SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 161 न्ताऽपि परिच्छदात् । शृण्वती वल्लभाद्रयः, कामप्यागाद्दशां पराम् ॥ ६१५ ॥ | राधेयोऽपि विभावाँ, स्कन्धावारमुपेयिवान् । धार्तराष्ट्रमभाषिष्ट, कनिष्ठवधदुःखितम् ॥ ६१६ ॥ राजन्नर्जुन एवास्ति, पाण्डवीये बले शिरः। छिन्ने तस्मिन्नशेषं तत् , लप्स्यते शवकल्पताम् ॥ ६१७ ॥ प्रथमैवाहुतिः सोऽपि, मामके बाणपावके । किं पुनः ? समरे सूत-मुखमालोकते जयः ।। ६१८ ॥ पार्थस्य सर्वकर्माणः, स सारथिरुदारधीः । वर्तते मे पुनः कश्चित् , सारथिन तथाविधः ॥ ६१९ ।। तन्मे मातलिना तुल्यं, शल्यमर्पय सारथिम् । हत्वाऽर्जुनं यथा बन्धुशोकमुन्मूलयामि ते ।। ६२० ।। ततो मरेन्द्रमाय, गौरवात् कौरवाधिपः । सारथ्यमर्थयांचक्रे, चम्पेशस्य कृताञ्जलिः ॥ ६२१ ॥ शल्योऽवोचत किमौचित्य वन्ध्यमित्यभिधीयते ? । क्व राजन्यकुलीनोऽहं ?, मूतमूतिरसौ क च ? ॥ ६२२ ।। किं नाम न पे काम-मस्याहं सारथीभवन् ? । काकोले कलहंसस्य, दास्यं हास्यं न किं भवेत् ? ॥ ६२३ ।। कौरवेन्द्र-1 स्ततोऽवादी-दिदं मद्रेश मा वद । आतुरे हि सुहृद्वाचा-मौचिती न विचार्यते ।। ६२४ ॥ धीराः कार्ये हि मित्राणा-मकत्यमपि कुर्वते । मित्रकार्य विचारश्च, नैकत्र खलु खेलतः ॥ ६२५ ॥ तचमिच्छसि यद्यस्मिन् , संपराये जयं मम । तदूरीकुरु कर्णस्य, सारथ्यं समराजिरे ॥ ६२६ ॥ इति दाक्षिण्यमत्यन्त-मानीतः कुरुभूभुजा । स्मृतपूर्वी च माद्रेयौ, प्रत्यूरीकृतमात्मनः ॥ ६२७॥ शल्योऽब्रवीत् करिष्येऽह-मेतत्तर्हि भवद्वचः। किं तु कर्णेन सोढव्यः, स्वैरजल्पो रणे मम ॥ ६२८॥ (युग्मम् ) गिराऽथ कुरुनाथस्य, वचस्तन्मद्रभूपतेः । अङ्गीचक्रेऽङ्गभूपालः, कालज्ञा हि मनीषिणः ।। ६२९ ॥ प्रतिजज्ञे १ सारथिपुत्रः । २ नकुलसहदेवौ । sain Education international For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy