________________
कृष्णजरासन्धयोयुसामग्री॥
२०6 पाण्डव- भुजाम् । आदिदेश विशामीशः, प्रयाणाय पताकिनीम् ॥ ३५ ॥ परित्रम् ॥
अथानीतद्विषदैन्यात, सैन्यान्मगधभूपतेः । एत्याप्तचेतसश्चाराः, शशंसुः कंसविद्विषम् ॥ ३६॥ देव ! दत्तवार्गः१४॥
रातिः, स्फीतबाहुबलैर्बलैः । सनपल्लीसमीपस्था-मुपतस्थे सरस्वतीम् ।। ३७ ।। किं तु धातुर्विपर्यास, इव तस्यावसीयते ।
प्रतीपः सांप्रतं येन, मान्यानप्यवमन्यते ॥ ३८॥ हितमप्यहितं मित्र-मप्यमित्रेस्तव द्विषः। भागधेयविपर्यासात, संप्रति ॥२६॥ प्रतिभासते ॥ ३९ ॥ सनपल्लीं ततो गत्वा, देव ! गृह्णातु कार्मुकम् । मगधानामधीशोऽयं, यातु जामातुरन्तिकम् ॥ ४० ॥
तदाकर्ण्य मुकुन्दोऽपि, कुन्दोवलमुखाम्बुजः । प्रतिष्ठते स्म देवक्या, कृतप्रस्थानमङ्गलः ॥ ४१ ॥ जरासन्धेन योद्धव्य
मिदानीं कृष्णवैरिणा । इति प्रसृमरोत्साहाः, प्रचेलुः पाण्डुसूनवः ॥ ४२ ॥ औदासीन्यादसंपूर्ण-कौतुकाः कौरवाहवे । अपुरो बभूवुरौत्सुक्यात् , कुमारा मुरविद्विषः॥ ४३ ॥ उपाजगाम संग्राम-महोत्सवसमुत्सुका । सनपल्लीवनान्तेषु, जनार्दनपताकिनी ॥४४॥ आकर्ण्य मगधेशेन, चक्रव्यूहं प्रकल्पितम् ॥ निविडं गरुडव्यूह, कारयामास केशवः ॥ ४५ ॥
ये पुरा वसुदेवेन, वैताठ्ये संचरिष्णुना । सहस्ररुपकाराणां, मित्रतामुपनिन्यिरे ।। ४६ ॥ तेऽथ साहाय्यमाधातुमाहवक्षमबाहवः । समुद्रविजयं भूप-मुपाजग्मुर्नभश्चराः ।। ४७ ॥ (युग्मम् ) ते प्रणम्य सुखासीना, यदुराजं व्यजिज्ञपन् । सन्ति विद्याधराः केचि-देव ! त्वदरिपाक्षिकाः ।। ४८ ॥ संप्रत्यप्रतिमल्लास्ते, समस्तध्वजिनीयुताः। जरासन्धमुपस्थातुं, निजस्थानात् प्रतस्थिरे ॥ ४९ ॥ दन्तावलघटाभीष्म-भविता मगधेश्वरः । मिलितैस्तैस्तमःस्तोम-स्तोयदैरिव दुर्जयः
१ प्रतिकूलः सन् २ 'मित्रं तव' प्रत्यन्तर० ।
॥२६॥
For Personal & Private Use Only
Dainelibrary.org