SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्री पाण्डव चरित्रम् ॥ वर्गः ९ ॥ ॥१७४॥ 24 दुष्कृतम् । नि॑काचितेष्वपि तपः प्रभवत्येव कर्मसु ॥ ३५० ॥ इदानीमनुजानीहि पुनः स्वर्गमनाय माम् । ज्ञेयः सहायसंख्याया - महमप्यात्मनस्त्वया || ३५१ ॥ इत्युदीर्य गते देवे, ययौ सूर्योऽप्यदृश्यताम् । सतां कृतोपकारं तं हर्षादन्वीयिवानिव ।। ३५२ ॥ स्थापिते च नभःस्थाले, नक्षत्राक्षतसंभृते । आययौ किल तानिन्दु-दना वर्धयितुं निशा ॥ ३५३ ॥ मत्सरं कुरुराजस्य, क्रूरतां च द्विजन्मनः । तीक्ष्णत्वं चैव कृत्यायाः, सौजन्यं च दिवौकसः ॥ ३५४ ॥ मुदुश्चिन्तयतां नाना-भावचित्रेण चेतसा । सा तेषामतिचक्राम, क्षणेनैव निशीथिनी ॥ ३५५ ॥ युग्मम् ॥ अम्लानांस्तानिव द्रष्टुं, सप्तरात्रमुपोषितान् । पौरस्त्यादर्णवा चूर्ण मर्यमाऽथ विनिर्ययौ ।। ३५६ ॥ पारणाविधये तेषां, कुर्वन्नभ्यर्थनामिव । पाणिपादे सहस्रांशु-र्लगति स्म मुहुः करैः || ३५७ ॥ अथ वन्यैः फलैर्धान्यैः, शाकैश्च हृदयंगमैः । कृष्णा निष्पादयामास, नवां रसवतीं जवात् ॥ ३५८ ॥ स्वस्वासनोपविष्टानां जनन्या परिवेषिते । वस्तुजाते समस्तेऽपि, चिन्ता तेषामभूदियम् ।। ३५९ ।। कुतोऽपि समयेऽमुष्मिन् किंचित्पात्रं तपोमयम् । यद्युपैति तदा विद्मो, भाग्यानामनुकूलताम् ॥ ३६० ।। धन्यास्ते पुण्यकर्माण - स्तेषां चासन्नभव्यता । येषामसूदृशे काले, सत्पात्रमुपतिष्ठते ॥ ३६१ ॥ अवतारो मनुष्येषु तेषामेव फलेग्रहिः । सुक्षेत्र इव यैः पात्रे, न्यायात्तं वित्तमुप्यते ॥ ३६२॥ इति चिन्तापरेष्वेषु, सार्थे क्वचन तस्थुषः । सूरेः सुचरिताख्यस्य, मुनिः कोऽप्यतिसंयमी ॥ ३६३ ।। वपुष्मदिव चारित्रं, मूर्तं तप इवानघम् । एत्य तेषां पुरस्तस्थौ, Jain Educational ( १. काचितः शिक्ये स्थापित इति कोश: । उन्नत इत्यर्थः . ) नितरां संचितेषु - तीत्राध्यवसायेन बद्धेषु इत्यर्थः संगतः । ( २. ' शिष्य इति शेषः इति गद्यपाण्डवचरिताज्ज्ञायते । नाम चास्य मुनेर्धर्मयो (घोष इति च. ) For Personal & Private Use Only कृत्योपद्रवान्मुक्तिः।। ॥१७४॥ ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy