________________
पाण्डवरित्रम् ॥
र्गः १३ ।।
॥२४३॥
162
च चेत् प्रातः, काश्यपीमकपिध्वजाम् । न करोमि तदा नूनं, हव्यवाहं विशाम्यहम् ।। ६३० ।।
अथोदगात् प्रगे भानु-स्तिमिरानीकमन्तयन् । तत्प्रहारव्रणोद्गीर्णैः शोणितैरिव शोणितः ।। ६३१ ॥ पुरो विधाय राधेयं, ततस्ते शल्यसारथिम् | आययुः सञ्जितक्रूर-वारणं कौरवा रणम् ।। ६३२ || राजहंमकृतोत्तंसा, पुण्डरीकौघमण्डिता । समित्सीमां समागच्छत् पाण्डवीयाऽपि वाहिनी ॥ ६३३ || गम्भीरवीरसंरम्भ-संभ्रान्तभुवनत्रयः । वल्गति स्म ततो बाण - धोरणीभीपणो रणः ।। ६३४ ॥ निष्क्रामन्ति स्म केपांचि - दिपवश्च शरासनात् । प्राणाश्च प्रतिवीराणां, स्पर्धयेव शरीरतः ।। ६३५ ॥ वितेरुः फलमस्मभ्यं कर्मण्यविहितेऽप्यमी । इति प्रीता इवान्येषां शराः किं किं न तेनिरे ।। ६३६ ।। दन्तान् दन्तावलेन्द्राणा - मसिना कश्चिदच्छिनत् । असावपि ततरिछन्ने, निन्ये तानेव शस्त्रताम् || ६३७ ॥ वीरप्रहारमूर्च्छाल-चेतसः पतिता अपि । हुंचक्रिरे चिरं शून्य - क्षिप्तकौक्षेयकाः परे ॥ ६३८ ।।
करे पार्थः ? क रे पार्थ १, इति जल्पन्तमुच्चकैः । संधैर्यमथ राधेय-मभ्यधान्मद्रभूपतिः || ६३९ ॥ मूर्ध्नि कर्ण ! न कर्णौ ते, हृदये न विवेकिता । नान्तरात्मनि चैतन्य-मिति मे मन्यते मतिः ।। ६४० ॥ यत् प्रतिज्ञामकार्षीस्त्व-मात्मनीनेतरामिमाम् | यथा दोर्विक्रमैर्माद्य-नद्य वध्यो मयाऽर्जुनः || ६४१ ॥ किं नाम सोऽपि कोऽप्यस्ति १, येन जीयेत सोऽर्जुनः । नरकण्ठीरवे कुण्ठी- भवन्ति भुवनान्यपि ।। ६४२ ॥ यमप्याचरः क्रान्तः, शरैरेतस्य गोग्रहे । अनीषत्करमत्यन्तं, तद्वक्तुमपि मादृशैः || ६४३ ॥ त्वां विधूय युधि क्रोधा -द्वान्धारेयं बबन्ध यः । सोऽप्यस्मिन् विनयाद्वत्ते, १ शराग्रभागम् । २ ख । ३ शून्यप्रदेशे क्षिप्तखङ्गाः । ४ आत्मनोऽहिताम् ।
Jain Educational
For Personal & Private Use Only
युद्ध
वर्णनम् ॥
॥२४३॥
www.jainelibrary.org