________________
159
ङ्किताः । लाञ्छिता इव वीरश्री-पादालतकबिन्दुभिः ।। ५८४ ॥ कस्मिंश्चित् सुमनोवृष्टि-रप्सरोभिरमुच्यत । पपात पुनरन्यस्मिन् , समीरणसमीरिता ।। ५८५ ॥ दन्तिदन्तप्रहारोत्थ-स्फुलिङ्गपटलच्छलात् । द्विट्प्रतापं भृशं पीतं, केषांचिदसयोऽमुचन् ॥ ५८६ ॥ रक्तकुट्टिमितां भूमि, दन्तिनां दन्तमौक्तिकैः । केचिदानिन्यिरे तारा-सारसंध्यावरश्रियम् ॥ ५८७ ॥ कश्चिदायातमुल्लूय, करीश्वरकरं रणे । कौतुकात् करवालस्य, कोशतामनयत् क्षणम् ॥५८८॥ खड्गाघातोच्छलदन्ति-मौक्तिकग्रहणाकुलाः। चकार सुचिरं कश्चि-घोम्नि व्योमचरस्त्रियः ॥ ५८९ ।।
भृरिशो वीरसंहारं, सूत्रयन् पत्रिणां गणैः । राधेयो युद्धमाधत्त, धनुर्वेद इवाङ्गवान् ॥ ५९० ॥ दिवि कर्णस्य काण्डानां, मण्डले मण्डपत्यपि । चित्रं विच्छायता वैरि-वीरेषु ददृशे भृशम् ॥ ५९१ ॥ कार्मुकस्य गुणो जज्ञे, कर्णकर्णान्तसंगमी। लभन्ते स्म पुनः प्रौढ-पक्षा लक्षाणि मार्गणाः ॥५९२ ।। संहर्तुमुद्यतेऽप्येवं, तस्मिन् विश्वं द्विषदलम् । दुःशासनोऽन्यतोऽधावद् , वज्रवत्प्रलयाम्बुदे ।। ५९३ ॥ सर्वतः सत्वसर्वस्वं, क्षुन्दानः स मदोद्धतः । जगाहे पाण्डवानीकं, नाकदन्तीव मानसम् ॥ ५९४ ॥ खण्डितास्तस्य काण्डौषैः, शूरा अपि शरा अपि । संगरे चक्रिरे भूयो, न शरासनसंगमम् ॥ ५९५ ॥ चित्रं तस्य द्विषद्वर्ग-शायकैरपि सायकैः। द्विषां जागरयांचक्रे, भयोद्रेकः परो रणे ॥ ५९६ ॥ सैन्यं सर्वाङ्गमाक्रामन् , विषवेग इव क्षणात् । सैष जाङ्गलिकेनेव, रुद्धः किर्मीरवैरिणा ॥ ५९७ ।। धनुःकारनिर्मग्न-ध्वजिनीतुमुलध्वनिः। तयोरासीजगद्दत्त-डमरः समरो महान् ।। ५९८ ॥ कङ्कपत्रास्तयोश्चित्र-मपतभितरेतरम् । धर्मजं कौरवेन्द्रं च, किं तु विव्य
१ छित्त्वा । २ मण्डपवदाचरति सति । ३ भीमेन ।
सत्त्वसर्वस्वं, शून्दा गरे चक्रिरे भूयोः ॥ सैन्यं सर्वाङ्गमा तयो
Bain Education
a
l
For Personal Private Use Only
www.jainelibrary.org