________________
27
अथारातिपराभूति - स्मरणार्द्रीकृतेक्षणः । सदैन्यमवदद्वन्धून्, धर्मसूर्गद्दाक्षरम् ||८|| वत्साः ! साम्राज्यसौरभ्य संभो गसुभगोदयाः ! | युधिष्ठिरेण नीताः स्थ, ह हा ! धिकामिमां दशाम् ९ ॥ ९ ॥ वस्तव्यमस्ति तत्रापि वर्षमेतत्रयोदशम् । प्रच्छन्नैर्जन वन्मत्स्य - भर्तुः सेवापरायणैः ॥ १० ॥ ततो निसर्गविज्ञात- सर्वसेवाक्रमानपि । स्नेहाद्रवीमि वः किंचित्, सागरे घनवृष्टिवत् ॥ ११ ॥ परं मान्यत्वमाप्यापि, विश्वस्यात् क्षितिपेषु न । विधावैवधिकेभ्योऽपि जातु रुष्यन्ति दन्तिनः ॥ १२ ॥ कुर्वन्ननुलवणं वेषं श्रयन्नुचितमासनम् । अजल्पितोऽप्रजल्पंश्च राज्ञो भवति वल्लभः ।। १३ ।। नान्तःपुरपुरंधीभिर्न चान्तःपुरचारिभिः । न च द्वेष्यैर्महीशस्य, संगच्छेत विशारदः || १४ || यस्य कोपो महाबाधः, प्रसादश्च महाफलः । न तस्य मनसाऽपीच्छे - द्विप्रियं प्राज्ञसंमतः || १५ || असूयन्ति हि राजानो, जनायानृतवादिने । क्षणादप्यवमन्यन्ते, तथा पण्डितमानि - नम् ।। १६ ।। अम्लानो बलवान् शूर - श्छायेवानुगतः सदा । सत्यवादी मृदुर्दान्तः क्ष्मापतेः प्रियतां व्रजेत् ॥ १७ ॥ सर्व मनसि कृत्वैत- द्यः सम्यकर्म वेत्ति यत् । स तदेव पुरस्कृत्य श्रयतु क्षितिवल्लभम् ॥ १८ ॥ जयो जयन्तो विजयो, जयसेनो जयइलः | आतुरे क्वचिदाह्वान - नामानीति भवन्तु नः ॥ १९ ॥ इति ज्येष्ठानुशिष्टिं ता - मोमिति प्रतिपद्यते । विश्वधानुष्कधौरेयं, सव्यसाचिनमूचिरे ॥ २० ॥ विलोक्य सायुधानस्मान् लोकः पार्थ ! व्यथिष्यते । आयुधानि निधातुं तत्, क्वचिदेतानि सांप्रतम् || २१ | जगाद विजयो येय-मुपप्रेतवनं पुरः । निरूप्यते शमी जीर्णा, फणिफूत्कारिकोटरा ।। २२ ।। लूताजालकरालाया-मतुच्छच्छदसंपदि । निहितान्यायुधान्यस्यां कोऽप्यवेक्षिष्यते न हि ॥ २३ ॥ इत्युक्त्वा सर्व१ (विधा गजाशनम् । वैवधिको वणिक्.) पक्षे विधा- वेतनम् . वैवधिको - घृततैलान्नादिव्यापारी ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org