________________
15
कृतवर्म-कृप-द्रौणि-सौबलादिवलान्वितः। अग्रे कृत्वा प्रगे शल्यं, कौरवो रणमागमत् ।। ८२० ।। उन्मूल्य शल्यमुल्लाघ-माधातुं जयमात्मनः । क्षेत्रक्षोणिमुपागच्छ-द्धर्मजोऽपि महाभुजः ॥ ८२१ ।। त्रुटत्सुभटकण्ठास्थि-ष्ठात्कारमुरजध्वनिः। कबन्धताण्डवोच्चण्ड-स्ततोऽभूत् संगगेत्सवः ॥ ८२२ ।। प्राणोपदंशमापीय, रिपूणां शोणितासवम् । क्षीबा इव | लुठन्ति स्म, क्षितौ तत्र पतत्रिणः ।। ८२३ ।। गत्वरैरसुभिः क्रीतं, कल्पस्थास्नु मया यशः । इति प्रीत्येव कस्यापि, कबन्धोऽनृत्यदद्भुतम् ।। ८२४ ॥ उज्जम्भमाणपुंनाग-संतानरसपायिनः । उल्लसत्पक्षमूत्काराः, खेलन्ति स्म शिलीमुखाः ।। ८२५ ।। नूतनातपसंपृक्त-निर्झराम्बुविडम्बिभिः । दुर्वार रुधिरोद्गारैः, केऽपि भान्ति स्म भूभृतः ।। ८२६ ।। निरस्तनिखिलाराति-कुलोऽथ नकुलो रणे । तत्कालं कवलीचक्रे, वैरिनागाननेकशः ।। ८२७ ॥ विशन्तो हृदयं सद्यो, नकुलस्य शिलीमुखाः। विद्विषां मुखपद्मानि, मुकुलीचक्रिरेऽद्भुतम् ।। ८२८ । नकुलस्य शराः कामं, सेहिर न विरोधिभिः । सारङ्गवैरिणः पाणिजन्मान इव कुञ्जरैः ॥ ८२९ ॥ तीव्रपातैरिषुवातै- कुलैराकुलीकृताम् । चम्मालोक्य मद्रेशः, क्रोधावेशादधावत ॥ ८३० ॥ अत्युद्धरैः शरैस्तस्य, तरङ्गैरिव नीरधेः । निम्नगेव चमृश्चक्रे, पाण्डवीया पराङ्मुखी ॥ ८३१ ।।
क्षुन्दति क्षत्रियव्यूह, ततस्तस्मिन्निरङ्कुशे । भ्रकुटीभङ्गभीमास्यो, हरिरूचे तपःसुतम् ।। ८३२ ॥ युधिष्ठिर ! समीचीन-मुच्यसे त्वं युधिष्ठिरः । यदेवं रिपुणा सैन्यं, हन्यमानमुपेक्षसे ।। ८३३ ॥ पुंसः स्थमा हि मौस्थित्ये, गुणत्वमवलम्बते । प्रत्यर्थिन्युत्थिते किं तु, गुणश्चापाय चापलम् ॥ ८३४ ॥ सिन्धुरेन्द्राः परे यूथं, यूथपस्येव पश्यतः । पिंषन्ति यद्विषः सैन्यं,
१ सिंहस्य । २ नखाः । ३ स्थिरता ।
Jain Education
anal
For Personal & Private Use Only
wwwLinelibrary.org