SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 17 ऊर्जखलतपस्तेजो - निस्तुपीकृतकान्तयः । सावज्ञमनसस्तेऽपि, जगृहुः स्वं स्वमायुधम् ॥ २३९ ॥ तैः संग्रामकृतोद्योगैरुद्यतास्त्रैः पुरुस्कृताः । अनेशत् पञ्चभिः सिंह- रेणश्रेणीव सा चमूः ॥ २४० ॥ सेनानुगमशौण्डेषु, पाण्डवेष्वेत्य पृष्ठतः । नृपलक्ष्मा पुमानेक स्तेषामुटजमाविशत् ॥ २४१ ॥ षड्दिनोपोषिते कुन्तीकृष्णे धर्मैतत्परे । परं पुरुषमालोक्य, परमं क्षोभमीयतुः ॥ २४२ ॥ पाण्डवेषु दवीयस्सु, ते उभे भयकातरे । निमील्य केवलं नेत्रे, हृदि सस्मरतुर्जिनम् || २४३ || बलाद्वाहौ स जग्राह, नरेन्द्रो द्रुपदात्मजाम् । हयमारोहयच्चोच्चै रुदीर्णरुदितध्वनिम् ॥२४४॥ तुरङ्गान्तरमारुह्य, स प्रसह्य जहार ताम् । द्रौपद्याश्च तमाक्रन्दं, शुश्रुवुः पाण्डवाः समम् || २४५ || त्यक्त्वा चमूं त क्रुद्धास्तेऽभ्येयुः कान्तापहारिणम् । जविना वाजिना सोऽपि ध्वजिनीमध्यमध्यगात् || २४६ || एकतस्तन्नृपानीक - मन्यतः पञ्च पाण्डवाः । तथापि बलिनां तेषां न क्षोभस्य लवोऽप्यभूत् || २४७|| क रे यासि व रे यासि, प्रेयसी मपहृत्य नः १ । इति व्याहृत्य पार्थेन, तमनु प्रेषिताः शराः || २४८ || उद्यतैर्युगपत् पातुं सेनां सप्तार्णवीमिव । चक्रे तपः कृशीयोभि-स्तैरगस्तीयितुं स्पृहा ॥२४९॥ यदा ते संनिदधते, दधते च पराक्रमम् । तदा स नृपतिः कृष्णां, कशाघातैरताडयत् || २५०॥ तेन न्यक्कारतापेन, शिरःस्थेनांशुमालिना । तपसा चाभवत् तेपा- मुदन्या तालुशोषिणी ।। २५१ ।। तेन तर्पप्रकर्षेण, क्लान्तोऽतीव तपःसुतः । बभाषे बान्धवान् वत्साः !, तृष्णा मां बाधतेऽधिकम् ॥ २५२ ॥ सुशाद्वलदलश्रेणि- व्याख्यातजलसंनिधेः । असौ पश्यत वामेन, दृश्यते निकटो वटः || २५३ ॥ इन्द्रनीलशिलानीलैः, पत्रैर्नेत्रप्रियंकरैः । दृष्टोऽपि बन्धुवरं, न्यग्रोधो मां धिनोत्य१ एणो-मगः । सेनामध्यम 3 तपा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy