________________
श्री पाण्डव चरित्रम् ॥ वर्गः ९ ॥
॥१७४॥
24
दुष्कृतम् । नि॑काचितेष्वपि तपः प्रभवत्येव कर्मसु ॥ ३५० ॥ इदानीमनुजानीहि पुनः स्वर्गमनाय माम् । ज्ञेयः सहायसंख्याया - महमप्यात्मनस्त्वया || ३५१ ॥ इत्युदीर्य गते देवे, ययौ सूर्योऽप्यदृश्यताम् । सतां कृतोपकारं तं हर्षादन्वीयिवानिव ।। ३५२ ॥ स्थापिते च नभःस्थाले, नक्षत्राक्षतसंभृते । आययौ किल तानिन्दु-दना वर्धयितुं निशा ॥ ३५३ ॥ मत्सरं कुरुराजस्य, क्रूरतां च द्विजन्मनः । तीक्ष्णत्वं चैव कृत्यायाः, सौजन्यं च दिवौकसः ॥ ३५४ ॥ मुदुश्चिन्तयतां नाना-भावचित्रेण चेतसा । सा तेषामतिचक्राम, क्षणेनैव निशीथिनी ॥ ३५५ ॥ युग्मम् ॥
अम्लानांस्तानिव द्रष्टुं, सप्तरात्रमुपोषितान् । पौरस्त्यादर्णवा चूर्ण मर्यमाऽथ विनिर्ययौ ।। ३५६ ॥ पारणाविधये तेषां, कुर्वन्नभ्यर्थनामिव । पाणिपादे सहस्रांशु-र्लगति स्म मुहुः करैः || ३५७ ॥ अथ वन्यैः फलैर्धान्यैः, शाकैश्च हृदयंगमैः । कृष्णा निष्पादयामास, नवां रसवतीं जवात् ॥ ३५८ ॥ स्वस्वासनोपविष्टानां जनन्या परिवेषिते । वस्तुजाते समस्तेऽपि, चिन्ता तेषामभूदियम् ।। ३५९ ।। कुतोऽपि समयेऽमुष्मिन् किंचित्पात्रं तपोमयम् । यद्युपैति तदा विद्मो, भाग्यानामनुकूलताम् ॥ ३६० ।। धन्यास्ते पुण्यकर्माण - स्तेषां चासन्नभव्यता । येषामसूदृशे काले, सत्पात्रमुपतिष्ठते ॥ ३६१ ॥ अवतारो मनुष्येषु तेषामेव फलेग्रहिः । सुक्षेत्र इव यैः पात्रे, न्यायात्तं वित्तमुप्यते ॥ ३६२॥ इति चिन्तापरेष्वेषु, सार्थे क्वचन तस्थुषः । सूरेः सुचरिताख्यस्य, मुनिः कोऽप्यतिसंयमी ॥ ३६३ ।। वपुष्मदिव चारित्रं, मूर्तं तप इवानघम् । एत्य तेषां पुरस्तस्थौ,
Jain Educational
( १. काचितः शिक्ये स्थापित इति कोश: । उन्नत इत्यर्थः . ) नितरां संचितेषु - तीत्राध्यवसायेन बद्धेषु इत्यर्थः संगतः । ( २. ' शिष्य इति शेषः इति गद्यपाण्डवचरिताज्ज्ञायते । नाम चास्य मुनेर्धर्मयो (घोष इति च. )
For Personal & Private Use Only
कृत्योपद्रवान्मुक्तिः।।
॥१७४॥
ainelibrary.org