________________
15
महमस्मि समुत्सुकः । चूर्णयिष्यामि कणश-स्तां क्षुद्रां गदयाऽनया ।। २१० ॥ ज्येष्ठोऽथ तमभाषिष्ट, सत्यमेव वचस्तव । सा चेत्ते दृक्पथं यायाद्, व्यापाद्येत तदा त्वया || २११ ॥ रक्षोजातिस्त्वतिक्षुद्रा, नाना कूटपटीयसी । अदृश्या वैरिणी हन्तुं शक्या नोर्जस्वलैरपि ॥ २१२ ॥ कुरु कर्णे ममोपायं सर्वापायनिवारणम् । आयान्ति विपदः कर्म - दूताहूता हि देहिनाम् || २१३ ।। तच्च कर्म निराकर्तु - मलंकर्मणविक्रमः । एक एव परं धर्मो, वत्स ! चेतसि धार्यताम् ॥ २१४ ॥ निःशेषदुःखमूलानि यः कर्माणि निकृन्तति । धर्मोऽस्माकं स एवैकः, स चेतुमुचितोऽधुना ॥ २१५ ॥
एतां धर्मसुतस्याज्ञां कृत्वा मौलिशिखामणिम् । सर्वे सुकृतचर्यासु चक्रुरुजागरं मनः ।। २१६ ॥ अशनं स्वादिमं सर्व, खाद्यं त्रिविधमप्यमुम् । परितत्यजुराहारं, ते सर्वे सप्तवासरीम् ।। २१७ ॥ एकतानाः स्मरन्तस्ते, पञ्चानां परमेष्ठिनाम् । उटजं परितो भेजुर्निर्जनां पृथिवीं पृथक् ॥ २९८ ॥ प्रलम्बितभुजास्तत्र, नासानिहितलोचनाः । तस्थुः प्रतिमया जातु, देहेनोर्ध्वदमेन ते ।। २१९ ॥ वशीकृतेन्द्रियग्रामा, विधायोत्कटिकासनम् । आत्मारामं मनः कृत्वा, कदाचित्तेऽवतस्थिरे ॥ २२० || कदाचनापि चक्रुस्ते, स्थिता गोदोहिकासने । अर्हतच्चैकलीनान्तः करणाः कर्मणां क्षयम् ।। २२१ ।। कायक्लेशनिसृष्टाङ्गाः, शुचयो ब्रह्मचारिणः । एवं निर्गमयामासु-र्वासराणि क्रमेण षट् ॥ २२२ ॥ किरीटी त्वेकपादेन, प्रतिमामास्थितस्तदा । मन्त्रराजैकतानात्मा, निन्ये पदिवसीमपि ॥ २२३ ॥ अधिष्ठायोटजक्रोडं, दिनान् षडपि सादरम् । निष्ठाप्राप्तमनुष्ठानं, कुन्ती कृष्णा च चक्रतुः || २२४ ॥ कृत्योपसर्गसोत्कण्ठाः, सप्तमे त्वद्धि पाण्डवाः । सर्वे धर्म्यं व्यधुर्ध्यानं, १ अतिबलवद्भिः ।
Jain Education International
For Personal & Private Use Only
www.jatnelibrary.org