________________
161
न्ताऽपि परिच्छदात् । शृण्वती वल्लभाद्रयः, कामप्यागाद्दशां पराम् ॥ ६१५ ॥ | राधेयोऽपि विभावाँ, स्कन्धावारमुपेयिवान् । धार्तराष्ट्रमभाषिष्ट, कनिष्ठवधदुःखितम् ॥ ६१६ ॥ राजन्नर्जुन
एवास्ति, पाण्डवीये बले शिरः। छिन्ने तस्मिन्नशेषं तत् , लप्स्यते शवकल्पताम् ॥ ६१७ ॥ प्रथमैवाहुतिः सोऽपि, मामके बाणपावके । किं पुनः ? समरे सूत-मुखमालोकते जयः ।। ६१८ ॥ पार्थस्य सर्वकर्माणः, स सारथिरुदारधीः । वर्तते मे पुनः कश्चित् , सारथिन तथाविधः ॥ ६१९ ।। तन्मे मातलिना तुल्यं, शल्यमर्पय सारथिम् । हत्वाऽर्जुनं यथा बन्धुशोकमुन्मूलयामि ते ।। ६२० ।। ततो मरेन्द्रमाय, गौरवात् कौरवाधिपः । सारथ्यमर्थयांचक्रे, चम्पेशस्य कृताञ्जलिः ॥ ६२१ ॥ शल्योऽवोचत किमौचित्य वन्ध्यमित्यभिधीयते ? । क्व राजन्यकुलीनोऽहं ?, मूतमूतिरसौ क च ? ॥ ६२२ ।। किं नाम न पे काम-मस्याहं सारथीभवन् ? । काकोले कलहंसस्य, दास्यं हास्यं न किं भवेत् ? ॥ ६२३ ।। कौरवेन्द्र-1 स्ततोऽवादी-दिदं मद्रेश मा वद । आतुरे हि सुहृद्वाचा-मौचिती न विचार्यते ।। ६२४ ॥ धीराः कार्ये हि मित्राणा-मकत्यमपि कुर्वते । मित्रकार्य विचारश्च, नैकत्र खलु खेलतः ॥ ६२५ ॥ तचमिच्छसि यद्यस्मिन् , संपराये जयं मम । तदूरीकुरु कर्णस्य, सारथ्यं समराजिरे ॥ ६२६ ॥ इति दाक्षिण्यमत्यन्त-मानीतः कुरुभूभुजा । स्मृतपूर्वी च माद्रेयौ, प्रत्यूरीकृतमात्मनः ॥ ६२७॥ शल्योऽब्रवीत् करिष्येऽह-मेतत्तर्हि भवद्वचः। किं तु कर्णेन सोढव्यः, स्वैरजल्पो रणे मम ॥ ६२८॥ (युग्मम् ) गिराऽथ कुरुनाथस्य, वचस्तन्मद्रभूपतेः । अङ्गीचक्रेऽङ्गभूपालः, कालज्ञा हि मनीषिणः ।। ६२९ ॥ प्रतिजज्ञे
१ सारथिपुत्रः । २ नकुलसहदेवौ ।
sain Education international
For Personal Private Use Only