________________
पाण्डव
रित्रम् ॥ र्गः १३ ।।
॥२४२॥
£60 थिरेतराम् || ५९९ ॥ कृष्णा केशांशुका कृष्टि-स्मृतिघर्मर्तु नर्तनैः । कामं कल्लोलयांचक्रे भीमक्रोधमहाम्बुधिः ॥ ६०० ॥ ऊर्जितेन समं भीमः शरैरुन्मथ्य सारथिम् । दौःशासनमथाभाङ्गी द्रथं सह मनोरथैः ॥ ६०१ ॥ उत्तीर्याथ रथाद्भीमः, प्रेषितासिं रुपा पुरः । दुःशासनं समाक्रम्य, भुजाभ्यां भूमिमानयत् ।। ६०२ ।। अवोचत च रे कर्म - चण्डाल ! मलिनाशय ! | दुरात्मन्! कुरुभूपाल - गोत्र हालाहलद्रुम ! ।। ६०३ ।। अधर्मैकमय ! क्षत्र - जातिपूर्णेन्दुलाञ्छन ! | अकीर्तिकन्दलीमूलकन्द ! दुर्नयशेवधे ! ॥ ६०४ ।। द्रौपदीप्रसभाॠष्टि- पांसुवृष्टिरजस्वल ! । स त्वदीयो भुजः कोऽयं, ननु संप्रति दर्शय ।। ६०५ ।। (त्रिभिर्विशेषकम् ) इत्युदीर्य भुजेनाद्यं, वैरप्रसवशाखिनम् । दौःशासनं भुजं भीमः समूलमुदमूलयत् ।। ६०६ ।। तन्मूलोत्थैरग्बिन्दु - सदो हैरङ्गसङ्गिभिः । निर्वव नितरां भीमो, जितलोहितचन्दनैः ॥ ६०७ ॥ रोपभीममुखे भीमे, दुःशासनमरुंतुदम् | खण्डीकुर्वति दत्तारं, प्रतिकारमिव द्विपे || ६०८ || सर्वस्मिन् विद्रुते त्रासात् सैन्ये तत्पांशुवाससा । भियेव द्यौरपि छन्न- दिनेशवदनाऽभवत् || ६०९ || ( युग्मम् ) दिदीपे नितरां भीम-स्तीर्णसंगरसागरः । क्लेशाकूपारपारीण, इव योगीन्द्रपुंगवः ।। ६१० ॥ शङ्के नाकिविमानानां मिलितानां कुतूहलात् । प्रेरितः पौनरुक्त्येन, ययौ व्योमान्तमंशुमान् ॥ ६११ ।। निषिद्धे रणसंरम्भे, ततोऽधिकृतपूरुषैः । वरूथिन्यात्रुभे स्वं स्वं संनिवेशमगच्छताम् ॥ ६१२ ।।
दुःशासनवधाधान - सुभगंभावुकागमम् । नेत्राभ्यां द्रौपदी भीमं दूरादायान्तमापपौ ।। ६१३ || भीमोऽप्यभ्येत्य पाञ्चाली - मालिङ्ग कबरीं स्पृशन् । दुःशासनवधोदन्त - मानन्देन न्यवेदयत् ।। ६१४ ।। साऽपि विज्ञातनिःशेष - वृत्ता१ पराक्रमेण ।
Jain Education International
For Personal & Private Use Only
युद्ध
वर्णनम् ॥
॥२४२॥
jainelibrary.org