________________
श्रीपाण्डव
चरित्रम् ॥
सर्गः १० ॥
॥ १७५ ॥
26
सौरभ्यसारघनसारकंणावदातै- लोकंपूणैर्मुनिपतेर्विमलैगुणौयैः ।
तत्रैव ते विदधतो वदनाधिवासं, द्वित्राण्यहानि मुदिता गमयांवभूवुः ॥ ३८० ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दुर्योधनमोचन -कृत्योपद्रवनिवर्तनवर्णनो नाम नवमः सर्गः ।
अथ दशमः सर्गः ।
अथ द्वैतवनात् पाण्डु–सूनवो देवतागिरा । प्रतस्थिरे गुप्ततमा, विराटनगरं प्रति ||१|| ते मातरं पुरस्कृत्य, मूर्ती नीति- . मिवाध्वनि । व्रजन्तोऽनुगता रेजुः साक्षालक्ष्म्येव कान्तया || २ || नगेन्द्र-नगर-ग्राम- निम्नगा - रामसंकुलाम् । भूयसीं भीमसंचारा-मतिक्रम्य क्रमान्महीम् || ३ || नीलदुद्यानकल्लोलि - सरःश्रेणिमनोरमे । ते विराटमहीभर्तुः, पुरीपरिसरे ययुः ॥ ४ ॥ (युग्मम्) रामणीयकमाराम - सरः पुष्करिणीगतम् । पश्यतां पाण्डुपुत्राणां तत्रोचैर्मुमुदे मनः ॥ ५ ॥ क्वचित् सरसि निनिंद्रनलिनीमालभारिणि । पयःपानादिना तेऽध्व- श्रमव्यपगमं व्यधुः || ६ || तत्तीरे सहकारस्य, नवपल्लवशालिनः । छायायामतिसान्द्रायां, तेऽनुज्येष्ठमुपाविशन् ॥ ७ ॥
१ कणः - सूक्ष्मः, अवदातः - शुद्धः ।
Jain Educational
For Personal & Private Use Only
पाण्डवानां
विराट
नगरं प्रति गमनम् ॥
॥१७५॥
jainelibrary.org