________________
205
हरेः॥२०॥ तारकैरिव नः सैन्यैः, सूर्या-चन्द्रमसाविव । तेजस्विनौ सहिष्येते, कथं भीमा-र्जुनौ युधि ? ॥ २१ ॥ उत्पातपवनेनेव, रणे कीचकवैरिणा । क्षिप्ताः पांशुचयक्षेपं, प्रेक्षिताः कैर्न कौरवाः ? ॥ २२ ॥ आस्माकीनध्वजिन्यां तु, त्वमेकोतिरथिः परम् । येऽप्यन्ये सन्ति राजन्या-स्तेऽपि नैव निजास्तव ॥ २३ ॥ सहोदय-व्ययाः पत्र-पुष्पप्रायास्तरोनिजाः। भृङ्गास्तु बहिरायाताः, स्वलोमेनैव सेवकाः ॥ २४ ॥ विष्णोः पाडण्यनैपुण्यं, देवो वेद स्वयं पुरा । पलायामास यत् कंसं, हत्वा जामातरं तव ॥ २५॥ तदा हि वाहिनीसिन्धो-देवस्याभिमुखोऽभवत्। विष्णुर्निर्नाम निर्मजन् , केन रक्ष्येत संयुगे ? ॥ २६ ॥ त्वां विज्ञाय बलीयांस-मात्मानमवलं पुनः। विष्णुरात्मपरित्राणं, पलायनममन्यत ॥ २७ ॥ पारावारो-। पकण्ठे च, नव्यां द्वारवतीं पुरीम् । प्राप्य देवकृतां दैव-मज्ञासीदानुकूलिकम् ।। २८॥ इदानीं तु समासाद्य, कोटिशः सुभटान सुतान् । बान्धवं नेमिनाथं च, सोऽप्यागात् सांयुगीनताम् ॥ २९॥ तदस्याधिक्यमस्मत्तो, बलेन च नयेन च । भरतार्धशुमोदक-स्तस्मानायमुपक्रमः ॥ ३० ॥ खामिनस्माद्दरारम्भा-द्विमृश्याऽऽशु विरम्यताम् । मा भृदभूतपूर्वस्ते, चिरादाजौ पराजयः ॥ ३१ ॥
निशम्य सोमकस्यैनां, गिरं गीतारिविक्रमाम् । अभ्यधान्ममधाधीशः, क्रोधारुणविलोचनः ॥ ३२ ॥ आः सोमक! त्वमप्येवं, जिह्वां नालोच्य जल्पसि । भरतार्धपतिः काहं ?, कच गोपोऽब्धिकच्छपः ॥ ३३ ॥ किं लज्जितोऽसि नोत्कर्षन्मृगेन्द्रान्मृगधर्तकम् ? । अयमुन्मूल्य गोपालं, कुर्वे निष्कण्टका महीम् ॥ ३४ ॥ इत्याक्षिप्य तमुत्तालः, कालः प्रत्यवनी
१ भीमेन । २ भवान् । ३ युद्धकुशलताम् । ४ 'भारतार्क०' प्रतित्रय० ।
Main Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org