SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कृत्याया श्रीपाण्डव चरित्रम् ॥ सर्गः९॥ ॥१७०॥ निधायास्त्राणि संनिधौ ॥ २२५ ॥ उज्झितः शान्तचेतोभि-स्तैस्तदा चिरसंस्तुतः। अस्वव्याजाद्रसो वीर-स्तदुपास्तिमिवाकरोत् ।। २२६ ॥ अथ पाण्डुसुतैः पांसु-पूरो दूरप्रसृत्वरः । अभितः करभीकण्ठ-रोमधूम्रो व्यलोक्यत ॥ २२७ ।। अतिजबालमुत्तालफालग्रस्तनभस्तलम् । तैरश्वीयमनल्पीयः, प्रेक्षांचक्रे समन्ततः ॥२२८॥ जितोदामतडिद्दाम-वर्पद्वस्विवाम्बुदाः । सिन्दूरिणः स्रवद्गण्डा-स्तैरदृश्यन्त दन्तिनः ॥ २२९ ॥ अथ वेणुलतां पाणी, बिभ्राणाः क्रूरमूर्तयः । केचन द्वाःस्थवर्गीणा-स्तानागत्य बभाषिरे ।। २३० ॥ अरे वनचराः शीघ्रं, स्थानमेतद्विमुञ्चत । राज्ञो धर्मावतंसस्य, निवासोऽत्र भविष्यति ॥ २३१ ॥ तेषां दुर्वचसा तेन, समुत्सार्य शमं बलात् । भीमान्तःकरणे क्रोधः, समर्थोऽस्थाप्यत क्षणात् ॥ २३२ ॥ आकस्मिकतिरस्कार, रौद्राकारो वृकोदरः । साटोपं कोपकम्प्रेण, पाणिनोपाददे गदाम् ॥ २३३ ॥ अभाषिष्ट च रे दुष्टाः!, कः कालेन कटाक्षितः ? । बलान्मौलिमणिं हन्त, वासुकेः को जिघृक्षति ॥ ३३४ ॥ कः केसरिकिशोरस्य, कर्षति स्कन्धकेसरान् ? । तिष्ठतोत्र सुखेनास्मान् , को नु निर्वासयिष्यति ? ॥ २३५ ॥ वयं निर्वासयिष्यामो, युष्मानिति विवक्षवः । ते भीमेन तथा क्रोधा-गले धृत्वाऽपहँस्तिताः ।। २३६ ॥ उच्चैःकारं कृताक्रोशाः, क्रोशमात्रां भुवं यथा । उत्पतन्तः पतन्तश्च, जग्मुः कन्दुकलीलया ॥ २३७ ॥ उल्लण्ठेवैत्रिवण्ठस्तै-गत्वा संवर्मितां चम्म् । समानीय निमेषार्धात , सर्वेऽरुध्यन्त पाण्डवाः ।। २३८ ॥ १ . विधाय' प्रतित्रय० । २ अश्वानां समूहः । ३ 'सुजाम्बु' प्रतिद्वय० । ४ — तक्षकात् ' प्रतित्रय० । ५ निरस्ताः । (६ वण्ठशब्दो भृत्यवाची ) नपुंसकवाची दृश्यते । ॥१७॥ Jain Education Intematonal For Personal & Private Use Only ( l inelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy