SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ पाण्डव रित्रम् ॥ र्गः १३ ॥ ॥२४९॥ 174 चमूः । तमः कवलिते धर्के, किं मही न तमोमयी ? || ८०५ ॥ मुमूर्च्छ क्षणमुच्छ्रास-विकलो मुकुलेक्षणः । सोरस्ताडं क्षणं मुक्त कण्ठमुच्चे रुरोद च ।। ८०६ ।। नामग्राहं च हा कर्ण !, कर्णेति व्यलपत् क्षणम् | क्षणं तस्थौ च तूष्णीक- स्तदा दुर्योधनः शुचा ॥ ८०७ || ( युग्मम् ) इत्थं नवनवोत्थास्नु- शोकोर्मिविवशीकृतम् । वेगादागत्य साक्षेपं, द्रौणिर्वाणीं तमब्रवीत् ।। ८०८ || महाराज ! स निर्व्याज - शौण्डीरिमगुणः क्व ते ? । क्व ते सत्त्रं च तद्वीर !, वज्र विस्फूर्तिजित्वरम् ? || ८०९ ।। सोऽवधीरितघांत्री - गरिमा गरिमा क ते ? । क्व ते गाम्भीर्यमम्भोधि - गर्वसर्वकपं च तत् १ || ८१० ॥ यदेवमबलेव त्व - मुच्चकैराचिंतः शुचा | मुहुर्मूर्च्छस्यतिक्रन्द-स्यत्यन्तं परिदेवसे ॥ ८११ ॥ त्वादृशानपि शोकोऽय माक्रमिष्यति चेद्रलात् । चलयिष्यति शैलेन्द्रं, बालस्तन्मलयानिलः ॥ ८१२ || महानथ सहायो मे, कर्णोऽभूदिति शोचसि । तत्र त्रैलोक्यमल्लस्य, तदप्येतत्रपाकरम् ।। ८१३ ।। यच्चापकर्षणे वामं, सहायीकुरुते करम् । तेनापि त्रपते कामं, शूराणां दक्षिणः करः ।। ८१४ ।। अद्यापि त्वयि संग्राम - सीमानमधितस्थुपि । रवौ दिवमिव ध्वान्ताः पाण्डवेया न दुर्जयाः ।। ८१५ ।। आस्तां तावद्भवान् शल्यो - ऽप्यतुल्यभुजवैभवः । खण्डने पाण्डुपुत्राणां जैन्यमूर्द्धन्यलंतमाम् ॥ ८१६ ।। प्रक्षाल्य परितः शोकातङ्कपङ्कमिमं ततः । राजन् ! मद्रेन्द्रमेवैनं, सेनान्यं कर्तुमर्हसि ।। ८१७ ।। इति द्रौणेगिरा मद्यो, रुचेव रविसारथेः । मुमोच स शुचं किंचि - जीवलोक इव क्षपाम् ।। ८१८ ॥ तं च सेनान्यमातेने, मद्रचन्द्रं जयेच्छया । आशा हि दूरं दुर्वेव, विनाऽपि प्ररोहति ।। ८१९ ॥ १ धात्रीधा - राजानः । २ व्याप्तः । ३ रणमूर्धनि । Jain Educational For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥२४९॥ linelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy