________________
पाण्डव
रित्रम् ॥
र्गः १७ ॥
|२८९ ॥
262
तत्पर्यन्तेषु सच्छायं, विषयद्रुमकाननम् । अशेषजगदाकर्षि, तत् किमप्यस्ति दुस्त्यजम् ॥ ६३ ॥ मूढबुद्धिर्यदासाद्य, सर्वेन्द्रि यमनोरमम् । मुक्तिपूःपथपान्थोऽपि न पुरो गन्तुमीहते ॥ ६४ ॥ विकस्वरतरं तत्र, कामिनीनलिनीवनम् । यत् पुनर्वर्तते तस्य, किं नाम ब्रूमहे वयम् ? ।। ६५ ।। ये तु कामादयस्तत्र, खेलन्ति जलपत्रिणः । ते हरन्ति झगित्येव, कस्य नाम न मानसम् ९ ॥ ६६ ॥ ततोऽस्मिन् सरसि स्नात्वा निपीय च भृशं पयः । मूढास्तान् विषयाख्यान् ये, श्रयन्ते तीरभूरुहः ॥ ६७ ॥ तेष्वसाध्यतमः सर्व - मात्रिकैर्निरवग्रहः । प्रेमनामा महाभूत-स्तानाविशति तत्क्षणात् ।। ६८ ।। तेनाविष्टास्ततस्तेsमी, विमुञ्चन्ति त्रपांशुकम् । विद्विषन्ति हितेभ्योऽपि, गुरूनप्यवमन्वते ।। ६९ ।। असंबद्धानि जल्पन्ति, दीनतां परिचिन्वते । तस्यामटव्यां सर्वस्यां भ्रमन्ति च निरन्तरम् ॥ ७० ॥ भ्राम्यतां च सदा तेषां कषायपरिमोषिणः । हरन्ति धर्मसर्वस्वं निःशङ्कं प्रहरन्ति च ।। ७१ ॥ रागकेसरिणा द्वेष-करिणा च पदे पदे । कदर्थ्यन्ते तथा किंचिद्यथा वाचामगोचरः ॥ ७२ ॥ एवमस्यां महाटव्यां, संचरन्तो निरङ्कुशम् । सा काचिदापन्नास्त्येव, यां लभन्ते न तेऽङ्गिनः ॥ ७३ ॥ ततः संत्यज्य दूरेण, तन्मिथ्यात्वमहासरः । तत्सदागमकूपस्य पयः पिवत हे जनाः ! ॥ ७४ ॥ येन गच्छत निर्वाध - सौख्यसंभारभासुराम् । शश्वदुजगरज्योतिर्मयीं शिवपुरीं जवात् ।। ७५ ।।
इत्याकर्ण्य सुधासिन्धु, भगवदेशनागिरम् । प्रत्यबुध्यन्त के नाम, न प्रत्यासन्नमुक्तयः १ ॥ ७६ ॥ स्त्रियो बभूवुर्याः काश्चित् समरे मृतभर्तृकाः । ताः सर्वाः प्रभुपादान्ते, व्रतमाददिरे मुदा ॥ ७७ ॥ गान्धारी - धृतराष्ट्रौ तु, स्वामिवाग्ब्रह्मभावितौ । ससम्यक्त्वामगृह्णीतां श्रावकद्वादशवतीम् ॥ ७८ ॥ अन्येऽपि देशविरतिं, केचिजगृहिरे क्षणात् । केचिच्च सर्व
Jain Education International
For Personal & Private Use Only
श्रीनेमि
नाथस्य देशना ।।
॥२८९॥
www.jainelibrary.org