SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ पाण्डव रित्रम् ॥ र्गः १७ ॥ |२८९ ॥ 262 तत्पर्यन्तेषु सच्छायं, विषयद्रुमकाननम् । अशेषजगदाकर्षि, तत् किमप्यस्ति दुस्त्यजम् ॥ ६३ ॥ मूढबुद्धिर्यदासाद्य, सर्वेन्द्रि यमनोरमम् । मुक्तिपूःपथपान्थोऽपि न पुरो गन्तुमीहते ॥ ६४ ॥ विकस्वरतरं तत्र, कामिनीनलिनीवनम् । यत् पुनर्वर्तते तस्य, किं नाम ब्रूमहे वयम् ? ।। ६५ ।। ये तु कामादयस्तत्र, खेलन्ति जलपत्रिणः । ते हरन्ति झगित्येव, कस्य नाम न मानसम् ९ ॥ ६६ ॥ ततोऽस्मिन् सरसि स्नात्वा निपीय च भृशं पयः । मूढास्तान् विषयाख्यान् ये, श्रयन्ते तीरभूरुहः ॥ ६७ ॥ तेष्वसाध्यतमः सर्व - मात्रिकैर्निरवग्रहः । प्रेमनामा महाभूत-स्तानाविशति तत्क्षणात् ।। ६८ ।। तेनाविष्टास्ततस्तेsमी, विमुञ्चन्ति त्रपांशुकम् । विद्विषन्ति हितेभ्योऽपि, गुरूनप्यवमन्वते ।। ६९ ।। असंबद्धानि जल्पन्ति, दीनतां परिचिन्वते । तस्यामटव्यां सर्वस्यां भ्रमन्ति च निरन्तरम् ॥ ७० ॥ भ्राम्यतां च सदा तेषां कषायपरिमोषिणः । हरन्ति धर्मसर्वस्वं निःशङ्कं प्रहरन्ति च ।। ७१ ॥ रागकेसरिणा द्वेष-करिणा च पदे पदे । कदर्थ्यन्ते तथा किंचिद्यथा वाचामगोचरः ॥ ७२ ॥ एवमस्यां महाटव्यां, संचरन्तो निरङ्कुशम् । सा काचिदापन्नास्त्येव, यां लभन्ते न तेऽङ्गिनः ॥ ७३ ॥ ततः संत्यज्य दूरेण, तन्मिथ्यात्वमहासरः । तत्सदागमकूपस्य पयः पिवत हे जनाः ! ॥ ७४ ॥ येन गच्छत निर्वाध - सौख्यसंभारभासुराम् । शश्वदुजगरज्योतिर्मयीं शिवपुरीं जवात् ।। ७५ ।। इत्याकर्ण्य सुधासिन्धु, भगवदेशनागिरम् । प्रत्यबुध्यन्त के नाम, न प्रत्यासन्नमुक्तयः १ ॥ ७६ ॥ स्त्रियो बभूवुर्याः काश्चित् समरे मृतभर्तृकाः । ताः सर्वाः प्रभुपादान्ते, व्रतमाददिरे मुदा ॥ ७७ ॥ गान्धारी - धृतराष्ट्रौ तु, स्वामिवाग्ब्रह्मभावितौ । ससम्यक्त्वामगृह्णीतां श्रावकद्वादशवतीम् ॥ ७८ ॥ अन्येऽपि देशविरतिं, केचिजगृहिरे क्षणात् । केचिच्च सर्व Jain Education International For Personal & Private Use Only श्रीनेमि नाथस्य देशना ।। ॥२८९॥ www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy