________________
115
॥४४१ ।। (त्रिभिर्विशेषकम् ) अर्कवन्मकरं धर्म-सूतिरास्थितवान् रथम् । प्रतस्थेऽरिहिमोच्छित्यै, रणक्षोणिमनुत्तराम्
॥ ४४२ ॥ स प्रातिपन्थिकस्तस्य, प्लावयिष्यन्निवावनिम् । धृष्टद्युम्नं पुरस्कृत्य, चचाल बलनीरधिः ॥ ४४३ ॥ रथाङ्ग| पाणिः सारथ्य-माचरन् सव्यसाचिनः । ददृशे विस्मयाल्लोकै-रुणस्येव भानुमान् ॥ ४४४ ॥ ममोत्पत्तिभुवो व्योम्नः,
शल्यान्येतान्यतो ध्रुवम् । निस्वाननिस्वनस्तस्य, शैलशृङ्गाण्यपातयत् ॥ ४४५॥ तस्मिन् सैन्यौघसंमर्दे, निरुच्छासं महीरजः । व्यश्नुते स्म चिरेण द्या-मप्युद्धतमनेकधा ॥४४६॥ केतवः पवनैः काम-मनुकूलैस्तरङ्गिताः । इतो जय इतो लक्ष्मीरित्याख्यान्त इवाबभुः ॥ ४४७ ॥ रेणुरान्वीपिकैगन्ध-वाहरुद्वाहितः पुरः। नासीरस्यापि नासीरे, द्विषो जेतुमिवाचलत ॥ ४४८॥ भटाः शत्रून पश्येयु-रेभिरन्धंभविष्णवः । इतीवाशमयन् दानैः, क्षोणिरेणून् करेणवः ॥ ४४९ ॥ शूरस्यापि परस्योच्चैः-करक्षेपासहैरिव । कामं वीरायुधैर्भास्व-त्कराश्लेषात् प्रजवले ॥ ४५० ॥ विमानैरनुकामीनैः, खेचराणां मणीमयैः। चकाशे दरमाकाशे, कुर्वद्भिः कमलाकरम् ॥ ४५१ ॥ निवासेषु पदेव्यां च, रणक्षोणी च सा चमूः। साकल्येनैव सर्वत्र, महावृष्टिरिवाबभौ ॥ ४५२ ॥ अथोपेत्य समिद्रमौ, पाण्डवेयस्य शासनात् । आरचय्य महायुह, भूनेता-1 रोऽवतस्थिरे ॥ ४५३ ॥
यदैव च तपासूनो-रनीकं समनह्यत । तदेव कोरवस्यापि, शङ्कः सांनाहिकोऽध्वनत् ॥ ४५४ ॥ किं नामास्मिन्त्रणारम्भे, भवितेति घिया समम् । अथ प्रजागरांचकु- भुजो भुजशालिनः ॥ ४५५ ॥ वल्लभादोलताश्लेष-सुखनिर्मग्नचेतसः।
१ सूर्यः मकरराशिमिव । २ ‘स्तारः' प्रतिद्वय० । (३ अनुकूलैः) । ४ 'नासीरद्वि०' प्रत्यन्तर० । ५ मार्गे ।
For Person
Private Use Oy