकृष्णमधावत ॥ १६९ ॥ आस For Personal & Private Use Only द्रौपदीं लात्वा अमर कंकाया निवर्तनम् ॥ तत्पृष्ठे कपिल वासुदेवस्य गमनम् ।। | ॥ २९२॥ jainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ २८१ साद क्षणादेव, लवणोदन्वतस्तटम् । अपश्यच्च स कृष्णस्य, स्यन्दनप्रधिपद्धतिम् ॥ १७० ॥ पञ्चवर्णरुचीन संध्या-रागैरिव विनिर्मितान् । मध्येजलधि चैक्षिष्ट, तदीयरथकेतनान् ॥ १७१ ॥ ततो मदीयमादाय, स्वागतं गन्तुमर्हसि । इति व्यक्ताक्षरं दध्मौ, कपिलो वौरिजं निजम् ॥ १७२ ॥ स्वागतं लब्धमस्माभिः, प्रणयेनामुना तव । इति विस्पष्टवणं स्वं, शङ्ख कृष्णोऽप्यपूरयत् ॥ १७३ ॥ तन्निनादमुपश्रुत्य, कपिलोऽथ न्यवर्तत । जगामामरकङ्कां च, दत्तांतङ्कां मुरारिणा ॥ १७४ ॥ कुर्वाणेनैनमन्याय, प्रतापस्य मम त्वया । चक्रे म्लानिरियं दुष्ट !, तिष्ठ मा तत् पुरो मम ॥ १७५ ॥ इत्युक्त्वा पद्मभूपालं, | कोपेन निरवासयत् । कपिलः स्थापयामास, तत्पदे च तदात्मजम् ।। १७६ ।। ____ गच्छन्नन्तःसमुद्रं च, रथोत्सङ्गे निषेदुषीम् । प्रेयसीमिति सप्रेम, व्याजहार युधिष्ठिरः ॥ १७७ ॥ प्रणीतप्रार्थने देवि!, । तस्मिन् भूपालपांसने । किं विचिन्त्य तदा मासो-वधित्वेन त्वयाऽथितः १ ॥ १७८ । साऽभ्यधाद् देव ! चेन्मास-मध्ये नैष्यन्ति मत्प्रियाः। तदाऽनशनमादाय, मरिष्यामीत्यचिन्तयम् ॥ १७९ ॥ कृष्णोऽथाभ्यागमत् पारे-पारावारं यथागतम् । वल्लभालाभकल्लोलि-चेतोभिः सह पाण्डवैः ॥ १८० ॥ सुस्थितं लवणाधीशं, यावदामनये क्षणम् । तावन्मन्दाकिनी यूय-मेतामुत्तरताग्रतः ॥ १८१ ।। इत्यादेशेन कंसारे-नावमासाद्य कांचन | उत्तेरुः पाण्डवा गङ्गा, पृथु द्वाषष्टियोजनीम् ॥ १८२ ।। (युग्मम् ) बलानुजन्मनो बाहु-बलं वीक्षिष्यतेऽधुना। इत्यालोच्य न ते नावं, प्राहिण्वन् वनमालिने ॥ १८३॥ ततः सुस्थितमापृच्छय, न्यस्य वामे भुजे रथम् । दोष्णाऽन्येन १ प्रधिः-चक्रनाभिः । २ शङ्खम् । ३ दत्तभयाम् । Main Educati o nal For Personal & Private Use Only Page #272 -------------------------------------------------------------------------- ________________ रित्रम् ॥ कृष्णपाण्डवानां स्वस्वनगरे गमनम् ।। पाण्डव- हरिगङ्गा, तरीतुमुपचक्रमे ॥ १८४ ॥ कृच्छ्राद्गच्छन् प्रवाहान्तः, श्रान्तः शौरिरचिन्तयत् । श्लाघ्यास्ते खलु कौन्तेया-स्ती Nणेयं यः सुरापगा ॥ १८५ ॥ अथास्मिन्नतिखिन्नेऽन्त-विचक्रे देवता स्थलम् । मुहूर्त तत्र विश्रम्य, पारेगङ्गं ययौ हरिः :१७॥ ॥ १८६ ॥ तत्रापृच्छत् सुतान् पाण्डोः , केशवो ननु जाह्नवीम् । भवन्तः कथमुत्तीर्णा-स्तेऽपि नावेत्यचीकथन् ॥ १८७॥ किं नौर्न प्रेषिता मह्य-मित्युक्तेऽथ मुरारिणा । वीक्षितुं तव दोःसार-मित्याख्यान्ति स्म पाण्डवाः ॥ १८८ ॥ ततः २९३॥ कोपारुणीभृत-चक्षुर्दामोदरोऽभ्यधात् । कंस-केशि-जरासन्ध-चाणूरादिवधे पुरा ॥१८९॥ संप्रत्येव जये पद्म-नाभस्य च महीभुजः । नेक्षितं मम दोसारं ?, दिदृक्षध्वेऽधुनैव यत् ? ॥१९०।। इत्युदीर्य मुराराति-लोहदण्डेन कोपतः। स्यन्दनान् पाण्डवेयानां, लोष्टचूरमचूरयत् ॥ १९१ ।। (त्रिभिर्विशेषकम् ) जगाद च यदि क्षोणी, मदीयामधिवत्स्यथ । सपुत्रबान्धवा-नीका-स्तदानीं न भविष्यथ ॥ १९२ ॥ सक्रोधमभिधायेति, कंसारिरिकां ययौ । श्यामीभृतमुखाम्भोजाः, पाण्डवा अपि हास्तिनम् ॥ १९३ ॥ ते तत्राभ्येत्य तां वार्ता, माता-पित्रोद्यवेदयन् । " मुखदुःखैकविश्रामः, पितरौ हि तनूरुहाम्" ।। १९४ ॥ अथ पाण्डुर्विमृश्यान्त-रनुरोधविधित्सया । द्वारकायां पुरि प्रैपीत् , कुन्ती कंसान्तकान्तिकम् ॥ १९५ ॥ ततः कुन्ती गजारूढा, द्वारकोद्यानमीयुषी । प्रभोः समवसरणं, वीक्ष्य पछ्यां तदाविशत् ॥ १९६॥ नत्वा नाथं निपेश्यामेतस्यां देवकी तदा । अप्राक्षीदाययुर्ये ह्यः, प्रभो! मद्धाम्नि साधवः ॥ १९७ ॥ अन्योऽन्यमतिसारूप्या-दभेदभ्रमकारिणः । मम प्रीतिकराः के ते?, कथं च सदृशा हरेः ? ॥ १९८ ॥ (युग्मम् ) आख्याति स्म ततः स्वामी, पुरे |॥२९॥ Jan Edulli n atang For Personal & Private Use Only * ainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ भद्रेऽस्ति भद्रिले । सुलसाऽनलसा धर्म, नागस्य श्रेष्ठिनः प्रिया ॥ १९९ ॥ तस्यै प्रददिरे भक्ति-तोषिणा नैगमेषिणा।। कृष्णाग्रजाः षडप्येते, पुत्रास्त्वत्कुक्षिकौस्तुभाः॥ २०॥ तस्या मृतान्यपत्यानि, तेनार्यन्त पुनस्तव । गत्वा तत्र मयाऽप्येते, दीक्षिता मोक्षगामिनः ॥ २०१॥ अतोऽमी सदृशा विष्णो-स्त्वदृशोरमृताञ्जनम् । “आनन्दकन्दलीहेतु-रीदृशं ह्यौरसं महः " ॥२०२ ॥ श्रुत्वेति देवकी स्नेह-लहरीप्रसुतस्तनी । ववन्दे सह कृष्णाद्यै-स्तान् प्रीतिपुलकाङ्कितैः ॥२०३।। स्वामिनाऽथ विसृष्टायां, देशनायां जनार्दनः । कुन्ती पितृष्वसारं स्वां, मुदितः स्वगृहेऽनयत् ॥ २०४॥ परेद्यपि समं कुन्त्या , पुनरासेदिवान् सदः । स्वां लक्ष्मी वीक्ष्य तादृक्षा-मन्वयुत प्रभुं हरिः ।। २०५ ।। अस्याः स्फीतश्रियः पुर्याः, क्षयो भावी किमन्यतः? । ममापि मृत्युरन्यस्मात् , किं स्वामिन्निति कथ्यताम् ।। २०६ ॥ आमेति प्रभुणा प्रोक्ते, कमादिति जगौ हरिः । अथाचख्यौ जिनः पुर्या, मुनींपायनात् क्षयः ॥२०७॥ अस्माजराकुमाराच, स्निग्धाद्वन्धोर्वधस्तव । यदुवंशक्षये विद्धि, मद्यमाद्यं च कारणम् ॥ २०८ ॥ इत्याकर्ण्य विभोर्वाच-माचान्तहृदयो भिया । सर्वपर्षजनो जज्ञे, वैमनस्यमलीमसः ॥ २०९ ॥ धिगेनं यदसौ पात्रं, भावी बन्धुवधैनसाम् । इत्येककालमालोकि, तदा लोकैजरात्मजः ॥ २१० ॥ भ्रातुर्धाताय मा भूव-मित्यसौ धन्व सेषुधि । विभ्रद्ययावरण्यानी, द्वारकां च हरिः पुनः ।। २११ ॥ तत्रैव यादवस्नेहात्, पारिव्राज्यव्रती वसन् । द्वीपायनोऽपि शुश्राव, जनेभ्यस्तद्वचः प्रभोः ।। २१२ ॥ ततः षष्ठतपः कुर्वन् , ब्रह्मचारी शुचिः शमी । पूर्दाहपातकाशीतः, कान्तारं सोऽप्यशिश्रियत् ॥२१३॥ पुरीदाह-कुलोच्छेद-| १ 'भहिले' प्रत्यन्तर० । २ व्याप्तचित्तः । For Personal & Private Use Only www.ainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ पाण्डव :१७॥ द्वारकाक्षयादिवृत्तान्तः प्रभुकथितः॥ ।२९४॥ २१२ निदानमथ केशवः। नवीनं सीधुसंधानं, प्रत्यषेधजनप्रियः ।। २१४ ॥ प्राक्तनं तु कदम्बाद्रेः, कदम्बाहे वने हरिः। | कादम्बरीगुहाभ्यणे, मद्यमत्याजयजनैः ॥ २१५॥ भूरिभृमीरुहाकीर्णे, तत्र तैस्त्यक्तया तया । आकर्णान्तमपूर्यन्त, शिलाकुण्डानि शुण्डया ॥ २१६ ॥ तदानीं चाभ्यधाद्वन्धुः, सिद्धार्थः सारथिर्बलम् । अनुज्ञातस्त्वया दीक्षां, जिघृक्षामि जिनान्तिके ॥ २१७ ॥ बलो. ऽप्यूचे सहायं त्वां, विस्रष्टुं नाहमुत्सहे । एतेन पणबन्धेन, विदधे तु तवेप्सितम् ॥ २१८ ॥ यदि देवप्रदत्ताप-प्रौढिव्यामूढमानसम् । दिवं यातः कदाऽप्येत्य, स्नेहान्मां बोधयिष्यसि ॥ २१९ ॥ तथेत्युक्त्वा व्यधात् स्वार्थ, सिद्धार्थस्तदनुज्ञया । चरंश्चारित्रमन्यत्र, ययौ च स्वामिना समम् ।। २२० ॥ चिरादवसरं प्राप्य, कुन्ती कृष्णमथावदत् । पाण्डवाः काऽऽसतां वत्स !, त्वया निर्विषयीकृताः ? ॥ २२१ ॥ तवैवेयमशेषाऽपि, भरतार्धवसुंधरा । तत् प्रसीद खबन्धूनां, किमपि स्थानमादिश ।। २२२॥ केशवोऽप्यनवीन्नव्या, दक्षिणा म्भोधिरोधसि । निर्माय पाण्डुमथुरां, तत्र तिष्ठन्तु पाण्डवाः ॥ २२३ ।। अथैत्य हास्तिनं कुन्ती, सुतानां तदचीकथत् । आगत्य पाण्डुविषये, तत्तथा तेऽपि चक्रिरे ।। २२४ ॥ अभिमन्यूत्तरापुत्रं, सुभद्रापौत्रमच्युतः। हस्तिनापुरभूपालं, परीक्षितमतिष्ठिपत् ॥ २२५ ॥ अथ तां द्वारकावार्ता, परावर्तयंतां हृदि । पार्थानां पाण्डुमथुरा-राज्येष्वासीन्न निर्वृतिः ॥ २२६ ।। ध्यायन्तः १ मदिरया । २ स्मरताम् । ॥२९४|| Jan Educ a tional For Personal Private Use Only elibrary.org Page #275 -------------------------------------------------------------------------- ________________ 273 सर्ववस्तूनां, ते केवलमनित्यताम् । दीनोद्धारदयादीनि, धर्मकर्माणि चक्रिरे ।। २२७ ॥ पाण्डः कुन्ती च संसार-मसारं दधतौ हृदि । तदा सस्मरतुः कामं, भगवन्तं व्रतार्थिनौ ॥ २२८ ।। नाथोऽपि समवासार्षी-त्तत्रैत्य ज्ञाततन्मनाः। भगवांश्च विवस्वांश्च, परोपकृतिकर्मठौ ॥ २२९ ॥ धर्मजन्माऽथ सोत्कण्ठं, मातापितपुरःसरः । गत्वाऽनमजगन्नाथ-माहितोन्माथमापदाम् ।।२३०॥ प्रभोः सुधामुचं श्रुत्वा, वाचं संविग्नमानसौ । प्रणम्य पाण्डः कुन्ती च, परिव्रज्यामयाचताम् ।।२३१।। स(त)दैव समयज्ञाना-मात्मजानामनुज्ञया। तयोरिष्टमपूरिष्ट, समीपेऽरिष्टनेमिनः ॥२३२।। तावथासादितस्वामि-प्रसादमुदिताशयौ । व्रताचारमधीयानौ, समं तेन विजहतुः ।। २३३ ॥ प्रभोः पित्रोच विरहे, पाण्डवैरुन्मनायितम् । नक्तंदिवं तदादिष्टे, धर्मे तु सुमनायितम् ॥ २३४ ॥ निर्माप्य तत्र तैश्चैत्यं, स्वाम्युत्कण्ठा व्यनोद्यत । मातापित्रोवियोगस्तु, क्लमयामास तन्मनः ।। २३५ ॥ कृष्णा विज्ञा विशेषेण, शुश्रूषामास तांस्तदा । "प्रीतिपात्रं कलत्रं हि, सर्वक्लेशापहं नृणाम् " ॥२३६।। ते पञ्चपुजिगीषायां, विस्फुरत्पौरुषा अपि ! ततस्तदेकविषयान् , विषयाननुमेनिरे ॥ २३७॥ पर्यायेणाथ भुञ्जाना, सह तैर्दयितैः सुखम् । गर्भ बभार पाञ्चाली, निधानमिव मेदिनी ॥ २३८ ॥ अन्यतेजस्विमाहात्म्य-ग्रासोजागरतेजसम् । प्रातः प्राचीव मार्तण्डं, सा क्रमात् सुषुवे सुतम् ॥ २३९ ॥ जगदानन्दने तस्मि-चन्दने धमेनन्दनः । जाते दानं ददौ किंच, शोधयामास चारकान् ।। २४० ॥ नामास्य पाण्डवैः पाण्डु-सेन इत्युज्वलौजसः । दीनानाथजनोद्धार-पुरःसरमसूत्र्यत ॥ २४१ ॥ पाण्डुसेनोऽथ सेनानी-रिव बाल्येऽपि विक्रमी । विज्ञः प्रज्ञावतामय्यो, जग्राह १ कार्तिकस्वामी । कावषयान् , विषयाननहि , सर्वक्लेशापहं नृणाम पुञ्जाना, सह तै Jain Education Interational For Personal & Private Use Only Page #276 -------------------------------------------------------------------------- ________________ वीपाण्डव- बरित्रम्॥ अर्गः१७॥ पाण्डकुत्योचारित्रम् । कृष्णस्य वृत्तान्तः।। ॥२९५॥ सकलाः कलाः ॥ २४२ ॥ जगञ्चेतश्चमत्कारि-गुणगृयैः स पाण्डवैः । अद्भुतप्रांभवप्राज्ये, यौवराज्ये न्ययुज्यत ।। २४३ ।। सर्वतः कुर्वतां तेषां, तां तामहत्प्रभावनाम् । कल्याणोदकराज्यानां, ययौ कालः कियानपि ॥ २४४ ॥ मपीश्याममुखो जातु, कराग्रोपात्तकौस्तुभः । युधिष्ठिरं जरासूनु-रुप तस्थे सदःस्थितम् ।। २४५॥ कृतसंमानमांसीनं, वीक्ष्य हस्तेऽस्य कौस्तुभम् । अदभ्रं संभ्रमं विभ्र-तं पप्रच्छ तपःसुतः ।। २४६ ॥ एतदत्याहितं किं नु ?, भ्रातरावेदय द्रुतम् । प्रभोश्चिरंतनी वाचं, स्मरन्नस्मि भियाऽऽतुरः ॥ २४७॥ सत्यैव स्वामिनो वाणी-त्युक्तेऽनेन विपादवान् । पुनः कुन्तीसुतोऽवादी-द्यथावृत्तं तदादिश ॥ २४८ ॥ सोऽप्युवाच शृणु भ्रातर्यातोऽरण्यमहं तदा । व्याधनिश्चिरं स्थित्वा, जातु बाणं मृगेऽक्षिपम् ।। २४९ ।। अथादित्सुः शरं गच्छ-नहमन्तरितो दुमैः । अहो ! कोऽयमनागस्कं, सुखसुप्तमनालपन् ॥ २५० ।। बाणेनाङ्कितले बाढं, निघृणो निजघान माम् ? । मया तु जातु नाज्ञात-नामगोत्रो हतः परः ॥ २५१ ।। वेगादेष तदाख्यातु, नामगोत्रे निजे मम । येनाहमपि नाराचं, तं प्रति प्रतिसंदधे ॥ २५२ ॥ श्रुत्वेति कस्यचिद्वाचं, धीरोदात्तां | महात्मनः । नैणोऽयमिति निश्चिन्वन् , खेदमासादयं परम् ॥ २५३ ॥ (चतुर्भिः कलापकम् ) दशमस्य दशाहस्य, सूनुरानकदुन्दुभेः । नाम्ना जराकुमारोऽस्मि, जरादेव्यास्तनूद्भवः ॥ २५४ ॥ निर्मानुषे बसाम्यत्र, वने केनापि हेतुना। कोसि त्वं पुनरित्युच्चै-दरस्थस्तमवादिषम् ॥ २५५ ।। ततः सोऽवददेवहि, ज्यायोभ्रातरहं हरिः । स एवास्मि प्रयत्नस्ते, विफलः सकलोऽभवत् ।। २५६ ॥ तं दृष्ट्वा वाणिजेनेव, दत्तं शुल्कमिदं त्वया । इति शृण्वन् वचस्तस्य, समीपं प्रापमाकुलः १ प्रभोर्भावः प्राभव-प्रभुता । २ 'आसीनं तम्' इत्यन्वयः। ३ 'वदादितः' प्रतिद्वयः । ४ न मृगः। ५ 'मां' प्रतिद्वय० । ।।२९५॥ Jan Education tematang A For Personal & Private Use Only n tibrary.org Page #277 -------------------------------------------------------------------------- ________________ 275 i॥ २५७ ॥ कृष्णमालोक्य चामुर्छ-मपृच्छं चाप्तचेतनः । कथमेतदभृद्धा! ते, तदा द्वैपायने वनने ।। २५८ ॥ l अचीकथत्ततः कृष्णः, प्रभुवाक्यादनन्तरम् । पौरैः समुज्झिते मद्ये, षण्मासाः प्रययुः सुखम् ।। २५९ ।। आयाते मासि वैशाखे, कदम्बवनपालकः । सभायामायतिप्रेक्षी, मामुपेत्य व्यजिज्ञपत् ।। २६० ॥ तत्र त्यक्तं तदा देव !, दुमपुष्पाधिवासितम् । उपागतेन सुस्वादु, मद्यं तत्पीतपूर्विणा ॥ २६१ ।। केनापि सुहृदा साम्बः, प्राभृतीकृत्य पायितः । कुमारैः सह दुर्दान्त-धनुस्तद्वनमाययौ ।। २६२ ॥ (युग्मम् ) ते तत्रापानमावध्य, तां सुरां स्वैरमापपुः । क्षणेन क्षीवतां प्राप्य, विचेलुश्च यदृच्छया ॥ २६३ ॥ तत्रैकान्ते तपस्यन्त-मन्तकं पापकर्मणाम् । द्वैपायनपरिव्राजं, ते निध्याय दधुः क्रुधम् ॥ २६४ ।। हन्यतामधुनवायं, दुरात्मा मुनिपांसनः । व्यापादितः कथं नाम, दग्धुमीशिष्यते पुरीम् ? ।। २६५ ॥ इति साम्बगिरा लेष्टुचपेटा-यष्टि-मुष्टिभिः । हत्वा हत्वा मृतप्रायं, तं व्यधुर्भवदात्मजाः ॥ २६६ ॥ मृतोऽयमिति मूर्छालं, तं त्यक्त्वा गृहमाययुः। मुर्छाविरामे सामर्ष, तं च वीक्ष्याहमागमम् ॥ २६७ ॥ इत्याख्याय स्थिते तस्मि-बनर्थो मा स भूदितः । इत्यगच्छं सरामोऽहं, सान्त्वनाय मुनेर्वनम् ॥ २६८ ॥ कोपाटोपकडाराक्ष-मद्राक्षं तत्र तं मुनिम् । करौ च कुड्मलीकृत्य, सप्रश्रयमवादिषम् ॥ २६९ ॥ दुस्तपं ते तपः केदं ?, मुने ! कोपः क चेदृशः । कथमेकत्र संवास-स्तेजस्तिमिरयोरयम् ? ॥ २७० ॥ मुहुः सिक्तं शमाम्भोभिः, फलिष्यन्मुक्तिसंपदा । तपोबीजमखण्डं ते, क्रोधवाहिदहत्ययम् ॥ २७१ ।। अज्ञानैर्मद्यपानान्धै-डिंम्भरूपैर्महामुने! । अपराद्धमिदं यत्ते, तदद्य क्षन्तुमर्हसि __१ "कथमेतदभूद्याते, तदा द्वैपायनं वनम" प्रतिद्वय० । २ दृष्ट्वा । Main Education For Personal & Private Use Only Page #278 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ र्गः१७॥ दाहवृत्तान्तः।। ।२९६॥ 276 ॥ २७२ ॥ अथावादीन्मुनिर्विष्णो!, पर्याप्तं तव सान्त्वनः। अधुनैव धाऽन्धेन, निदानं विदधे मया ॥ २७३ ॥ द्वारकाया यदूनां च, क्षयाय स्यामतो हरे!। सर्वस्य प्रलयो भावी, लोकस्यास्य युवां विना ॥ २७४ ॥ पुनः प्रसादनापास्य, साभिलाषं विलोक्य माम् । न्यषेधल्लागली विष्णो!, कृतमेतस्य सान्त्वनैः ।। २७५ ।। वक्राङ्कि-नासिका-हस्ताः, स्थूलोष्ठो- दर-नासिकाः । हीनाङ्गा विषमाङ्गाश्च, शान्ति यान्ति न जातुचित् ।। २७६ ॥ ततः प्रेङ्घन्मनःखेदे, मयि हर्म्यमुपेयुषि । द्वैपायननिदानार्थः, सर्वोऽपि पुरि पप्रथे ।। २७७ ।। स्वभावतो ममादेशा-दुपदेशादपि प्रभोः । बभूव धर्मकमैक-सज्जो द्वारवतीजनः ।। २७८ ।। तदा कृपालुः कालज्ञः, समेत्य भगवानपि । पितरौ स्वौ कुमारांश्च, प्रद्युम्नादीनदीक्षयत् ॥ २७९ ॥ रुक्मिणीप्रमुखाः स्वामी, मदीया महिपीरपि । प्रात्राजयदनेकं च, द्वारकालोकमाकुलम् ।। २८० ॥ वत्सरे द्वादशेऽवश्यं, भाविनं द्वारकाक्षयम् । पृष्टः पुनर्ममादिश्य, विजहे प्रभुरन्यतः ॥ २८१ ॥ शश्वच्चतुर्थ-षष्ठादि-तपोनिष्ठुकचेतसः। जनस्यैकादशाब्दानि, निर्विघ्नं व्यतिचक्रमुः ॥ २८२ ।। ततश्च द्वादशे वर्षे, व्यतीयुपि कियत्यपि । जितोऽस्मत्तपसा नष्टो, द्वैपायनमुनिर्भुवम् ।। २८३ ॥ एवं निश्चित्य पूर्लोकः, प्रमादं मदिरादिकम् । निस्तन्द्रः पुनरादद्रे, दुर्लङ्घया भवितव्यता ।। २८४ ।। (युग्मम् ) ____ अथोत्पाता महीकम्प-निर्घातो-ल्कादयोऽभवन् । ग्रहेभ्यो निर्ययौ धूमः, कृशानुश्च विवस्वतः ॥ २८५ ॥ ननृतुश्चित्ररूपाणि, जहसुः शालभञ्जिकाः । अकाले राहुणा ग्रासः, सूर्याचन्द्रमसोरभृत् ॥ २८६ ॥ अकल्याणफलाः खमा, जनैर्दशिरे १ 'नाभिकाः' प्रत्यन्तर० । २ 'विषमाझाश्च' प्रतियः । ॥२९६॥ in Education International For Personal & Private Use Only Thainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ 277 निशि । अनेशन क्वापि रत्नानि, चक्रादीनि ममापि च ।। २८७ ।। ततः संवतको वातः प्रावर्तत समन्ततः । स निचिक्षेप पुर्यन्त - दूरादुन्मूल्य पादपान् ॥ २८८ ॥ अन्तद्वसप्ततिः षष्टि-र्बहिश्च कुलकोटयः । अपिण्ड्यन्त भयान्नष्टा, अप्युपानीय केनचित् ॥ २८९ ॥ मयि पश्यति रामे च वह्निमह्नाय कश्चन । दारुणो दारुपूर्णायां, द्वारकायामदीपयत् ।। २९० ॥ अहं शोकान्धकारेण, धूमस्तोमेन चाम्बरम् । युगपत् परितः प्राप्त - व्यासेन व्यानशेतमाम् || २९१ | अभ्रंलिहाभिलाभि-धूमोsr निरध्यत । मम शोकान्धकारस्तु, कामं वृद्धिमनीयत ।। २९२ ।। अथाहं वसुदेवं च, देवकीं चाथ रोहिणीम् । आरोप्य रथमाक्रष्टुं प्रवृत्तः सह शीरिणा ॥ २९३ ॥ नाचैर्न वृषभैः किंचिद्रथं क्रष्टुमशक्यत । आवां युगार्पितस्कन्धौ, ततोऽभूव धुरंधरौ ॥ २९४ ॥ अभ िद्रुतमक्षाभ्यां सद्योऽभाजि युगेन च । रथः कथंचिदावाभ्यां निन्ये तदपि गोपुरम् ॥ २९५ ॥ अथ क्षणाददीयेतां, कपाटौ तत्र केनचित् । रामेणाङ्घ्रिप्रहारेण, व्यघटयेतां च वेगतः ।। २९६ ॥ महीमनोरथः किंचि-दस्मत्कृष्टोऽपि नाचलत् । क्लीबः पित्रोरपि त्राणे, व्यपीदं पौरुषे ततः ।। २९७ ।। विषादिनं तदानीं मां, देवः कश्चिfrfa स्थितः । उच्चैरुवाच भोः कृष्ण ! कृतं तव परिश्रमैः ॥ २९८ ॥ यस्मादस्मि स एवाहं, द्वीपायनवरः सुरः । उत्पन्नोsaकुमारेषु, स्मृत्वा वैरं करोम्यदः ।। २९९ ।। किं त्वेकादश वर्षाणि, परमोत्कर्षचचना । जनानामप्रमादेन, नावकाशो ममाभवत् ॥ ३०० ॥ तदहो दहनेनैव, मन्निदानभ्रुवाऽमुना । असावानेष्यते मृत्युं मातापितृजनस्तव ।। ३०१ || यदभावि न तद्भावि, भात्रि चेन्न तदन्यथा । तद्गच्छत (तं) पुराऽऽख्यातं मा स्म विस्मरतं मम ॥ ३०२ ॥ इति श्रुत्वाऽपि तद्वाच- माकर्षन्तौ रथं पुनः । भृशमावामभापन्त, पितरः स्नेहकातराः ॥ ३०३ ॥ वत्सौ ! वात्सल्यमस्मासु स्वोचितं चक्रथर्यवाम् । अवश्यं For Personal & Private Use Only www.jainvelibrary.org Page #280 -------------------------------------------------------------------------- ________________ पाण्डव द्वारकादाहवृत्तान्तः॥ मी१७॥ ॥२९७॥ २१४ भाविनो भावाः, किं तु स्युमहतामपि ॥ ३०४ ॥ ततोऽस्तु वां शिवः पन्था, विजयेथां चिरं युवाम् । अस्माभिः पुनरव, नेमिः शरणमाश्रितः ।। ३०५ ॥ यदद्धं मनमाऽस्माभि-बचमा यच्च भाषितम् । कृतं यच्चापि कायेन, तन्नो मिथ्याऽस्तु दुष्कृतम् ॥ ३०६ ॥ क्षमयामोऽखिलान् जीवान, सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वपु भूतेषु, वैरमस्ति न केनचित 1॥ ३०७ ॥ अशनादिकमाहारं, प्रत्याख्यामश्चतुर्विधम् । अर्हदादींश्च पश्चापि, स्मरामः परमेष्ठिनः ॥ ३०८ ।। वयं कस्यापि नेदानी-मस्मदीयो न कश्चन । इत्युन्मदिष्णुनिर्वेद-मात्मानमनुशास्महे ॥ ३०९ ॥ इत्याहारपरीहार-तत्परैः पितृभिः पुनः । विसृष्टौ वलितग्रीवौ, बजावः स्म कथंचन ।। ३१०॥ । तदैव देवापसद-स्तानधाक्षीत क्षणेन सः। तेऽपि त्रिदिवमासेदु-ध्रुवं तद्ध्यानहौकिनम् ॥३११।। जरासन्धवधाख्यान सदुपाध्याय ! पश्यति । नाथे त्वय्यप्यसोन, हहा ! दह्यामहेऽग्निना ॥ ३१२ ॥ इत्थमुत्थास्नुभिर्दीनैः, प्रलापैः पुरवासिVI नाम् । दीर्णकर्णः सरामोऽहं, जीर्णाराममुपागमम् ॥ ३१३ ।। (युग्मम् ) भवन्तीं भस्म पाद्वीक्ष्य, द्वारका रङ्कवत् पुरः । | तत्र स्थितं विषण्णात्मा, संकर्षणमवादिषम् ।। ३१४ ।। आर्य ! पुर्याः क्व सा लक्ष्मीः ?, क्व च दाहो महानयम् ? । क ४ शौण्डीर्यमवार्य तत् ?, क्व चेयं क्लीवता मम ? ॥ ३१५ ॥ आर्य ! किंकार्यतामृढः, प्रौढापत्पतितस्ततः। किं करोमि ? क गच्छामि, राजचक्रे विरोधिनि ? ॥ ३१६ ॥ सीरपाणिरथाभाणीत , कृष्ण मा खेदमातथाः। प्रभुव्याख्यातमश्रौपीः, किं न संसारनाटकम् ? ॥ ३१७॥ अत्र १ अधमदेवः । ॥२९७॥ For Personal Private Use Only Dainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ Jain Education 279 कर्मपरीणामः, सूत्रधारो निरर्गलः । प्राणिनो नाट्यपात्राणि, नानानेपथ्यधारिणः ॥ ३९८ ॥ स खलूच्छृङ्खलत्साहः, स्वमतार्पितभूमिकः । हर्ष - शोकादिभिर्भाव-विवर्तैर्नर्तयत्यमून् ।। ३१९ || भवनाट्ये ततोऽनेन, सूत्रधारेण सूत्रिता । संस्था सर्वाऽपि पात्राणां तद्विष्णो ! मा स्म विद्यथाः ॥ ३२० ॥ गन्तव्यं पुनरावाभ्यां पाण्डवेयान्तिकेऽधुना । ते स्मरन्त्युपकारं नो, नापकारं तु जातुचित् ।। ३२१ ॥ अपकारेऽपि सौजन्यं, सुजनो नैव मुञ्चति । जहाति दह्यमानोऽपि, घनसारो न सौरभम् || ३२२ ।। " ततः प्रचलितावावां, पाण्डवानां पुरीं प्रति । हस्तिकल्पपुरोद्यान - मागमाव श्रमादितौ || ३२३ || क्षुत्क्षामं वीक्ष्य मां रामो, भोजनानयनेच्छया । वेगात्तस्य पुरस्यान्तः, प्रस्थितोऽभिदधे मया || ३२४ || अच्छदन्ताभिधानोऽत्र, धृतराष्ट्रात्मजो नृपः । स च पाण्डवगृह्येण मया वैरायते भृशम् || ३२५ || अनार्योऽयं किमप्यार्य !, चेद्वैरोचितमाचरेत् । विदधीथास्ततः क्ष्वेडा-मापतेयमहं यथा ।। ३२६ ।। तत् प्रतिश्रुत्य रामेऽथ पुरीमध्यमुपेयुषि । मम क्षणान्तरे क्ष्वेडा, कर्णमूलमुपागमत् ॥ ३२७ ।। ततः क्रोधकरालोऽह - मत्युत्तालमधाविषम् । पिहितांच पदाऽऽहत्य, प्रतोलीमुदघाटयम् ॥ ३२८ ॥ भिन्दन्तमच्छदन्तस्य चतुरङ्गां वरूथिनीम् । अद्राक्षं कुञ्जरालान -स्तम्भपाणिं च सीरिणम् ।। ३२९ ।। पुरीपरिघमादाय, धार्तराष्ट्रमवादिषम् । दुरात्मन्नागमं सोऽहं कौरवान्तकरो हरिः ॥ ३३० ॥ ततः परिघमालोक्य प्रणतो मृत्यु - कातरः । बद्धाञ्जलिरजल्पन्मां, स सुयोधनबान्धवः ।। ३३१ ।। किमाक्रम्यः कुरङ्गाणां, दुःस्थावस्थोऽपि केसरी ? । देव ! स्वसेवकस्यास्य, तदागः क्षम्यतामिदम् || ३३२ ।। तं मुक्त्वाऽथ प्रसादेन, पुनस्तद्वनमागमम् । नानामनोहराहार For Personal & Private Use Only elibrary.org Page #282 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्गः १७ ।। ॥२९८ ।। 300 पाणिना सीरिणा समम् ॥ ३३३ ॥ रामस्तत्र मयाऽप्रच्छि, लब्धं भोज्यमिदं कथम् ? । आयातोऽसि कथं चास्य, दृक्पथे परिपन्थिनः १ ।। ३३४ ॥ रामेणाख्यायि गोविन्द !, कन्दुकाद्भोज्यमद्भुतम् । सुवर्ण कटकक्रीत मानयन्तमिदं पथि ॥ ३३५ ॥ कथंचिद् ज्ञातवृत्तान्तः, कृतान्त इव भीषणः । सैन्योदन्वानरौत्सीन्मा-मच्छदन्तोऽभ्यधादपि ।। ३३६ || ( युग्मम् ) कुत्राहो ! रोहिणीसुनो !, यासि पाण्डवबान्धव ! १ । गृहाणायुधमाधेहि, पुनरायोधने मनः ॥ ३३७|| विमुच्य भोज्यपात्राणि, ततः क्ष्वेडायितोद्धृतः । स्तम्भेन दलयन् वैरि-बलं दृष्टस्त्वयाऽप्यहम् ॥ ३३८ ॥ अथावां विहिताहारौ, ततः प्रचलितौ क्रमात् । उपागाव दुरापाम्बु, कौशाम्बं नाम काननम् ॥ ३३९ ।। पुंनागपादपस्यास्य, छायामायातवानहम् । तृपार्दितः पयःपानं, श्रान्तो राममयाचिपम् ॥ ३४० ॥ सोपद्रवे वनेमुष्मिन् कृष्ण ! मा भूः प्रमद्वरः । आगतो द्रुतमेषोऽहमिति व्याहृत्य मां मुहुः || ३४१ || विनियुज्य च साहाय्ये, ममेह वनदेवताः । इतो जगाम रामोऽम्बु, निर्विलम्बमवेक्षितुम् || ३४२ || ( युग्मम् ) अहं तु प्रावृतं क्षौमे- णाङ्घ्रिमारोप्य जानुनि । अस्वयं श्रमसु प्राप - निद्रोऽत्रैव तरोस्तले || ३४३ ॥ ततो विद्रोऽस्मि कस्माच्चिद्रमात् पादतले त्वया । इयं तत्र जराम्रनो ! कथिता मूलतः कथा || ३४४ || श्रुत्वा विष्णुमुखादेवं, द्वारकादाहवैशसम् । इत्यशोचं चिरं दुःखा - देवोपालम्भपूर्वकम् ॥ ३४५ ॥ दुर्विधेय ! वैधेय !, विधे ! विविधकौतुकाम् । एवंविधां विधायैता मधाक्षीरधुना कथम् ? || ३४६ ॥ दग्धौ हन्त हुताशेन, हा ! मातापितरौ मम । मामकीनाः क्व ते नाम, बन्धवः स्नेहबन्धुराः ९ ।। ३४७ ।। जितवासवसाम्राज्यं, राज्यं हारि , For Personal & Private Use Only रामकृष्णयोर्हस्तिक ल्पपुरे गमनम् । ततः कौशा म्बवने गमनम् ॥ ॥२९८॥ ainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ 301 हरेक तत् ? । क चास्येत्थमवस्थानं, तले सिकतिले तरोः ? ॥ ३४८॥ हा! तत्राप्यस्य कुत्रेदं, मया बाणेन ताडनम् । धिङ् मां हन्त ! सुखसुप्त-भ्रातृहत्यामलीमसम् ॥ ३४९ ॥ शोचन्तमिति मामूचे, वात्सल्यादुत्सुको हरिः। अलमेभिर्विलापैस्ते, भव कार्यकरोऽधुना ॥ ३५० इत ऊर्ध्व मुहूर्तेन, मृत्युर्भावी मम ध्रुवम् । तदिदानी स्मरिष्यामि, श्रीनेमिपदपङ्कजम् ॥३५१॥ तत्त्वं कौस्तुभमादाय, जवेन ब्रज पाण्डवान् । अन्यथा मथिताऽवश्य-मायातस्त्वां बलो बली ॥ ३५२ ।। कियन्तमपि | पन्थानं, यायाः पश्चान्मुखैः पदैः । यथा संकर्षणो रोषा-न्न स्यादनुपदी तव ॥ ३५३ ।। मर्माविधमथोद्धृत्य, हरेरभितलाच्छरम् । कौस्तुभं च करे कृत्वा, धर्मजन्मबिहागमम् ।। ३५४ ॥ इत्याकर्ण्य जरासूनो-र्मुखावारवतीकथाम । प्रापुः परमसौजन्याः, शुचं पश्चापि पाण्डवाः ॥ ३५५ ॥ चित्तवृत्तिकृतावासं, सम्यग्दर्शनमत्रिणा । यति-श्रावकधर्माभ्या-मात्मजाभ्यां च राजितम् ।। ३५६ ॥ चारित्रराजमासन्ना-सीनसंतोषसेवकम् । हत्वा शोकं विवेकोऽथ, पाण्डवानामदर्शयत् ॥ ३५७ ।। (युग्मम् ) तत्र वीक्षितमात्रेऽपि, तेऽन्वभूवन् परं सुखम् । विदांचक्रुश्च परमं, तमेवात्मोपकारिणम् ।। ३५८ ॥ आकालं सत्कृतास्तेषा-मत्यन्तमपकारिणः । प्रत्येकं प्रत्यभासन्त, मोहराजादयस्तदा ॥ ३५९ ॥ निर्वेदाख्यः सखाऽभ्येत्य, सद्बोधसहितस्ततः। मोहादीनां पृथक् पार्थान् , दोषजातमजिज्ञपत् ।। ३६० ॥ अथ ते पाण्डुजन्मान-श्वेतसोऽन्तरचिन्तयन् । अहितोऽपि हितो नूनं, मोहो नः प्रत्यभादयम् ।। ३६१ ।। एतस्य ज्येष्ठपुत्रेण, रागकेसरिणा श्रियः। असारा अपि नः सार-रूपत्वेन प्रदर्शिताः ।। ३६२ ।। नाम्ना द्वेषगजेन्द्रण, सुतेनास्य १ समीपस्थितसंतोषाभिधसेवकम् । For Personel Private Use Only rary.org Page #284 -------------------------------------------------------------------------- ________________ पाण्डव रिम् ॥ र्गः १८ ॥ ॥२९९॥ 302 after । बन्धुप धारम्भ - मकार्य कारिता वयम् ।। ३६३ || अन्योऽप्येतस्य संतान-स्तानवाय सुखश्रियाम् । सर्वदाऽभवदस्माकं, कपायविषयादिकः || ३६४|| तस्मादेनं तिरस्कृत्य, कुर्मो नेतारमात्मनः । तं चारित्रक्षमाधीशं, साक्षीकृत्य जगत्प्रभुम् || ३६५ ॥ किं तु न ज्ञायते देशो, यं पुनीतेऽधुना प्रभुः । यद्वा जानन्मुमुक्षून्नः, स्वयं सोऽनुग्रहीष्यति ॥ ३६६ ॥ सांधीयोऽध्यवसाय संततिमयी मारूढवन्तो दृढं निश्रेणिं स्पृहणीयवोधपटिमस्पष्टी भवदृष्टयः । तैस्तैरुत्कलिकाशतैः कर्वचितं चेतो वहन्तस्तदा, पन्थानं किल पाण्डवा जिनपतेरालोकयांचक्रिरे || ३६७।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रौपदीप्रत्याहरण-द्वारकादाहकृष्णावसानवर्णनो नाम सप्तदशः सर्गः ॥ १७ ॥ अथ अष्टादशः सर्गः । अथ नेमिजिनादेशा - देशनाक्षीरसागरः । धर्मघोषमुनिः पाण्डु-मधुरोद्यानमाययौ ॥१॥ समागमं मुनेस्तस्य, विदित्वोद्यानपालकात् । सहानुजैरजातारि - मुंदितो वन्दितुं ययौ ॥ २ ॥ अथाध्यासीन मुन्मील- दानन्दाश्रूद बिन्दुभिः । सुरा-सुरनराधीश - मण्डलैर्मण्डितं सदः ||३|| निविष्टममरैः सृष्टे, विकचे काञ्चनाम्बुजे । कर्तुं विश्वत्रयीं धर्म-मयीमन्यं प्रजापतिम् ||४|| १ लघुत्वाय । २ साधीयान् - अतिप्रशस्यः । ३ उत्कण्ठाशतैः । ४ कवलितं ( व्याप्तं ) प्रतिद्वय० । Jain Educational For Personal & Private Use Only कृष्णस्य मरणम् । पाण्डवानां वैराग्यम् ॥ ॥२९९ ॥ nelibrary.org Page #285 -------------------------------------------------------------------------- ________________ 303 पञ्चशत्या महामात्य-मुनीनां परिवारितम् । धर्म साक्षादिवोद}-स्तपोदानादिभिर्वृतम् ॥ ५॥ रूपस्य तपसोऽप्येक-माश्रयं श्रेयसां निधिम् । अद्राक्षीत् प्रीतिफुल्लाक्ष-स्तं मुनि मेदिनीपतिः ॥ ६॥ ( चतुर्भिः कलापकम् ) भक्तिनिर्भरमानम्य, तं ततो मुनिपुङ्गवम् । जराङ्गजन्मना साधं, न्यविक्षत पतिः क्षितेः ।। ७॥ मुनीन्द्रः सोऽथ पीयूष-स्यन्दसोदरया गिरा। वैराग्यैकमयीं धर्म-देशनामुपचक्रमे ।। ८॥ ___हा! धिक्साक्षादसारत्वं, संसारस्य विदन्नपि । मद्यान्मद्यपवत्तस्मा-नायं निर्विद्यते जनः ॥ ९॥ सुखाद्वैतमयाः काम, येऽप्यनुत्तरनाकिनः । तेषामपि यतो हन्त, पर्यन्तविरसाः श्रियः ॥ १०॥ कर्मस्तोमभुजिष्याणां, मनुष्याणां तु का कथा। येषामायुः श्रियः सौख्यं, योषिभङ्गभङ्गुरम् ॥ ११ ॥ संपद्भिर्दोविलासैश्च, येऽप्यहंकारिणोऽधिकम् । तेऽपि ह्यन्यस्य दृश्यन्ते, भ्रूलतायत्तवृत्तयः ॥ १२ ॥ येऽपि दोर्विक्रमाक्रान्त-भूचक्राश्चक्रवर्तिनः । जातुचित्तेऽपि वीक्ष्यन्ते, हन्त दीनां दशां पताः ॥ १३ ॥ दुःखैकान्तमयं संप-त्तारतम्यमयं च तत् । धीराः संत्यज्य संसार-मुत्तिष्ठन्ते विमुक्तये ॥ १४ ॥ इति संवेगिनीं वाव-मुच्चार्य विरते मुनौ । पाणिकुमलमामील्य, जगाद जगतीपतिः ॥ १५ ॥ भवानेव प्रभो ! वेद, काम संसारमीदृशम् । गिरः प्रक्रमते वक्तु-मीदृशीन ह्यनीदृशः ॥ १६ ॥ निश्चित्यानुभवैस्तैस्तै-र्भवस्यानभिरामताम् । अस्माभिरपि वैराग्यात्, प्रविवजिषुमानसैः ॥ १७॥ श्रीनेमिखामिनो ध्यात-चिरादागमनोत्सवः । नूनं तेनापि विज्ञाय, प्रेषितोऽसीह नः कृते ॥ १८ ॥ (युग्मम् ) तद्भवानपि नः साक्षा-त्तस्य मूर्तिर्जगत्पतेः । संसारसागरादमा-दुद्धरास्मांस्ततः १ 'महामत्या' प्रतिद्वय० । २ भुजिष्यः-दासः । in Educ a tional For Personal & Private Use Only Page #286 -------------------------------------------------------------------------- ________________ रिपाण्डववरित्रम् ॥ र्गः १८ ।। । ॥३००॥ 304 प्रभो ! ॥ १९ ॥ किं त्वर्थोऽतीन्द्रियज्ञान- शेवधीनां भवादृशाम् । न कोऽपि क्षेत्रकालाभ्यां दवीयानप्यगोचरः ॥ २० ॥ तद्वनेऽभूद्यथा मृत्युः, शयालोर्वनमालिनः । जराङ्गजन्मनाऽनेन, तथा नः कथितः स्वयम् ॥ २१ ॥ तत्कृते जलमाहतुं, गतोऽभूत्तु हली तदा । तत्कथां श्रोतुमिच्छामः, स्वामिन्नाख्यातुमर्हसि ॥ २२ ॥ अथेत्यव्याहतज्ञानो, व्याजहार मुनीश्वरः । बलः सलिलमादाय, केशवान्तिकमाययौ || २३ || जल्पति स्म च तं भ्रातरुत्तिष्ठोत्तिष्ठ सत्वरम् । स्फीतमस्तीदमानीत-मम्भः सुरभि शीतलम् ।। २४ ।। तत् प्रक्षाल्य क्षणादास्यं, कणेहत्य निपीय च । दूरकान्तारसंचार - सूतिः श्रान्तिर्विनीयताम् || २५ || अव्याहरति कंसारौ, सीरभृत् पुनरब्रवीत् । किमु रुष्टोsस्यरिष्टारे, कालक्षेपान्मनागपि ? ||२६|| एप तेऽसांप्रतं रोषः, सांप्रतं तु प्रसीद मे । देशे दवीयसि प्राप्ति-वारिणोऽत्रापराध्यति ॥ २७॥ तथाप्यस्मिन्नजल्पाके, सीरपाणिरचिन्तयत् । शयानोऽस्ति पथि श्रान्तः, शेतां नामैप तन्मना ||२८|| इत्यालोच्य स्थितः कृष्णं, परितः कृष्णमक्षिकाः । भ्रमन्तीर्वीक्ष्य संभ्रान्तः, सोऽपि ( प ) निन्येऽवगुण्ठनम् ॥ २९ ॥ ततोऽपश्यदपेतासुं, कंसवध्वंसनं हली । शोणितैवोल्वणं भलिवणं चरणपल्लवे ॥ ३० ॥ कोपाटोपात्ततः सिंहनादमुच्चैश्वकार सः । येनारण्यमृगास्त्रेसुः, कम्पते स्म च काश्यपी || ३१ || जगाद च मदाध्मातः, पातकी ननु कोऽस्ति भोः । निद्राणमतुप्राणं योऽवधीन्मम बान्धवम् ॥ ३२॥ सुप्त मत्त प्रमत्तेषु, बाल-स्त्री-मुनि-गोष्वपि । क्रूरकर्मैकचाण्डालो-प्यभिज्ञः प्रहरेत कः१ ।। ३३ ।। दोर्दपोंऽप्यस्ति चेत् कश्चित्, तत् स्वमाविः करोतु सः । भुजोष्मज्वरिणां बाहुः सर्वेषामेष भेषजम् ॥ ३४ ॥ १ 'क्षेपागमान्मयि, ''क्षेपान्मनारमयि प्रत्यन्तरपाठी । For Personal & Private Use Only बलदेववृतान्तः ॥ ॥३००॥ linelibrary.org Page #287 -------------------------------------------------------------------------- ________________ 305 | इत्याद्यनेकशः कोपा-द्विरमुद्गीर्य लाङ्गली । तारं पूत्कारमुन्मुच्य, मूर्छितः क्ष्मातलेऽपतत् ॥ ३५ ॥ क्षणाच्चैतन्यमासाद्य, शीतैः कान्तारमारुतैः । रोदयश्वापदान काम-माक्रन्दैर्विललाप सः ॥ ३६ ॥ हा! विश्वेष्वेकशौण्डीर!, हा! रिपुष्वेकरोषण ! हा! गुणिष्वेकधौरेय !, हा! गुरुष्वेकवत्सल ! ॥ ३७ ॥ हा! कंसध्वंसघोरांस!, हा! कालानलनीरद ! । हा! निःसन्धजरासन्ध !, हा! रणक्रूरविक्रम ॥ ३८ ॥ हा! लक्ष्मीकेलिपल्यङ्क!, हा ! निःशङ्कशिरोमणे!। हा! यश:कैरवाराम !, हा ! रामनयनोत्सव ! ॥ ३९ ॥ शस्त्राधातैर्द्विषां तैस्तैः, श्रमोऽप्यासीन ते पुरा । संप्रत्यभित्रणादस्मा-न्मृत्युः श्रद्धीयतां कथम् ? ॥ ४० ॥ तदुत्तिष्ठ द्रुतं भानु-रारोहत्यन्तरम्बरम् । न खल्वत्यातपेऽल्पीयो-ऽप्यग्रतो गन्तुमीश्वहे ।। ४१ ॥ चरणव्रणपीडाभि-न चेचलितुमीशिषे । तदाऽऽरोह मम स्कन्धं, बन्धो! किमसि मोहितः ? ॥ ४२ ॥ किमिति क्रन्दतोऽप्येवं, वितरस्युत्तरं न मे ? । इमे हि श्रवसी पातु-मुत्सुके ते वचोऽमृतम् ॥ ४३ ॥ रोषं मयि पुराऽकार्षीः, साऽऽगस्यपि न जातुचित् । इदानीं तु विनाऽप्यागः, केयं ते दीर्घरोषिता? ॥४४॥ हा! दैव ! यद्ययं नेतुं, चिन्तितोऽभूद्दशामिमाम् । तत्वया किं कृतो विश्व-मौलिलालितशासनः ? ॥ ४५ ॥ यद्वा ज्ञातं नितान्तं | य, विडम्बयितुमीहसे । तस्य कन्दलयस्येव-मतीव महतीः श्रियः ॥ ४६॥ एतैर्वा किमुपालम्भै-तिर्यावः पुरः क्वचित् । दैवाय प्रभविष्याव-स्तत्रामुष्मै दुरात्मने ॥४७॥ निद्रासुखासिकालोभाद्, गन्तुमुत्सहसे न चेत् । भ्रातस्तदद्य तिष्ठावः, सच्छायेऽत्रैव कानने ॥४८॥ इत्यादि प्रलपञ्चा-वचेन वचसा मुहः। सीरभृत्तं दिनं तां च, यामिनीमत्यवाहयत् ।। ४९॥ | प्रगे च वचनैस्तैस्तै-रनुतिष्ठन्तमच्युतम् । जीवगुढ्या निजस्कन्ध-मध्यारोप्य बलोऽचलत् ॥ ५० ॥ स्कन्धन्यस्तहरिर्वन्धु Jan Educa For Personal & Private Use Only Page #288 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ १८॥ ॥३०॥ 306 स्नेहव्यामोहितो हली । भ्राम्यति स्म सरि-छल-काननानि दिवानिशम् ।। ५१ ॥ पुष्पैर्वन्यद्रुमाणां च, नित्यमानर्च शाहि बलदेव| णम् । एवं रामोऽतिचक्राम, षण्मासान् पर्यटन वने ॥ ५२ ॥ प्राप प्रावृडथाऽऽशान्ता-नीलयन्ती बलाहकैः । नूतनैरकुरोवृत्तान्तः॥ द्गारै-मेदिनीमण्डलं पुनः ॥ ५३॥ अथ प्रावमयं शैला-दुत्तीर्ण हेलया हली । स्यन्दनं कंचिदद्राक्षीत , समभूभागभङ्गरम् ॥ ५४ ॥ सज्जयस्तं जजल्पेऽथ, सारथिः सीरपाणिना । रथेऽस्मिन् कणशो भग्ने, कस्ते मूह ! मुधा श्रमः? ॥५५॥ सारथिम्तमथोवाच, मंगरेषु सहस्रशः। निर्मूढोऽप्यधुना पाद-प्रहारेणापि यो मृतः ।। ५६ ॥ सोऽयं चेद्विश्वजीवातु-र्जीविता तब बान्धवः । खण्डशस्तद्गतोऽष्येष, प्रगुणीभविता रथः ॥ ५७ ।। क्व मे बन्धुर्मृतोऽस्तीति, कामं मासूयमानसः । तं मुहुः कुटिलं पश्य-बचालील्लाङ्गली पुरः ॥५८ ॥ रोपयन्तं निरूप्याथ, शिलायां नलिनी क्वचित् । सारम्भमभ्यधात् कंचि-दुचैःशब्दं हसन् हली ॥५९॥ व्यामूढास्मन् किमेतस्मि-अत्यन्तकठिनेऽश्मनि । सहस्रैरपि यत्नानां, प्ररोहति सरोजिनी ? ॥ ६० । सोऽप्यवादीत्तवायं चेत्, प्राणि. प्यति सहोदरः। पाषाणे तत् खरेऽप्यस्मिन् , परोक्ष्यत्यरविन्दिनी ॥ ६१ ।। इत्येतस्यापि भारत्या-मवज्ञाविवशाशयः। व्यक्तोत्पांसस्मितस्मेर-चचाल मुसली पुरः ।। ६२ ॥ ततो दावाग्निनिर्दग्धं, मिश्चन्तमवनीरुहम् । कंचिदारामिकं रामः, पश्यति स्म ब्रजन् पुरः ।। ६३ ।। तं चाभ्यधाद्धिगेतां ते, हन्त दुर्व्यवसायताम् । मुश्चन्ति जातुचिद्दग्ध-भूरुहोऽपि किमकुरान् ? ॥६४ ॥ स जगाद यदि स्कन्ध-शवो वार्तयिता त्वया । शाडुलीभविता भूय-स्तदाऽयमपि पादपः ॥ ६५ ॥ तामश्रुत्वेव १ दिगन्तान् । २ मेधैः। ३ 'स्यन्दनः' प्रतिद्वय०, स्यन्दनमिति स्यात्। ४ उत्प्रास:-उपहासः । ५ 'दुर्व्यवसायिताम्' प्रत्य १० ॥३०॥ For Personal & Private Use Only wwwsainelibrary.org. Page #289 -------------------------------------------------------------------------- ________________ 307 तद्वाच-मुच्चचाल हली पुरः । दूर्वाश्च गोशवास्येषु, क्षिपन्तं कंचिदैक्षत ॥ ६६ ॥ तमप्यभिदधे गावः, कथमेताः परासवः । दूर्वाः कवलयिष्यन्ति गताः कङ्कालशेषताम् १ ॥ ६७ ॥ तेनाप्यूचे बलः पद्भ्यां गन्ता चेदेषं संस्थितः । चरितारस्तदा गावोऽप्यमूर्वाङ्कुरानिमान् ॥ ६८ ॥ रामोऽथाचिन्तयत् सत्यं किं मृतोऽयं ममानुजः १ । वदन्ति यदमी सर्वे ऽप्येकरूपमिदं वचः ॥ ६९ ॥ यावदित्याप्तचैतन्यः, किंचिच्चलति लाङ्गली । तावदुद्योतिताऽऽशान्तः कश्चिदस्थात् पुरः सुरः ॥ ७० ॥ सोऽब्रवीत् सीरिणं सोsहं, सिद्धार्थः सारथिस्तव । प्रभावात्तपसस्तस्य, देवभूयमुपागमम् ॥ ७१ ॥ स्मरस्येतत् परिव्रज्या - काले मामर्थयिष्यसे । यन्मामभ्युद्धरेजतु, पतन्तं व्यसनार्णवे ।। ७२ ।। तत्त्वामिदानीमालोक्य मोहनिद्राविसंस्थलम् । प्रबोधयितुमभ्यागां, तां तवास्यर्थनां स्मरन् ॥ ७३ ॥ श्रीनेमिना पुरा मृत्यु- र्मुरारातेर्जरासुतात् । यदूचे तत्तथैवाभू-दन्यथा नार्हतां गिरः ॥ ७४ ॥ एतान्यश्म - रथादीनि, वैकृतानि कियन्त्यपि । भ्रातर्मोहव्यपोहाय दर्शितानि मयैव ते ॥ ७५ ॥ विमुच्य तमिमं मोहं, संदोहं दुःखसंपदाम् । आत्मनीनं महत् किंचित् कर्म निर्मीयतां त्वया ॥ ७६ ॥ बन्धवः खल्ववाप्यन्ते, जीवैर्जन्मनि जन्मनि । किं तु ते मोहसैन्यैक - केतवो भवहेतवः ॥ ७७ ॥ जीवाः सर्वे हहा ! बन्धु-संहतिस्नेहमोहिताः । दुःखष्ठोष - क्षमे कर्म - युत्सहन्ते न जातुचित् ॥ ७८ ॥ बन्धुस्नेहोऽतराम्भोधि - रेष्यतीनां सुखश्रियाम् । दुःखश्रेण्याश्च विश्राम - धाम तद्विधुनीहि तम् ॥ ७९ ॥ १ कङ्कालः - अस्थिपिञ्जरम् । २ मृतः । ३ ' श्रत: !' प्रतिद्वय० । For Personal & Private Use Only Page #290 -------------------------------------------------------------------------- ________________ पाण्डवरित्रम् ॥ र्गः १८ ॥ ॥३०२॥ 308 इति सिद्धार्थदेवतां, गिरमाकर्ण्य लाङ्गली | जल्पति स्म त्वया बन्धो !, साधु साध्वस्मि बोधितः ॥ ८० ॥ किं तु मे कथय भ्रात-भ्रातुरस्य मुरद्विषः । मृत्युनाऽत्यन्तदुःखार्तः प्रवर्ते क्वात्मनो हिते १ ।। ८१ ।। देवोऽभ्यधान्ननु भ्रातत्रिलोकी कल्पपादपः । अस्त्येव भगवान्नेमि - दुःखार्त्तीनामरुंतुदः ॥ ८२ ॥ श्रेयः पीयूषवर्षैक - प्रावृषं तत्पदान्तिके । दीक्षामादाय शाश्वत्या मुद्यच्छख सुखश्रिय (या) म् ॥ ८३ ॥ तथेति प्रतिपेदान - स्तद्गिरं सीरभृत्ततः । तत्समेतो मुराराते-रग्निकर्मादि निर्ममे ॥ ८४ ॥ ततोऽसौ यावदत्यन्तं, संयमोत्सुकमानसः । लाङ्गली तावदद्राक्षी - द्विद्याधरमृषिं पुरः ।। ८५ ।। प्रत्युद्गम्य प्रणम्याथ, रोहिणीतनयः क्षणात् । पप्रच्छ स्वागतं हर्ष - बद्धोत्कर्षमना मुनिम् ॥ ८६ ॥ मुनिरप्यभ्यधाद्ध !, विश्वभद्रंकरः प्रभुः । श्रीमन्नेमिद्रुतं ज्ञात - त्वन्मनाः प्रजिघाय माम् ॥ ८७ ॥ तत् कुरुष्व मनोऽभीष्टं, पुष्टये पुण्यसंपदाम् । कालोऽयमेव दुष्कर्मश्रेणिमर्मच्छिदे तव ॥ ८८ ॥ इत्युत्साहाग्रमानीतो, नभश्वरमुनेर्गिरा । प्रपेदे सर्वसावद्य - विरतिं सीरभृत् क्षणात् ।। ८९ ।। जवाद्यतिरहस्यानां, जज्ञे विज्ञश्च तत्क्षणात् । भूयान्न खलु संस्कारो, जात्यरत्नैरपेक्ष्यते ।। ९० ।। सांप्रतं च तपःकर्म कुर्वन् षष्ठाष्टमादिकम् । तुल्यान्तःकरणाकारो, लोष्टेऽप्यंष्टापदेऽपि वा ॥ ९१ ॥ शमाद्वैतसुधाकुण्डस्नानशौण्डमनाः सदा । तानप्यति हि मन्वानो, नाकिनः क्लेशपाकिनः ॥ ९२ ॥ वैरङ्गिकः शरीरेऽपि जीवितव्येऽप्यरागवान् । अरिष्वपि निरातङ्को, निःशङ्को विपिनेष्वपि ।। ९३ ।। धर्मामृतमयैः शान्तै -स्तैस्तैर्वचनवीचिभिः । तत्र तत्र जनांस्तांस्ता-नुप१' तन्मुखात्' प्रतिद्वय० । २ सुवर्णे । For Personal & Private Use Only * बलदेवस्व - विरतिः ॥ ॥३०२ ॥ inelibrary.org Page #291 -------------------------------------------------------------------------- ________________ 309 कुर्वन्नखवधीः ॥ ९४ ॥ अरण्य - नगर - ग्राम - कर्बटेषु समीरवत् । स्वैरमप्रतिबद्धात्मा, विहरत्येकंकुण्डलः ॥ ९५ ॥ (पञ्चभिः कुलकम् ) तत्सपर्याभिरश्रान्तं कृतार्थमन्यमानसः । सिद्धार्थदेवञ्छायेव, तस्याभ्यर्णचरोऽभवत् ।। ९६ ।। एकतो भगवान्नेमिरन्यतश्च स धीरधीः । मेदिनीमुपकुर्वाते, सूर्याचन्द्रमसाविव ॥ ९७ ॥ तत्तयोबन्धवो मार्ग - माश्रित्याशु तदाश्रितम् । निरीहमनसो यूय-मप्येवं कर्तुमर्हथ ।। ९८ ।। एकैव सन्मणीनां हि, लोकालंकरणं गतिः । ध्वान्तध्वंसादृते कृत्यं, प्रदीपानां च नापरम् ।। ९९ ।। द्विपः क्षिप्ताः कृतं राज्यं भुक्तमप्रतिमं सुखम् । किंचिद्वस्तन्न संसारे, यदद्याप्यवशिष्यते ॥ १०० ॥ केवलं तत्सुखाद्वैतं, मुक्तेर्भोक्तव्यमस्ति वः । तद्दातरि व्रते तस्मात् कालक्षेपो न हि क्षमः ॥ १०१ ॥ इत्युचैर्विहितोत्साहा, धर्मघोषगुरोर्गिरा । संसारं झमिति त्यक्तु- मैषिषुः पाण्डुसूनवः ॥ १०२ ॥ ते ततः सहसोत्थाय, तमानम्य मुनीश्वरम् । उत्तरङ्गितसंवेगाः, प्राविशन्नगरीं पुनः ॥ १०३ ॥ ते मुहूर्ते शुभे कृष्ण- प्रीतेरानृण्यमिच्छवः । चक्रुर्जराङ्गजन्मानं, स्वराज्यस्याधिदैवतम् || १०४ || ते रुद्धान्यवरोद्धव्यैः, कारागाराण्यशोधयन् । आत्मानं पुनराकीर्ण, दुष्कर्म - परमाणुभिः || १०५ ॥ दीनानां ते हिरण्यौषै- दौर्गत्यमुदमूलयन् । आत्मनस्तु बृहन्मूलं, संसारविषशाखिनम् ॥ १०६ ॥ जीर्णभ्रष्टानि ते विश्वे, चैत्यान्युदधुरर्हताम् । गम्भीरात् पुनरात्मानं, दुर्गत्याख्यान्धकूपतः ॥ १०७ ॥ अमेयानि वपन्ति स्म, सप्तक्षेत्र्यां धनानि ते । मुक्तिर्येषामशेषाणा - मेकमेवाभवत् फलम् ॥ १०८ ॥ किमन्यते तथाऽवर्षन्, सर्वतः कनकोत्करैः । लुम्पन्ति स्म यथा नामा- प्युत्तमर्णाधमर्णायोः ॥ १०९ ॥ १ बलरामः । Jain Education internal For Personal & Private Use Only Page #292 -------------------------------------------------------------------------- ________________ मीपाण्डववरित्रम् ॥ सर्गः १८ || ॥३०३ ॥ 3to कुञ्जरेन्द्रानथारूढाः, सुरसिन्धुरबान्धवान् । तदात्वोचितमाणिक्य- मौक्तिकाकल्पशालिनः ॥ ११० ॥ उद्धृतचामरैः साक्षा-दप्सरोनिकरैरिव । वृताः शृङ्गारसंभार-सारैर्वाराङ्गनागणैः ॥ १११ ॥ मपौरे : सपरीवारैः सामन्ता-मान्य-मंत्रिभिः । अन्वीयमानाः ससुरैरिव सामानिकामरैः ॥ ११२ ॥ लोकपाला इवाध्यक्षाः, पञ्चाप्युदामीप्तयः । कराग्रप्रेङ्खितै रत्नैः, प्रीणयन्तोऽर्थिमण्डलम् ॥ ११३ ॥ तन्मार्गानुगमप्रौढ-तृष्णया कृष्णयाऽन्विताः । ऊरीकर्तुं परिव्रज्यां, प्रचेलुः पाण्डुसूनवः । ११४ ।। (पञ्चभिः कुलकम् ) सनेत्राश्रुकणान् लाज- कणान पौरमृगीदृशाम् । पाण्डवेयाः प्रतीच्छन्तो, बाद्योद्यानमुपाययुः ॥ ११५ ॥ तत्रोत्तीर्य गजेन्द्रेभ्यो, राजचिह्नान्यपास्य ते । सपत्नीकाः प्रभुं धर्म-घोषाख्यमुपतस्थिरे ||११६ ॥ विज्ञा व्यज्ञापयन्नेनं, ते निपत्य पदाम्बुजे । शिरो नः पावय स्वामिन्, दीक्षादानात् स्वपाणिना ।। ११७ ॥ भूत्वा भगवतो नेमे - स्ततः स प्रतिहस्तकः । दक्षिणो दीक्षयामास, मुनिः मप्रेयसीनमून् ॥ ११८ ॥ तदङ्गेषु तदा हर्पा-निर्गच्छत्पुलकच्छलात् । दृश्यन्ते स्म प्रणश्यन्ति, कल्मषाणीव सर्वतः ॥ ११९ ॥ तेषां भावारघट्टोऽन्त वहति स्म तदा तथा । सिक्ताः पुण्यद्रुमाः कामं, यथाऽऽनन्दाश्रुकुल्यया ॥ १२० ॥ द्रौपद्यात्तत्रता तेषां पञ्चानामनुगा बभौ महाव्रतानां मूतना मित्र मूर्तिमती क्रिया ॥ १२१ ॥ तान् प्रणम्य ततः सर्वः, पौरा-मात्यादिको जनः । मन्दं मन्दं प्रयाति स्म, श्रेयः संभारनिर्भरः ।। १२२ ।। ds से गुरोस्तं तमभ्यस्यन्तः क्रियाक्रमम् । निरीहाः स्वशरीरेऽपि व्यहरन्नन्यतोऽन्यतः ।। १२३ ।। अथोन्मी लन्मनोभाव - परिचारकलालिताः । नित्यं प्रशमपीयूष - पान सौहित्यशालिनः ॥ १२४ ॥ वाचमिन्द्रियखिङ्गाना-मशृण्वन्तो १ प्रतिनिधिः । २ समीपे । ३ " पानपीयूषशा० " प्रतिद्वय० । Jain Education international For Personal & Private Use Only द्रौपदीसहित पाण्डवानां प्रव्रज्या ॥ ॥३०३॥ ainelibrary.org Page #293 -------------------------------------------------------------------------- ________________ See मनागपि । त्यजन्तो दूरतः काम - मालस्यादीनसूयकान् ।। १२५ ।। आननेन्दुमपश्यन्तो जातु निद्रामृगीदृशः । क्रमेण द्वादशाङ्गयां ते, समभूवन्नधीतिनः ।। १२६ ।। (त्रिभिर्विशेषकम् ) इत्याप्तश्रुतसंस्कारा, दधुर्गीतार्थताममी । रसेन्द्रसंस्कृता लोह धातवो हेमतामिव ।। १२७ ।। याज्ञसेन्यप्युपासाना, प्रवर्तिन्याः पदाम्बुजम् । तपो-ज्ञान- विवेकानां परां कोटिमशिश्रियत् ॥ १२८ ॥ ततः कदाऽप्यनुज्ञाप्य धर्मघोषमुनीश्वरम् । ते पृथग्विहरन्ति स्म, हरन्तो विश्वकल्मषम् ॥ १२९ ॥ तप्यन्ते स्म तपस्तेऽभि-ग्रहोदग्रं पृथक पृथक् । येन स्वं पवितुं शङ्के, साऽप्यैच्छन्मुक्तिकामिनी ।। १३० ॥ संभाव्य सुभटं शत्रु - जित्वरं निजमात्मजम् । मोहदुर्विषहोत्साहः, श्रीमान् धर्मः किमप्यभूत् ।। १३१ || धर्मतेः सदा शान्ति - हिमानीमहिमोदयः । जगत्यपि महामोह - ग्रीष्मारम्भं वृथाऽकरोत् ।। १३२ ।। धावन्तो विद्विषः स्वान्तः-पुरमादातुमन्तरा ! के नामजंस्तपः सूनोः, प्रशान्तिपरिखाम्भसि ? ।। १३३ ।। भीमस्याभूद्यथा सत्त्वं, दुर्लङ्घ्यमरिभिः पुरा । संप्रत्यपि तथैवासीदान्तरैः परिपन्थिभिः ।। १३४ ॥ यथा यथाऽरिषडुर्ग-निग्रहेऽभूदरुंतुदः । तथा तथा दधौ चित्रं, भीमः कांयमभीपणम् ॥१३५॥ भीमोऽन्तर्विद्विषः क्षान्ति - गदयाऽदलयत्तथा । यथा नामापि नाश्रौषी देष तेषां पुनः क्वचित् ॥ १३६ ॥ अर्जुनस्य मुनेर्जीया- तपो गाण्डीवताण्डवम् । येन जैनगवीवर्गः, सूत्रितो निरुपद्रवः ॥ १३७ ॥ विधाय समताराधा - वेधं प्रशमपत्रिणा । पार्थः पाणौ करोति स्म, परमानन्दसंपदम् || १३८ || ध्यानवैश्वानरः पार्थ- मुनेरजनि कोऽप्यसौ । यस्य क्रोधाग्निरेवाभूदिन्धनं प्रज्वलिष्यतः ।। १३९ ॥ नकुलस्य तपोऽम्भोधे- निर्गतं यच्छमामृतम् । प्रीयन्ते स्म सुरास्तेन, तत् किं नामात्र १' काममभीमताम् प्रतिद्वय० । २ 'ममता' प्रतिद्वय० । For Personal & Private Use Only Jain Education rational ainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ 312 पाण्डव- रित्रम् ॥ र्गः१८॥ ॥३०॥ कौतुकम् ॥ १४० ॥ मन्ये मुनिषु सर्वेषु, सहदेवोऽधिदेवतम् । तपस्तरणिना यस्य, ज्ञानेन्दुरुपजीवितः ॥१४१॥ जीयते म पाण्डवपुरा पाण्डु-सूनुभिर्द्विषतां शतम् । तत्तदा जेतुमीपेऽष्टा-चत्वारिंशं तु कर्मणाम् ॥ १४२ ॥ ततो भीनमुनिर्भीम-मित्य मुनीनां भिग्रहमग्रहीत् । कुन्ताग्रदत्तमेवोञ्छ-मादास्ये नान्यथा पुनः ।। १४३ ॥ तस्य पुण्यात्मनः सोऽपि, मासैः पडिरपूर्यत । न विहारादि। किंचिदतिदुर्लम्भ, सचनिर्णिक्तचेतसाम् ।। १४४ ॥ प्रतिस्थानं प्रतिग्राम, प्रत्यध्व प्रतिकाननम् । जनं धर्ममयस्तैस्त-वचोभि रुपकुर्वताम् ।। १४५ ॥ एवं तेषां तपस्तत्त-न्महाभिग्रहदुस्तरम् । कुर्वतां खर्वतां नित्यं, नयनां कर्मसंहतिम् ।। १४६ ॥ स्वदेहे. | ऽपि निरीहाणा-मविरामविहारिणाम् । हायनान्यतिभृयांसि, व्यतीयुः पाण्डुजन्मनाम् ॥ १४७ ।। (त्रिभिर्विशेषकम् ) अथ नित्यविहारेण, विहरन्तोऽवनीतले । कदाचिदपि ते जग्मु-स्तुङ्गीशैलान्तिकक्षितिम् ॥ १४८ ॥ धमघोपगुरुं तस्य, शैलस्योपत्यकावने । ते जनादागतं श्रुत्वा, वन्दितुं मुदिता ययुः ॥ १४९ ॥ अद्राक्षुश्च गुरुं द्राक्षा-पाकपेशलया गिरा। दिशन्तं विशदं धर्म, तिर्य-मर्त्य-दिवौकसाम् ।। १५० ।। दुरादालोक्य तान् सोऽपि, गुरुः प्रीतितरङ्गितः। प्रत्युद्याति स्म विस्मेरः, संभ्रमादुज्झितासनः ।। १५१ । आनन्दाश्रुकणाकीर्ण-पक्ष्माणो रोमहर्षिणः । ने पदाम्भोरुहक्षिप्त मौलयस्तं व न्दिरे ॥ १५२ : तानुत्थाप्य करे धृत्वा, प्रीतिगद्गदया गिरा। विकम्बरकपोलाक्षः, पप्रच्छ स्वागतं गुरुः ॥ १५३ ।। पुनरासनमासीने, गुरौ तेऽभ्यर्णभृतले । वन्दिताः परिपदेव-नृ-तिर्यग्भिरूपाविशन् ॥ १५४ : पुण्यार्जनकृते सर्व सदस्यानां विशेषतः । तत्तपःप्रौढिमुद्दिश्य, वितेने देशनां विभुः ॥ १५५ ॥ देशनान्तेऽखिलश्रेयः-संभारात्मभरिर्जनः। प्रणम्य तं विभुं १ , स्तुङ्गी' प्रत्यन्तर० । ॥३०४॥ Jan Education International For Personal Private Use Only Page #295 -------------------------------------------------------------------------- ________________ 315 in तांश्च, ययौ स्थानं निजं निजम् ॥ १५६ ॥ विस्मेरमनसोऽत्यन्त-मथैते गुरुमभ्यधुः । करिष्यन्तेऽपराः सर्वा, वार्ताः पश्चादपि प्रभो! ॥१५७॥ कथ्यतां तावदेतन्नो, यदारण्याः शरीरिणः । क्रूरा अप्यत्र दृश्यन्ते, शम-संवेगशालिनः ॥ १५८ ॥ तद्यौष्माकागमस्यैवा-नुभावोऽयं किमद्भुतः । किं वात्र किंचिदप्यस्य, जृम्भते कारणान्तरम् ? ॥१५९॥ ततोऽभाषिष्ट भगवान् , पुर-प्रामादिषु क्रमात् । विहरन्नभ्यगात् पूर्व, शैलेऽस्मिन्मुशली मुनिः ॥१६० ॥ उपास्यमानः सिद्धार्थ-देवेनाद्भतभक्तिना। मासक्षपणमातेने, सानुन्यस्य स धीरधीः ।। १६१ ॥ पर्यन्ते तपसोऽमुष्य, स पारणकहेतवे । पुरे कस्मिंश्चिदासन्ने, विवेश वशितेन्द्रियः ॥ १६२ ।। विशन् स्वरूप-लावण्य-पुण्यमूर्तिः कयाऽप्यसौ । कूपकण्ठस्थया दृष्टः, समीपस्थापि(पि)ताया ॥ १६३ ॥ रूपाऽऽक्षिप्ता गले बद्धा, रज्जु कुम्भधियाऽथ सा । कूपे प्रक्षेप्तुमारेभे, तं बालं वलितानना ॥ १६४ ।। तद्विलोक्य मुनिर्वेगा-दागत्य प्रतिबोध्य ताम् । निन्दन् व्यामोहिनी रूप-संपदं स्वां न्यवर्तत ॥ १६५ ॥ जग्राहाभिग्रहं चेति, वने काष्ठादिहारिभिः । दत्तनानादिनाऽवश्य, पारयिष्यामि नान्यथा ॥ १६६ ॥ ततः प्रभृति तेनैव, विधिना कृतपारणः । तप्यमानस्तपोऽत्युग्रं, सोऽस्थादत्रैव कानने ॥ १६७ ॥ तमनैदंयुगीनाङ्गा-भोगमुद्दामतेजसम् । ते विलोक्य तपस्यन्तं, तृण-काष्ठादिहारिणः ॥१६८ ॥ गत्वा स्वस्वनरेन्द्रेभ्यः, शशंसुरतिविस्मिताः । अधृष्यश्रीर्वने कश्चि-तपस्यति पुमानिति ॥ १६९ ।। (युग्मम् ) भीतान्तःकरणास्तेऽपि, भूसुजस्तुच्छ १ शिखरे । For Personal Private Use Only Page #296 -------------------------------------------------------------------------- ________________ रामः श्रीपाण्डवचरित्रम् ॥ सर्गः१८॥ प्रभावा॥ ॥३०५॥ 314 चेतसः । स्वतुल्यकलिताशेप-जगतोऽन्तरचिन्तयन् ।। १७० ॥ नूनमन्यूनमाहात्म्य-तपःपल्लवितोजितः । कोऽप्यसावस्मदीयानि, राज्यान्याच्छेतुमिच्छति ॥ १७१ ॥ तत्संप्रत्येव तं हन्म, इत्यालोच्य महीभुजः। सर्वे सर्वाभिसारेण, तं सगित्यम्यषेणयन् ॥१७२॥ ततः पादातिका-श्वीय-रथ्य-हास्तिकशालिनः। अभ्येत्यास्मिन् वने याव-त्ते रामं परितः स्थिताः ॥१७३।। तावत् सिद्धार्थदेवेन, नित्यं रामोपसेविना । सिंहाः फालक्रियोत्ताला, विक्रियन्ते स्म कोटिशः ॥१७४।। तैश्च विवासिताशेष-सैनिकास्तेऽवनीभुजः । तत्क्षणक्षुभितस्वान्ता, न्यवर्तन्त प्रणम्य तम् ।। १७५ ।। तदा प्रभृति निःसीम-शमैकनिरतेरपि । रामस्य भुवने नाम, नृसिंह इव पप्रथे ।। १७६ ।। पश्यन्तोऽथ शमं तस्य, शीतांशुपरिभाविनम् । लक्षयन्तोऽपरिक्षामां, भूतग्रामे दयार्द्रताम् ॥ १७७ ॥ विन्दानाः ममपिण्याक-हिरण्यां च निरीहताम् । शृण्वानाश्च गिरं धर्म-मयीममृतजित्वरीम् ।।१७८ ।। क्रूरा अप्युज्झितक्रौर्याः, शमैकमयचेतमः। सर्वेऽप्यत्र बने वन्याः, प्रत्यबुध्यन्त जन्तवः ॥ १७९ ॥ (त्रिभिर्विशेषकम् ) सम्यक्त्वं जगृहुः केचि-त्ते देशविरतिं परे । अन्ये च भद्रकीभूय, पापकर्माणि तत्यजुः ॥ १८०॥ चक्रिरेऽनशनं केचित् , कायोत्सर्ग व्यधुः परे । शिष्या इवान्ये रामर्षे-रासन्नासन्नसेविनः ॥ १८१ ॥ कश्चित्तु प्राग्भवप्रीति-भावाजातिस्मरो मृगः । कल्याणभक्तिरश्रान्त-मुपासामास तं मुनिम् ॥ १८२ ॥ भ्रान्त्वा भ्रान्त्वा च सोऽजस्रं, सार्थमावासितं बने । गृहीतान्नांश्च काष्ठादि-हारकानगवेपयत् ॥ १८३ ॥ यदा चैक्षिष्ट तान् कापि, तदैवागत्य सत्वरम् । संकेतैः प्रणिपातायैः, स रामर्षिमजिज्ञपत् ॥ १८४ ॥ पारयित्वा ततो ध्यानं, रामस्तस्यानुरोधतः । १ प्राणिसमूहे । २ पिण्याकः-तिलखलः । ॥३०५॥ Jain Education Intematonal For Personal & Private Use Only nelibrary.org Page #297 -------------------------------------------------------------------------- ________________ 315 तद्दर्शितपथो भैक्ष्यं, सार्थादिभ्योऽग्रहीत्तदा ॥ १८५ ।। हाद्यर्हाणि साराणि, काष्ठान्याहर्तुमन्यदा । रथकारास्तदाऽभ्येयु- यांसः काननोदरम् ॥ १८६ ॥ भ्राम्यनेणः स तान् वीक्ष्य, मासक्षपणपारणम् । विधातुमनसे राम-मुनयेऽज्ञापयद् द्रुतम् ।। १८७ ॥ तेनाग्रगामिना सोऽपि, निराकासमना मुनिः । ईचतुरचक्षुस्ता-नुत्ससर्प वनच्छिदः ॥ १८८ ॥ छेदं छेदं तरून सारान् , तेऽपि मध्यंदिने तदा । नानारसवतीपाकाः, समगच्छन्त भुक्तये ॥ १८९ ॥ धर्म साक्षादिवायान्तं, दूरादालोक्य तं मुनिम् । सानन्दो रथकाराणा-मग्रणीरित्यचिन्तयत् ॥ १९० ॥ धवादिशाखिनामेव, स्थानेऽस्मिन् विपिने कथम् । कल्पद्रवोऽपि दृश्यन्ते ?, भाग्यं नस्तदहो महत् ॥ १९१ ॥ ऐहिकश्रीफलाः कामं, तेऽपि कल्पद्रवोऽथवा । एते तु मुनयः स्वर्गा-पवर्गकमलाफलाः ॥ १९२ ॥ तदद्य खलु धन्योऽस्मि, स्तुत्यमद्यैव जन्म मे । जातं सफलमद्यैव, वनागमनमप्यदः ।। १९३ ॥ इत्यादि चिन्तयन्नन्त-रुन्मीलत्पुलकाङ्करः । अभ्युत्थाय स भून्यस्त-मौलिस्तं मुनिमानमत् ॥ १९४ ॥ प्रासुकैरेषणीयैश्च, तैस्तैरानन्दितेन्द्रियैः। पीनप्रीतिः स पाना-रुपतस्थे बलं मुनिम् ॥ १९५ ॥ तन्मनोवृत्तिमालोक्य, श्रद्धातिशयवन्धुराम् । रोहिणेयमुनिश्चित्ते, चिन्तयामासिवानिति ॥ १९६ ॥ अहो ! महात्मनोऽमुष्य, भावः कोऽप्येष निस्तुषः । एवमानन्दवैक्लव्य-मिदानीं यद्दधात्यसौ ॥१९७।। तनोति कृतिनां भाग्य, भावस्तात्कालिकोऽपि यत् । मृलादुन्मूल्यते तेषां, तेनैव भवभूरुहः ॥ १९८ ॥ तन्महात्मायमारूढस्तस्मिन् भावेऽस्ति संप्रति । यस्मिन् करप्रचेयानि, मन्ये मुक्तिसुखान्यपि ॥ १९९ ॥ ततोऽङ्गाधारमात्राय, प्रान्ताहारेच्छुरप्यहम् । न भावस्खलनं किंचित् , करिष्येऽस्य विवेकिनः ॥ २००॥ ततो राममुनिर्भेक्ष्य-मादातुमुपचक्रमे । दातुं च रथक RSS Jain Education For Personal & Private Use Onl -ibrary.org Page #298 -------------------------------------------------------------------------- ________________ श्रीपाण्डववरित्रम् ॥ सर्गः१८॥ रामःखगमनम् ॥ ॥३०६॥ 3.16 द्वर्ग-ग्रामणीर्मुदिताशयः ॥ २०१॥ तावुभावपि संवीक्ष्य, दातृ-पात्रशिरोमणी । स कुरङ्गोऽपि संवेग-भावनामित्यमावयत् ॥ २०२ ॥ अहो धन्योऽयमेवाद्य, ग्रामणीविपिनच्छिदाम् । यस्य प्रादुरभूव पुण्य-प्राग्भारोऽयमचिन्तितः ॥ २०३ ॥ मुनिभ्यो दत्तमीहरभ्यो-ऽन्यदापि शिवसंपदे । किं पुनस्तद्यदेतस्मिन् , मासक्षपणपारणे ॥२०४॥ अहं तु न तपः किंचित् , कर्तुमल्पमपि क्षमः । छिद्यन्ते कर्मणां मर्म-ग्रन्थयो येन तत्क्षणात् ॥ २०५॥ न चैताग्विधं किंचि-दानं दातुमपीश्वरः । हा! हतोऽहमिदं जन्म, धिङ्मे तिर्यक्त्वपांसुरम् ॥ २०६ ॥ इत्यमीषां परां कोटि-मीयुपां भावसंपदः । उपरिष्टात् पपाताईच्छिन्नो वात्याहतस्तरुः ॥ २०७ ॥ तन्निपाताभिघातेन, ते त्रयोऽपि गतासवः। कल्पे ब्रह्माभिधेऽभृव-न्नमरास्तुल्यसंपदः ॥ २०८ ।। तिर्य-रा-मरानित्थं, प्रतिस्थानं प्रबोधयन् । बभार व्रतपर्यायं, सीरभृद्वत्सरान् शतम् ।। २०९ ।। तत्प्रभृत्यनुभावेन, मुनेर्लाङ्गललक्ष्मणः । इदं शान्ताखिलक्रूर-श्वापदं समभूदनम् ।। २१० ॥ ___ इत्याकर्ण्य कथां तस्य, धर्मघोषमुनर्मुखात् । विषादकलुषात्मानः, पाण्डवेया बभापिरे ॥ २११ ॥ इगद्वैतचारित्रपवित्रात्मा बलो मुनिः । हा ! धिगस्माभिरत्यन्तं, भाग्यवन्ध्यन वन्दितः ॥ २१२ ।। श्रोत्रपात्रीकृता यस्य, वार्ताऽपीयमनुत्तरा । निषिञ्चत्यन्तरात्मान-मश्रान्तममृतैरिख ।। २१३ ।। विश्वभद्रंकरः स स्या-द्यदि साक्षादवेक्षितः। श्रेयःसंवलितानन्दमयं नस्तजगद्भवेत् ॥ २१४ ॥ (युग्मम् ) तन्नैवाभूदभाग्यैर्न-स्तावत् संप्रति तु प्रभो! । श्रीनेमिस्वामिपादार-विन्दं वन्दामहे यदि ॥ २१५ ॥ तद्भवत्येव नः सर्व-पाप्मभ्यः सलिलाञ्जलिः । विभर्ति कृतकृत्यत्वं, व्रतग्रहणमप्यदः ॥ २१६ ॥ (युग्मम् ) किं तु त्रिजगदम्भोज-स्मरणधुमणिः प्रभुः । काधुना विहरत्येवं, विद्मः किमपि नो वयम् ।। २१७ ।। a ||३०६॥ Jan Education tematang For Personal & Private Use Only inelibrary.org Page #299 -------------------------------------------------------------------------- ________________ 317 इत्युक्ते सूनुभिः पाण्डो-धर्मघोषमुनीश्वरः । ज्ञानालोकमयेनाक्ष्णा, साक्षात्कृतजगजगौ ॥ २१८ ॥ आर्या-नार्येषु देशेषु, मध्यदेशादिषु क्रमात् । विहृत्य हीमदायेषु, भूधरेष्वप्यनेकशः॥ २१९ ॥ मार्तण्ड इव राजीव-खण्डानिशि निमीलितान् । मोहव्यामोहितांस्तांस्तान् , प्राणिनः प्रतिबोध्य च ॥ २२० ॥ ज्ञात्वा नेदीयसीमात्म-निवृति भुवनप्रभुः । गिरि रैवतकं नाम, नन्वलं कुरुतेऽधुना ॥ २२१ ।। (त्रिभिर्विशेषकम् ) इत्यस्य गिरमाकर्ण्य, विक्लवोत्सुकचेतसः । स्वामिसंगमसोत्कण्ठा, जजल्पुः पाण्डुलूनवः ॥ २२२ ।। ननु त्वरितमद्यैव, तर्हि प्रस्थीयतां प्रभो ! । दयतां नः पुरोभृय, पादास्तस्य जगत्पतेः ॥ २२३ ॥ मा स्म निर्भाग्यधौरेयाः, पुरस्तादेव तं विभुम् । निर्वाणपदवी प्राप्तं, न वन्दिष्यामहे वयम् ।। २२४ ।। पुरस्कृत्येति तं वेगा-न्मुनि रैवतकं प्रति । श्रीमन्नेमिजिनं नन्तुं, पाण्डवेयाः प्रतस्थिरे ॥ २२५ ॥ अविश्रान्तं व्रजन्तस्ते, दर्शनोत्कण्ठिताः प्रभोः। हस्तिकल्पं पुरं जग्मु-सक्षपणपारणे ।। २२६ ।। नगरेऽस्मिन् विशन्तस्ते, धर्मघोषमुनीश्वरम् । व्यज्ञापयन्निति प्रीत्या, निपत्याङ्ग्रिसरोरुहे ॥ २२७ ॥ प्रभो ! रैवतकोऽमुष्मात्, पुरावादशयोजनीम् । प्रगेतनप्रयाणेन, तत्र प्रायो गमिष्यते ॥२२८॥ तदृष्टे विट(ष्ट) पाधीशे, पारणाविधिरस्तु नः । इत्यभिग्रहमातेनु-स्ते तरङ्गितसंमदाः ॥२२९॥ प्रविश्याथ पुरे तस्मि-नुजयन्तगिरेः पथा। जनानागच्छतो वीक्ष्य, श्यामीभृतास्यपङ्कजान् ।।२३०॥ क्षणं यावदमी तस्थुः, किंचिच्चकितचेतसः। चारणः श्रमणः कश्चि-तावदागाद्विहायसा ॥२३॥ (युग्मम् ) परिम्लानमुखो धर्म-घोषार हितानतिः। प्रणम्य पाण्डवैः पृष्टः, स व्याचष्टेति शिष्टधीः ॥२३२॥ सनकारिरासन, ज्ञात्वा निर्वाणमात्मनः । भगवान् समवासार्षी-| | देत्य रैवतकाचले ॥२३३॥ रूप्य-काश्चन-माणिक्य-मयवप्रत्रयाङ्कितम् । नानामणिप्रभाजाल-केलिभिलुप्तगोपुरम ॥ २३४ ॥ Main Education International For Personal & Private Use Only Page #300 -------------------------------------------------------------------------- ________________ श्रीपाण्डवचरित्रम् ॥ सर्गः १८ ॥ ॥३०७॥ 318 सर्वतो रत्नभिग्यन्तः - संक्रान्तप्रतिमाच्छलात् । एकाशोकमपि व्याप्त-मशोकविपिनैरिव ।। २३५ ॥ आनन्दानामुपादानं, निदानं पुण्यसंपदाम् । सुरा विरचयांचक्रु-र्देशनागारमन्तिमम् ॥ २३६ ॥ ( त्रिभिर्विशेषकम् ) विकुर्वन्ति स्म गीर्वाणाः, ककुप्सु चतसृष्वपि । तस्यान्तर्भूरिमाणिक्य- भासुरां चतुरामनीम् ॥ २३७ ॥ ततोऽस्मिन्नुल्लसद्धर्म - ध्वजमञ्जरिताङ्गणे । राकाहिमकराकार - जैत्रच्छत्रत्रयोल्बणे ॥ २३८ ॥ यथास्थानं समासीन ( ने) सुरा - सुर-नरेश्वरे । सिंहासनमलंकृत्य, कृत्यवित् पूर्वदिङ्मुखम् ।। २३९ || मोक्षं प्रति प्रतिष्ठासु- विश्वानुग्रहकाम्यया । चिरं चकार भगवा - नन्तिमां धर्मदेशनाम् ॥ २४० ॥ (त्रिभिर्विशेषकम् ) प्रतिबुद्धास्तया केचिद्वतमाददिरे क्षणात् । श्रावकत्वं परं भेजु - रन्ये भद्रकतां पुनः || २४१ ॥ ततः परीतः साधूनां षट्त्रिंशैः पञ्चभिः शतैः । पादपोपगमं चक्रे, मासिकानशनं विभुः ।। २४२ ॥ ततः शुचिसिताष्टम्यां, चित्रायां चित्रिताशयैः । संगतः परितः शक्र - प्रमुखैखिजगञ्जनैः ॥ २४३ ॥ साधुभिः सहितः शुद्ध-शैलेशीध्यानबन्धुरः । आशु लम्भितवान् सर्वं कर्मजातं निरंशताम् ॥ २४४ ॥ साग्रमन्दसहस्रायु- र्जगदेकदिवाकरः । निर्व्याबाधसुखां स्वामी, निर्वाणपदवीं ययौ ॥ २४५ ॥ ( त्रिभिर्विशेषकम् ) ततः कुमाराः प्रद्युम्न - साम्बाद्याः सत्त्वशालिनः । रथनेम्यादयः स्वामि-भ्रातरश्च तरस्विनः || २४६ || कृष्णस्याष्टौ महिष्यश्च तथैव मुनयोऽपरे । साध्व्यश्च राजीमत्याद्या, भूयस्यः शिवमासदन् || २४७ || ( युग्मम् ) प्रभोर्माता शिवादेवी, समुद्रविजयः पिता । सहैव सर्वैर्दाशार्है - देव भूयमुपा (पे ) यतुः || २४८ ॥ कुबेरः शिविकां शक्र - शासनाद्व्यकरोत् क्षणात् । हरिर्विधिवदभ्यर्च्य न्यधात्तस्यां वपुः प्रभोः ॥ २४९ ॥ गोशीर्ष-चन्दनाद्यैश्च, काष्ठै रत्नशिलातले । वितेनुर्दिशि नैर्ऋत्यां त्रिविष्टपसदश्चिताम् ॥ २५० ॥ उत्पाट्य शिविकां तत्र, नीत्वा For Personal & Private Use Only श्रीनेमिनाथ र्वाणम् ॥ ॥३०७॥ Inelibrary.org Page #301 -------------------------------------------------------------------------- ________________ 319 तस्यां विभोर्वपुः । स्वयं तस्याग्निसंस्कारं, वासवोऽकारयत् सुरैः ॥ २५१ ॥ निर्वापिते चिताग्नौ च, मेधैः क्षीरोदवारिभिः।। देवैर्भूपैर्जनैश्चान्यै-रस्थ्यादि जगृहे प्रभोः ॥२५२॥ तस्मिंश्च वहिसंस्कार-पूते रत्नशिलातले । सूत्रामा सूत्रयामास, श्रीनेमिजिन-1 मन्दिरम् ॥२५३॥ आनम्यानम्य तत्रस्था, स्वामिनः प्रतिमा ततः । साश्रुः सुर-नरेशादिः, स्वं स्वं स्थानं ययौ जनः॥२५४॥ विद्याधरमुनेर्वाच-मित्युपश्रुत्य दुःश्रवाम् । दशां दुःखमयीं कांचित् , पाण्डवेयाः प्रपेदिरे ॥ २५५ ॥ जल्पन्ति स्म च भाग्यं नः, सर्वथा प्रतिलोमिकम् । यत्र सीरभृता नापि, स्वामिना संगमोऽभवत् ।। २५६ ॥ त एवं जगति स्तुत्या-स्ते त्रिलोकीविशेषकाः । धन्या माता तदीयैव, तज्जन्मैव फलेग्रहि ॥ २५७ ॥ येषां दीक्षोत्सवः स्वामि-पाणिना पावितोऽभवत् । अविश्रान्तं पिबन्ति स्म, स्वामिवागमृतं च ये ॥ २५८ ॥ ( युग्मम् ) धन्येष्वपि हि धन्यास्ते, ते च श्लाध्यतमाः सताम् । स्वामिनैव समं येषां, निर्वाणमहिमाऽप्यभृत् ॥ २५९ ।। इयताऽपि कृतार्थत्वं, यद्वतं समपादि नः । चेत्तु प्रभुरपीक्ष्येत, तत् | स्यात्तस्यापि मञ्जरी ।। २६० ॥ प्रभोर्वागमृतैश्चेन्नः, सिच्येतायं तपस्तरुः । ततो वामनसातीतं, किमप्येष फलेद् ध्रुवम् | | ॥ २६१ ॥ किं पुनर्भाग्यशून्यानां, फलन्ति न मनोरथाः । “न जातु स्याद्दरिद्रस्य, कल्पद्रुमसमागमः" ॥ २६२ ॥ तत्तावजगृहेऽस्माभि-र्दुस्तरोऽयमभिग्रहः । यद्वयं पारयिष्यामो, दृष्टे स्वामिनि नान्यथा ॥ २६३ ।। तत्तमेव पुरस्कृत्य, प्रत्यासन्ने नगोत्तमे । आरुह्य विमलाख्येऽस्मिन् , कुर्महे निजमीप्सितम् ॥ २६४ ॥ अत्र हि क्षीणनिःशेष-कर्मसंततयः पुरा । मुनयः पुण्डरीकाद्याः, कोटिशः प्रययुः शिवम् ॥ २६५॥ तदयं सर्वतीर्थेषु, महत्तीर्थ गिरीश्वरः । अस्माकमप्यभीष्टार्थ-सिद्धये १ 'स्वामिन्' प्रतित्रय० । JanEduca For Personal Private Use Only www. tary ore Page #302 -------------------------------------------------------------------------- ________________ पाण्डव रित्रम् ॥ र्गः १८ ।। ॥३०८|| 320 भविताऽधुना || २६६ ।। इत्यालोच्य तमद्रीन्द्र-मारोहन् पाण्डवाः क्षणात् । दुःसाधेऽपि न साध्येऽर्थे, मन्दायन्ते महाशयाः ॥ २६७॥ गिरेः शिरसि ते तस्य, विधायाराधनाविधिम् । धर्मघोषगुरोः पार्श्वे, चक्रिरेऽनशनक्रियाम् ॥ २६८ ॥ अथेक्षमाणा भृशमात्मतुल्यान् जगत्यशेषानपि देहभाजः । साम्यामृताम्भोधिनिमज्जनैक - प्रशान्तमन्तःकरणं वहन्तः ॥ २६९ ॥ मतिं सितध्यानसमाधिबन्ध - प्रबन्धमैत्रीमधुरां दधानाः । निश्रेणिकल्पां शिवमन्दिरस्य, श्रेणिं श्रयन्तः क्षपकाभिधानाम् || २७० ॥ सर्वक्रियाकौशलशालिचेतसो, निर्याम्यमाणा गुरुणैव तेन ते । आसादयामासुरसादितौजसः, क्रमात्रिलोकीकृतकेलिकेवलम् || २७१ ।। (त्रिभिर्विशेषकम् ) धर्मं विशुद्धमुपदिश्य ततः सदैव, मर्त्या -सुरे सदसि योगजुषो मुहूर्तम् । पाण्डोः सुताः क्षणमयोगिगुणास्पदे ते, विश्रम्य मुक्तिपदमक्षय सौख्यमीयुः ॥ २७२ ॥ तत्पथानुगमकाम्यविक्रमा, निर्मलानशनकर्मपावनी । नन्दिनी द्रुपदभूभुजोऽपि सा ब्रह्मलोकमतुलश्रियं ययौ || २७३ || हुताशैः संस्कारं त्रिदशतरुदारुप्रणयिभिस्तदङ्गानां तत्तद्विधिमधुरमाधाय विबुधाः । जगत्काम्ये तस्मिन् गिरिशिरसि निर्वाणमहिमा - महं चक्रुर्नृत्यत्सुरयुवतिसंगीत कमयम् ।। २७४ ।। इत्येतत्किल पाण्डवेयचरितं पर्याप्तमेतस्य तु (नु), ब्रूमः किं महिमानमन्वहमपि व्यातन्महेऽस्मै नमः । यस्यैकक्रमलङ्घितान्यचरितारण्यापि विद्वद्भवी, श्राम्यन्तीव पदे पदे वत परां सीमानमालम्बते ।। २७५ ।। एतस्य स्तुतये कुतूहलितया जिह्वान्तयोगासना-न्यध्यास्ते कविमण्डलस्य नियतं देवी गिरामीश्वरी । कुण्ठीयन्ति कनीयसोऽपि कवितुं येऽन्ये प्रबन्धान्मुहुः, तेऽप्यस्मिन् किमपि प्रगल्भवचसो वाचस्पतीयन्ति यत् || २७६ ॥ एतस्मिन् व्यवहारकौशलमिह व्युत्पत्तयः प्रश्रय प्रायेषु प्रसभं गुणेषु दधते वैदग्ध्यमस्मद्भिरः । अस्मिन् संवननप्रपञ्चपटिमा कीर्तेरुदात्तक्रम - त्रैलोक्याभयदानपीनमहिमा धर्मोऽप्य For Personal & Private Use Only पाण्डवानां निर्वाणम् ॥ ॥३०८|| Cainelibrary.org Page #303 -------------------------------------------------------------------------- ________________ Jain Educatio 324 मुष्मिन् परः ॥ २७७ ॥ एकस्यापि महात्मनोऽस्ति चरितं यस्मिंस्तदप्यास्पदं, कल्याणस्य न कस्य यत्पुनरलंचक्रुस्त एतेद्भुताः । श्रीनेमिर्मुशली हरि-प्रतिहरी पाण्डोः सुताः कौरवा, भीष्मः कर्ण - कृपादयश्च बहवस्तस्यास्य किं ब्रूमहे ॥ २७८ ॥ किं त्वस्मिन्नियमस्ति दोषकणिका वक्ता यदस्मादृशः सन्तः सच्चरितामृतैकरसिकास्तस्यामनास्थापराः । सौरभ्यस्पृहयावतंसपदवीं पङ्केरुहं लम्भयन् पङ्कोत्पत्तिकलङ्कमस्य मतिमान् को नाम मीमांसते १ || २७९ ।। षष्ठाङ्गोपनिष - त्रिषष्टिचरिताद्यालोक्य कौतूहला-देतत् कन्दलयांचकार चरितं पाण्डोः सुतानामहम् । तत्राज्ञानतमस्तिरस्कृतिवशादुत्सूत्रमासूत्रयं, यत्किचिन्ननु मय्यनुग्रहविया शोध्यं तदेतद्बुधैः ॥ २८० ॥ यावत् संसारतापव्यतिकरभिदुरा वागू जिनानां मुनीन्द्रप्रज्ञाकान्तावगाढा विधुरयति सुधादीर्घिकादर्पमुद्राम् । तावन्निर्निद्रकार्तस्वरकमलकलां पुष्पदश्रान्तमस्यां tional विश्वं विद्वद्विरेफार्पितमहिममहाकाव्यमेतद्धिनोतु ॥ २८१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये बलदेवस्वर्गगमनश्रीनेमिनाथपाण्डवनिर्वाणवर्णनो नामाष्टादशः सर्गः ॥ १८ ॥ For Personal & Private Use Only Page #304 -------------------------------------------------------------------------- ________________ ४२.२ पीपाण्डव । अथ प्रशस्तिः । प्रशस्तिः ॥ चरित्रम्॥ ॥३०९॥ श्रीकोटिकाख्यगणभूमिरुहस्य शाखा, या मध्यमेति विदिता विटपोपमोऽस्याः। श्रीप्रश्नवाहनकुले सुमनोऽभिरामः, ख्यातोऽस्ति गुच्छ इव हर्षपुरीयगच्छः तत्राजनि श्रुतसुधाम्बुधिरिन्दुरोचिः-स्पर्धिष्णुकीर्तिविभवोऽभयदेवसूरिः । शान्तात्मनोऽप्यहह ! निःस्पृहचेतसोऽपि, यस्य क्रियाऽखिलजगजयिनी बभूव ॥२॥ बद्धक्रीड इवावतीर्य परमज्योतिर्विवर्तः क्षितौ, तत्पट्टाम्बरचन्द्रमाः समजनि श्रीहेमसूरिः प्रभुः । चित्रं यद्वचनामृतानि नृपतिः श्रीसिद्धराजः पपौ, विश्वेषामपि लेभिरे तनुभृतामायूंषि वृद्धिं पुनः ॥३॥ तस्य पदे मदनादि-द्वेषिजयी विजयसिंहमूरिरभूत् । यद्वपुषि स्पर्धाऽभूत् , लावण्यामृत-शमामृतयोः ॥४॥ श्रीचन्द्रसूरिरभवत् , तदीयपदभूषणं गुणेकनिधिः । विद्यायाश्च मदस्य च, येन वितेने चिरवियोगः ॥५॥ धर्म-ज्ञान-विवेक-संयम-तपःसंकेतकेलीगृहं, स श्रीमान् मुनिचन्द्रसूरिरभवत् तत्पट्टभूषामणिः। मस्तत्करपुष्करस्य महिमां किं नाम यत्सौरभ-गण्यन्ते बत मादृशा अपि जनैः संख्यासु संख्यावताम् ॥६॥ श्रीदेवभद्रसूरि-भूव तच्चरणकमलरोलम्बः । येन कलैः कीर्तिरवै-रभितो मुखरीकृतं भुवनम् १ ‘पमेऽस्याः ' प्रत्यन्त० । २ 'पुषः' प्रत्य० । ॥३०९॥ Jain Education Intematonal For Personal & Private Use Only hinelibrary.org Page #305 -------------------------------------------------------------------------- ________________ ॥८॥ मुनिचन्द्रसरिपट्टे, श्रीदेवानन्दसूरयोऽभूवन् । स्तोत्राय यद्गुणानां, ध्रुवं न वेधा अपि सुमेधाः तेषां कल्पतरुत्रिविष्टपगवीचिन्ताश्मवैहासिका-दादेशात् कविमार्गवल्गनकलानैपुण्यशून्यैरपि । श्रीदेवप्रभसूरिभिस्तनुभुवां पाण्डोश्चरित्रं किम-प्येतत्तद्विबुधादिशिष्यहृदयोल्लासार्थमाथ्यत श्रीयशोभद्रसूरीणां, तथाऽत्र व्यापृता दृशः। यथैतदगमत् सर्व, विद्वल्लोकावलोक्यताम् ज्ञानैकमयमूर्तीना-मस्मिन्नवरसान्विते । श्रीनरचन्द्रसूरीणां, प्रज्ञया केतकायितम् प्रीत्याऽवलोकनेनैव, कर्णक्रोडनवातिथेः । कर्तुमातिथ्यमर्हन्ति, ग्रन्थस्यास्य मनीषिणः ॥ १०॥ ॥११॥ ॥ १२ ॥ ॥ इति प्रशस्तिः ॥ समाप्तश्चायं ग्रन्थः १ वैहासिकः-हास्यकारकः । २ 'च प्रकाशितम्"प्रत्यन्त० । For Personal Private Use Only Page #306 -------------------------------------------------------------------------- ________________ ॥३१०॥ Jain Educational समाप्तं श्रीपाण्डवचरित्र - महाकाव्यम् For Personal & Private Use Only ॥३१०॥ ainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ નામ ક્રમાંક ૧. જીવવિચાર પ્રકરણ ક્રૂ ક શ્રી જિનશાસન આરાધના ટ્રસ્ટ તરફથી પ્રકાશિત ગ્રંથા ટીકાકાર કાયસ્થિતિ સ્તોત્રાભિધાન,, ર. ન્યાય સંગ્રહુ સટીક ૩૪ ૫. ધમ સંગ્રહુ સટીક ભાગ ૧ ૨ ૩ ૬. જીવ સમાસ ટીકાનુવાદ સટીક ૭. જંબુદ્રીપ સંઘાણી સટીક ૮. સ્યાદ્વાદ મંજરી સાનુવાદ ૧૧. શ્રૃક્ષેત્ર સમાસ સટીક ૧૨. બૃહત્ સંગ્રહણી ૧૩. 22 ૯. ન’દીસૂત્ર સટીક ૧૦. સંક્ષેપ સમરાદિત્ય કૅથલિચરિત્ર "" 23 29 39 ૧૪. ચેઈયવંદણુ મહાભામ ૧૫. નયાપદેશ ટીક ૧૬. પુષ્પમાળા (મૂળ) સાનુવાદ મૂળકાર્ શ્રી શાંતિ સૂરિ શ્રી ગજસાર મુનિ શ્રી કુલમંડન સૂરિ શ્રી હેમહંસગણિ મહેા. શ્રી માન વિ. ગણિ શ્રી પૂર્વાચા શ્રી હરિભદ્ર સૂ. મ. હેમચંદ્ર સૂ. મ. દેવવાચક ગણિ 23 "" *, પ્રધુમ્ન સૂ. મ. જિનભગણિક્ષમાશ્રમણ 23 ” ચન્દ્ર સૂરિ” શાન્તિ સૂરિ મહેા, શ્રી યશા વિ. મ. મલ્લધારી હેમચંદ્ર વિ. મ. For Personal & Private Use Only પાકરત્નાકર મુનિ રુપચન્દ્ર અજ્ઞાત સ્વાપજ્ઞ સ્વાપન્ન મલ્લધારી શ્રી હેમચંદ્ર સુ. કૃત ટીકાના અનુ. શ્રી પ્રભાનંદ સૂ. 23 27 '' મલિયેણ સુ. મ. મલયગિરિ સૂ. મ. 39 દેવભદ્રસૂરિ સ્થાપન્ન Page #308 -------------------------------------------------------------------------- ________________ ક્રમાંક નામ ૧૭. મહાવીર ચરિય ૧૮ મલ્લિનાથ ચરિત્ર ૧૯. વાસુપૂજ્ય ૨૦. શાન્ત સુધારસ સટીક ૨૧. તત્વજ્ઞાન તરંગિણી ૨૨. શ્રાદ્ધગુણુ વિવરણુ ૨૩. ત્રિપુષ્ટિશલાકા પુરુષચરિત્ર પત્ર' ૩/૪ પવ પદ "" ૨૪. 22 ૨૫. અબી તાપથ વવરણ ૨૬. યુક્તિપ્રબોધ સટીક ર૭. વિશેષણવતી વંદન પ્રતિક્રમણ અવસૂરી ૨૮ પ્રવ્રજ્યા વિધાન કુલક સટીક ૨૯. ચૈત્યવંદન ભાષ્ય (સંઘાચાર ભાવ્ય) સટીક ૩૦ ૩૧. વધમાન દેશના પદ્ય ભાગ ૧/૨ ૩૨. વ્યવહાર શુદ્ધિપ્રકાશ મૂળકાર શ્રી ગુણચન્દ્ર ગણિ શ્રી વિનયચંદ્ર સૂરિ શ્રી વધમાન સૂરિ મહેા. શ્રી વિનય વિજય મ. જ્ઞાનભૂષણ શ્રી જિનમંડન ગણિ શ્રી હેમચન્દ્ર સુ; મ. મૂળ-આપ્તમીમાંસા-સમ તભદ્ર ભાષ્ય - અકલંક દેવ વૃત્તિ – વિદ્યાનંદસૂ. મહા. શ્રી મેઘ વિ. મ. શ્રી જિનભદ્રગણિક્ષમાશ્રમણ પૂર્વાચાય શ્રી દેવેન્દ્ર સૂ. મ. શ્રી શુભવ'ન ગણિ શ્રી રત્નશેખર સૂરિ For Personal & Private Use Only ટીકાકાર ગંભીર વિ. ગણિ મહેા. શ્રીયશા વિ. મ. સ્વાપજ્ઞ રત્નશેખર સૂરિ મ. શ્રી પ્રદ્યુમ્ન રુ. મ. શ્રી ધમ ઘેય સુ. મ Page #309 -------------------------------------------------------------------------- ________________ ૩૩. અનેકાન્ત વ્યવસ્થા પ્રકરણ ૩૮. પચરણ સંદેહ ૩૫. ઉપાદાદિ સિદ્ધિ પ્રકરણ સટીક ૩૬. હારિભદ્રીય આવશ્યક ટીપ્પનક સ્વપજ્ઞ મહે શ્રી યશ વિ. મ. પૂર્વાચાર્ય શ્રી ચન્દ્રસેન સૂ. મ. ટીપ્પણ-મલ. શ્રી હેમચંદ્ર સૂ, મ. શ્રી હેમચંદ્ર સુ.મ. કૃત અભિધાન ચિંતામણિ ટીકાનું અકારાદિકને સંકલન શ્રી સેન સૂ મ. શ્રી જગશેખર સૂ. મ. શ્રી હરિભદ્ર સૂમ શ્રી જયશેખર સૂ. મ. શ્રી હરિભદ્ર સૂ. મ. શ્રી રત્નશેખર સૂ. મ. પૂર્વાચાર્યો શ્રી જ્ઞાનસાગર શ્રી સોમધમંગણિ શ્રી મુનિસુંદર સૂરિ મ. શ્રી ચંદ્ર સૂ. સંકલિત For Personal Private Use Only ૩૭/૩૮. અભિધાનયુત્પત્તિપ્રક્રિયાકાકા ભાગ ૧/૨ ૩૯ પ્રશ્નોત્તર રત્નાકર (સેન પ્રશ્ન) ૪૦. સંધસપ્તતિ સટીક ૪૧. પંચવસ્તુ સટીક ૪૨. જંબુસ્વામી ચરિત્ર ૪૩. શ્રી સમ્યકૃત્વ સ્તુતિ સટીક ૪૪. ગુરુગુણક ત્રિશત્રિશિકા સટીક ૪૫. સ્તોત્ર રત્નાકર ૪૬. વિમલનાથ ચરિત્ર (ગદ્ય) ૪૭. ઉપદેશ સ્તુતિ ૪૮. ઉપદેશ રત્નાકર ૪૯. સુગેધા સામાચારી શ્રી ગુણવિનય ગણિ પજ્ઞ શ્રી સંઘતિલકાચાર્ય સ્વપજ્ઞ Jan Education n ational Page #310 -------------------------------------------------------------------------- ________________ ટીકાકાર મૂળાકાર મહે. શ્રી કીતિ વિ. ગણિ શ્રી દેવભદ્ર સૂરિ શ્રી દેવભદ્ર સૂરિ શ્રી ભાવચંદ્ર સૂરિ શ્રી હેમવિજય ગણિ ઉપા. શ્રી યશદેવ મ. સ્વપજ્ઞ કમાંક નામ ૫૦. વિચાર રત્નાકર ૫૧/પર. નવપદ પ્રકરણ બૃહદવૃતિ ભા-૧-૨ ૫૩. નવપદ પ્રકરણ લઘુવૃતિ ૫૪. શાંતિનાથ ચરિત્ર (ગદ્ય) ૫૫. શ્રી પાર્શ્વનાથ ચરિત્ર (પદ્ય) ૫૬. શ્રાદ્ધ પ્રતિક્રમણ વૃત્તિ (વદારુવૃત્તિ). ૫૭. વિજય પ્રજ્ઞસ્તિ કાવ્ય (સેનસૂરિ ચરિત્ર) ૫૮ ૫૯, ધમ રત્ન પ્રકરણ ભાગ ૧-૨ ૬૦ કુમારપાલ (મહાકાવ્ય) દ્વયાશ્રય ૬૧. દેવેન્દ્ર નરકેન્દ્ર પ્રકરણ ૬૨. પુપ પ્રકરણ માળા. વિવિધ પ્રકરણે સંગ્રહ મુળ ભાષાંતર) ૬૩ ૬૪. ઉપદેશપદ ભા. ૧-૨ ૬૫. ઉપદેશ સપ્તતિકા (નવ્ય) ૬૬/૬૭. શ્રી શ્રાદ્ધદિન કૃત્ય-ભા. ૧/૨ હેમવિમલ ગણિ શાંતિ સૂરિ હેમચંદ્રસૂરિ પૂર્વાચાર્ય પુર્વાચાર્યો શ્રી દેવેન્દ્ર સ્ર. દેવેન્દ્ર સૂરિ પુણકલશગણિ મુનિચંદ્ર સૂરિ મુનિચંદ્ર સૂરિ હરિભદ્રસૂરિ ક્ષેમરાજમુનિ શ્રી દેવેન્દ્ર સૂરિ (પજ્ઞ) Jan Education International For Personal & Polvate Use Only Page #311 -------------------------------------------------------------------------- ________________ 1 नमो नमः श्रीगुरुप्रेमसूरये । सूच्चा ते जीवलोए । जिणवयणं जे नरा न याति ॥ सूच्चाण वि ते सूच्चा । जे नाउण नवि करेति ॥ તેએ શેાચનીય (દયાપાત્ર) છે કે જેએ જિનવચન જાણુતા જ નથી. પણ જેએ જાણવા છતા પેાતાની શક્તિ અનુસાર તેને અમલમાં મુકવાના પ્રયત્ન કરતા નથી તેએ તેના કરતા પણ વધારે દયાપાત્ર છે. -ઉપદેશમાળા શ્રી જિનશાસન આરાધના ટ્રસ્ટ ૭, ત્રીજો ભોઇવાડો, ભુલેશ્વર, મુબઇ – ૨. For Personal & Private Use Only Page #312 -------------------------------------------------------------------------- ________________ in u ntergatan Ero Personal & Pilva User www.janelitarying