SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 114 भीपाण्डव चरित्रम् ॥ सर्गः १२॥ ॥२१९॥ पाण्डव सेन्यसञ्जता॥ भृभुजः परितो भेजु-स्तानिन्द्रानिव नाकिनः ॥ ४२६ ॥ करश्रेणिभिराग्नेयान् , मार्गणानिव धारयन् । रौचनिक्या रुचा हैम, वारवाणं वहन्निव ॥ ४२७ ॥ तदानीं विनंतासूनु-नोदिताश्वः पतिर्युताम् । तेषां साहायकायेव, दृश्यतामगमत् पुरः ॥ ४२८ ॥ (युग्मम् ) खेलदुच्छृङ्खलोद्योता, चण्डरोचिःसहस्रिणीम् । वीक्षामासुस्तदा सर्वे, कौवेरीमपि ते दिशम् ॥ ४२९॥ तां दिशं यावदेक्षन्त, विस्मयस्मेरचक्षुपः । दिव्यानि ददृशुस्तावत् , ते विमानानि भूरिशः ।। ४३०॥ तेभ्योऽवतीर्य दोर्यिपर्यस्तारिभुजौजसः । मणिचूड-सहस्राक्ष-चन्द्रापीड-महाबलाः ॥ ४३१ ।। चित्राङ्गदादयोऽन्येऽपि, खेचरानीकिनीवृताः। विद्याधरेश्वराः सर्वे, प्रणेमुर्धर्मनन्दनम् ।। ४३२॥ (युग्मम् ) ऊचिरेच पुरा देव!, त्वया तब सहोदरैः। जीवितं सुकृतैस्तैस्तैः, कामं क्रीतमिदं हि नः ॥ ४३३ ॥ अद्य विद्याधरेभ्यस्तत् , कौरवैः सह संगरम् । विदित्वा भवतो वेगा-दिहागच्छाम शाधि नः ।। ४३४ ॥ अथ कोऽयं रणारम्भ-संरम्भो भवतः स्वयम् । इयद्भिः सद्भिरस्माभिः, पत्तिभिर्निर्विपत्तिभिः? ॥ ४३५ ॥ इत्युदीर्य यथौचित्यं, भीमादीनभिवाद्य च । तुष्टात्मनस्तपःसूनो-निदेशात्तेऽप्यदंशयन् ॥ ४३६ ॥ हैडम्बेयो. ऽपि विज्ञाय, विद्यया समरोद्यमम् । आययौ मनसा सर्वान् , द्विपो गण्डूषयिष्यता ।। ४३७ ॥ आनम्य धर्मजं नत्वा, क्रमात् पितृपितृव्यकान् । आदिष्टस्तैः प्रहृष्टास्यैः, सोऽपि संनाहमग्रहीत् ।। ४३८ । सहर्षी हयहेषाभि-रूजितो गजगर्जितैः क्षीबः प्रवीरक्ष्वेडाभि-रश्चितो रथचीत्कृतैः ॥ ४३९ ।। लुम्पल्लोकश्रुतिश्रेणी-र्दारयन् गिरिकन्दराः । उद्वेलयन्महाम्भोधीन् , कम्पयन् काश्यपीतलम् ॥ ४४० ॥ शब्दाद्वैतमयीं रोदः-संपुटी घटयन्निव । महानादोऽथ दध्वानः, दुन्दुभिः सांपरायिकः १ कवचम् । २ विनतासूनु:-गरुडोऽरुणश्च । ३ मत्तः । 61॥२१९॥ Shin Educ a tional For Personal & Private Use Only jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy