SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 159 ङ्किताः । लाञ्छिता इव वीरश्री-पादालतकबिन्दुभिः ।। ५८४ ॥ कस्मिंश्चित् सुमनोवृष्टि-रप्सरोभिरमुच्यत । पपात पुनरन्यस्मिन् , समीरणसमीरिता ।। ५८५ ॥ दन्तिदन्तप्रहारोत्थ-स्फुलिङ्गपटलच्छलात् । द्विट्प्रतापं भृशं पीतं, केषांचिदसयोऽमुचन् ॥ ५८६ ॥ रक्तकुट्टिमितां भूमि, दन्तिनां दन्तमौक्तिकैः । केचिदानिन्यिरे तारा-सारसंध्यावरश्रियम् ॥ ५८७ ॥ कश्चिदायातमुल्लूय, करीश्वरकरं रणे । कौतुकात् करवालस्य, कोशतामनयत् क्षणम् ॥५८८॥ खड्गाघातोच्छलदन्ति-मौक्तिकग्रहणाकुलाः। चकार सुचिरं कश्चि-घोम्नि व्योमचरस्त्रियः ॥ ५८९ ।। भृरिशो वीरसंहारं, सूत्रयन् पत्रिणां गणैः । राधेयो युद्धमाधत्त, धनुर्वेद इवाङ्गवान् ॥ ५९० ॥ दिवि कर्णस्य काण्डानां, मण्डले मण्डपत्यपि । चित्रं विच्छायता वैरि-वीरेषु ददृशे भृशम् ॥ ५९१ ॥ कार्मुकस्य गुणो जज्ञे, कर्णकर्णान्तसंगमी। लभन्ते स्म पुनः प्रौढ-पक्षा लक्षाणि मार्गणाः ॥५९२ ।। संहर्तुमुद्यतेऽप्येवं, तस्मिन् विश्वं द्विषदलम् । दुःशासनोऽन्यतोऽधावद् , वज्रवत्प्रलयाम्बुदे ।। ५९३ ॥ सर्वतः सत्वसर्वस्वं, क्षुन्दानः स मदोद्धतः । जगाहे पाण्डवानीकं, नाकदन्तीव मानसम् ॥ ५९४ ॥ खण्डितास्तस्य काण्डौषैः, शूरा अपि शरा अपि । संगरे चक्रिरे भूयो, न शरासनसंगमम् ॥ ५९५ ॥ चित्रं तस्य द्विषद्वर्ग-शायकैरपि सायकैः। द्विषां जागरयांचक्रे, भयोद्रेकः परो रणे ॥ ५९६ ॥ सैन्यं सर्वाङ्गमाक्रामन् , विषवेग इव क्षणात् । सैष जाङ्गलिकेनेव, रुद्धः किर्मीरवैरिणा ॥ ५९७ ।। धनुःकारनिर्मग्न-ध्वजिनीतुमुलध्वनिः। तयोरासीजगद्दत्त-डमरः समरो महान् ।। ५९८ ॥ कङ्कपत्रास्तयोश्चित्र-मपतभितरेतरम् । धर्मजं कौरवेन्द्रं च, किं तु विव्य १ छित्त्वा । २ मण्डपवदाचरति सति । ३ भीमेन । सत्त्वसर्वस्वं, शून्दा गरे चक्रिरे भूयोः ॥ सैन्यं सर्वाङ्गमा तयो Bain Education a l For Personal Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy