SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 27 अथारातिपराभूति - स्मरणार्द्रीकृतेक्षणः । सदैन्यमवदद्वन्धून्, धर्मसूर्गद्दाक्षरम् ||८|| वत्साः ! साम्राज्यसौरभ्य संभो गसुभगोदयाः ! | युधिष्ठिरेण नीताः स्थ, ह हा ! धिकामिमां दशाम् ९ ॥ ९ ॥ वस्तव्यमस्ति तत्रापि वर्षमेतत्रयोदशम् । प्रच्छन्नैर्जन वन्मत्स्य - भर्तुः सेवापरायणैः ॥ १० ॥ ततो निसर्गविज्ञात- सर्वसेवाक्रमानपि । स्नेहाद्रवीमि वः किंचित्, सागरे घनवृष्टिवत् ॥ ११ ॥ परं मान्यत्वमाप्यापि, विश्वस्यात् क्षितिपेषु न । विधावैवधिकेभ्योऽपि जातु रुष्यन्ति दन्तिनः ॥ १२ ॥ कुर्वन्ननुलवणं वेषं श्रयन्नुचितमासनम् । अजल्पितोऽप्रजल्पंश्च राज्ञो भवति वल्लभः ।। १३ ।। नान्तःपुरपुरंधीभिर्न चान्तःपुरचारिभिः । न च द्वेष्यैर्महीशस्य, संगच्छेत विशारदः || १४ || यस्य कोपो महाबाधः, प्रसादश्च महाफलः । न तस्य मनसाऽपीच्छे - द्विप्रियं प्राज्ञसंमतः || १५ || असूयन्ति हि राजानो, जनायानृतवादिने । क्षणादप्यवमन्यन्ते, तथा पण्डितमानि - नम् ।। १६ ।। अम्लानो बलवान् शूर - श्छायेवानुगतः सदा । सत्यवादी मृदुर्दान्तः क्ष्मापतेः प्रियतां व्रजेत् ॥ १७ ॥ सर्व मनसि कृत्वैत- द्यः सम्यकर्म वेत्ति यत् । स तदेव पुरस्कृत्य श्रयतु क्षितिवल्लभम् ॥ १८ ॥ जयो जयन्तो विजयो, जयसेनो जयइलः | आतुरे क्वचिदाह्वान - नामानीति भवन्तु नः ॥ १९ ॥ इति ज्येष्ठानुशिष्टिं ता - मोमिति प्रतिपद्यते । विश्वधानुष्कधौरेयं, सव्यसाचिनमूचिरे ॥ २० ॥ विलोक्य सायुधानस्मान् लोकः पार्थ ! व्यथिष्यते । आयुधानि निधातुं तत्, क्वचिदेतानि सांप्रतम् || २१ | जगाद विजयो येय-मुपप्रेतवनं पुरः । निरूप्यते शमी जीर्णा, फणिफूत्कारिकोटरा ।। २२ ।। लूताजालकरालाया-मतुच्छच्छदसंपदि । निहितान्यायुधान्यस्यां कोऽप्यवेक्षिष्यते न हि ॥ २३ ॥ इत्युक्त्वा सर्व१ (विधा गजाशनम् । वैवधिको वणिक्.) पक्षे विधा- वेतनम् . वैवधिको - घृततैलान्नादिव्यापारी । For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy