________________
263
विरतिं, स्वामिनश्चरणान्तिके ॥ ७९ ॥ व्यसाक्षीद्देशनास्थानी, समयेऽथ जगत्पतिः। शक्र-धर्मसुताद्याश्च, स्वं स्वं स्थानं ययुर्जनाः ।। ८० ।। जगदम्भोजखण्डैक-चण्डरश्मिस्ततो विभुः । व्यहार्षीदन्यतो हर्षात् , स्वर्गिवगैरनुदुतः॥ ८१ ॥ प्रभोर्वचनपीयूष-रसनिर्यासवर्षिणः । आनन्दैकमयान्निन्यु-र्वासरान् पाण्डुसूनवः ।। ८२।। संपदामादिकन्दं च, धर्म नित्यमसूत्रयन् । तस्यापि बीजभूतं च, न्यायमश्रान्तमाश्रयन् ।। ८३ ॥ ते धर्मार्थाविरोधेन, मिथः प्रणयिचेतसः । पाश्चालसुतया | साधं, काममप्यकृतार्थयन् ॥ ८४ ॥
अन्येधुर्जगदालोक-कौतुकी नारदो मुनिः। द्रौपदीमन्दिरेऽभ्यागा-दकस्मात् पवनाध्वना ॥ ८५ ।। तया चाविरतस्थास्य, न चक्रे काचिदहणा । तेनास्यामयमत्यन्त-ममर्षादित्यचिन्तयत् ।। ८६ ॥ क्षेप्तव्येयं मयाऽवश्यं, गम्भीरे दुःखसागरे । चिन्तयित्वेति पक्षीव, तत्क्षणादुत्पपात सः ॥ ८७॥ प्रासादवलभौ सार्ध-मन्यदा धर्मसूनुना । सुखनिद्रायितां कश्चि-जहार द्रुपदात्मजाम् ॥ ८८॥ प्रातरालोक्य पल्यडू, पाञ्चालीशून्यमात्मनः । संभ्रान्तो भूपतिः सार्क, सर्वैरप्यनुजन्मभिः ॥ ८९ ॥ आप्तर्गवेषयामास, वल्लभां तामितस्ततः । न पुनः क्वचिदद्राक्षु-भूतले तेऽखिलेऽपि ताम् ॥९० ॥ ततस्तकलामुन्मील-दुःखसंभारनिर्भराः । पाण्डवाः प्रेषयन्ति स्म, कुन्तीं कंसद्विषोऽन्तिकम् ।। ९१ ॥ गत्वा च द्वारकां कुन्त्या, तत्रोदन्ते निवेदिते । कंचित् कालं हरिस्तस्थौ, किंकर्तव्यविमूढधीः ।। ९२ ॥
नारदोऽन्येधुरायातः, सत्कृत्य मुरविद्विषा । पृष्टः प्रवृत्तिमित्याख्यत् , पाञ्चालतनुजन्मनः॥ ९३ ॥ द्वीपेऽस्ति धातकीखण्डे-ऽमरकक्केति पूर्वरा । तत्पतिः पद्मनाभोऽस्ति, वासपद्म इव श्रियः ।। ९४ ॥ तदीयसदने शौरे !, पाश्चालीसह
Jan Education
For Personal Private Use Only
www
t
ary.org