SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ 25 मासक्षपणपारणे ॥ ३६४ ॥ ( युग्मम् ) तं तपोधनमालोक्य, लोकोत्तरगुणोदयम् । पुनः पल्लवितानन्दा - स्तेऽन्तः स्वान्तमचिन्तयन् ॥ ३६५ ॥ एषणीयमिदं वस्तु, पात्रमेतत्तपोमयम् । तदयं सुकृतप्राप्यः, कौमुदीन्दुसमागमः || ३६६ ॥ क्व कुरङ्गारिसंचार-घोरा कान्तारभूरियम् । पुण्यैरप्यतिदुर्लम्भः क्व चैष मुनिकुञ्जरः ? || ३६७ ॥ ततो रूक्षरटध्वाङ्गशमीमात्रतरौ मंरौ । अकस्मादयमस्माकं ध्रुवं कल्पद्रुसंगमः || ३६८ ॥ इत्युद्दामपरीणाम-शुद्धिनिर्घौतचेतसः । आदाय भाजनान्येते, मुनिमेत्य बभाषिरे ।। ३६९ ।। प्रभो ! सुप्रातरद्यैव, पुण्यैरद्यैव पुष्पितम् । निजैर्यत् पावितं पादै - स्त्वयेदमुटजाङ्गणम् || ३७० ॥ तदिमं शुद्धमाहारं गृहाणानुगृहाण नः । लभ्यतां दैवयोगेन, निर्धनैरपि सेवंधिः || ३७१ ।। द्रव्यादिशुद्धमाहारं, विज्ञायात्यन्तनिःस्पृहः । मुनिरप्याददे ताह-न विराध्यति संयमम् ।। ३७२ ।। • तदानीं ताडयामासु घुसदो दिवि दुन्दुभिम् । उद्यत्प्रमोदकल्लोला-वेलोत्क्षेपं च चक्रिरे || ३७३ || विहितार्थिजनाधारा, वसुधारा दिवोऽपतत्। पुष्पगन्धाम्बुवृष्टीच पेततुर्वासितक्षिती ।। ३७४ || अवादीदेवता काचित् प्रसन्ना तान्नभः स्थिता । दानस्यास्य प्रभावाद्वः समीपे संपदोऽखिलाः || ३७५ || विराटनगरे किं तु वर्षमेतत्रयोदशम् । नवाभ्यां वेपकर्मभ्यां प्रच्छन्नाः स्थातुमर्हथ ॥ ३७६ ॥ एवमावेद्य सा तेभ्यः, क्षणेनैव तिरोदधे । सुनिश्च स्वर्गिणञ्चैव ययुः सर्वे यथागतम् ।। ३७७ ।। पारणं पाण्डुतनया - स्तेनुः पुण्यमयं पुरा । पश्चादन्नमयं चक्रुः, शरीरस्थितिहेतवे ।। ३७८ || अर्थेनः प्रीणया मासु - स्ते तया वसुधारया । सतां च तोयदानां च सार्वजन्या हि संपदः ॥ ३७९ ॥ १ देशभूमौ । त्यनिधानम् । धनवृष्टिः । ४ सर्वजनहिताः । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy