________________
113
सैन्य-राजन्यान् सह विक्रमैः । वारिजन्मा निदध्वान, द्राक्संनाहनिकस्ततः ॥ ४११ ॥ श्रोत्रेणान्तः प्रविष्टैस्त - नादैरुद्वेलिता इव । निर्ययुः पुलकन्याजा-न्महीशानां बहिर्मुदः ॥ ४१२ ॥ रणरामसिकाः पत्ति-स्यन्दना-श्वे-भसज्जने । राजानोऽधिकृतानुच्चै - स्त्वराभाजोऽप्यतत्वरन् ॥ ४१३ || मदाम्बुपङ्किलीभूताः, क्वणत्कनकशृङ्खलाः । काश्यपीशयनादुच्चै - रुदस्थाप्यन्त दन्तिनः ॥ ४१४ ॥ सादिभिद्रुतमभ्येत्य, रणत्काञ्चनभूषणाः । सर्वतोऽप्युद मोच्यन्त, वल्लितोऽश्वमतल्लिकाः || ४१५ ॥ मास्म का तरता काचि- द्रन्धुलोकस्य भूदिति । दृढशौण्डीर्यवर्माणो ऽप्युवशाः समबर्मयन् ॥ ४१६ ॥ हृदि यस्यैकदेशेऽपि वरूथिन्यो ममुर्द्विषाम् । युक्तमेव भटस्याङ्ग, ममौ वर्मणि येन तत् ॥ ४१७ ॥ सहिष्यतेऽरिनाराचान्, किमेतदिति केचन । परीक्षितुमिवाविध्यन् वर्म रोमाञ्चतोमरैः ॥ ४१८ ॥ अनालोक्य मुखं संय-त्याह्नास्यन्ते द्विषो न नः । इति केचिच्छिरस्त्राणं, नात्मनः शिरसि न्यधुः ॥ ४१९ ।। क्षणमात्रान्महामात्रै -रिभाः संवर्मिता बभुः । सानुमन्तो नितम्बान्त-लम्बमानाम्बुदा इव ।। ४२० || वार्धिकल्लोल तत्काल-निर्यदुच्चैःश्रवः श्रियम् । विभ्रत्यः प्रक्षरोपेता, रेजिरे वाजिराजयः ॥ ४२१ ।। रथैवरुथिभिर्दिव्यैर्युक्तवाह्लीकवाजिभिः । कामं रेजेऽवमन्वानैः पतङ्गस्य पताकिनम् ॥ ४२२ ॥
अरिष्टाय द्विषां धर्म- जन्मापि सह बान्धवैः । दर्शिताङ्गो दुरीक्ष्योऽभूत्, परिवेषीत्र भानुमान् ॥ ४२३ ॥ पञ्चापि पाण्डवा रेजु - धृतनानायुधास्तदा । कल्पान्त इव पाथोदाः, स्फुरितानल्पविद्युतः || ४२४ | पाथेयैरिव साम्भोभिनिंचित्य विविधायुधैः । संगरार्णवनौकल्पा- नारोहन्ते स्म ते रथान् ॥ ४२५ ।। आरूढकल्पितानेक - रथा नेकप- वाजिनः । १ शङ्खः । २ ' यत्नतः प्रत्य० । ३ तोमरम् - आयुधम् । ४ कवचवद्भिः । ५ रथम् । ६ कवचिताङ्गः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org