SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ 158 वर्णनम् ।। पाण्डव- द्रोणसूनुरजायत । फालभ्रष्टो यथा द्वीपी, यथा कृत्तकरः करी ॥ ५७० ।। अथ द्रौणायनेरेना-मभिलक्ष्य विलक्ष्यताम् । रित्रम् ॥N देवा भाता देवो भासामधीशानः, खेदेनेव तिरोदधे ॥ ५७१ ॥ ततो द्वादशयामेन, रणेनोचैः कृतश्रमे । उभे अपि बले स्वं स्त्र, र्ग:१३॥ स्कन्धावारमुपेयतुः ॥ ५७२ ॥ अथ द्रोणे हते कर्ण-माशावल्लिमहीरुहम् । आधिपत्ये पताकिन्याः, कौरवेन्द्रोऽभ्यषिश्चत ॥५७३॥ तथा स्नेहमयश्चक्रे॥२४॥ ऽभिषेकः कुरुभूभुजा । शौण्डीरिमानलस्तस्य, यथाऽभ्यधिकमज्जलत् ।। ५७४ ॥ तेन वीरकिरीटेन, संगराय गमिष्यता। प्रवर्त्यन्ते स्म दानानि, याचकेभ्यो यथारुचि ॥ ५७५ ॥ कामं प्रवर्पत्येतस्मि-श्रीमृत इव नूतने । आश्चर्यमभवन्नर्थि-तडागाः कमलाकुलाः ॥ ५७६ ॥ शौण्डीरकुञ्जरे तस्मि-स्तदानीं दानशालिनि । मदं सपदि के नाम, नात्यजन् परवारणाः ? ॥ ५७७ ॥ बन्दिनश्च द्विजेन्द्राश्च, वर्णप्राधान्यशालिनः । तस्मिन् दातरि यान्ति स्म, द्राक्स्ववर्णप्रधानताम् ।। ५७८ ।। माहे| न्द्रीय महासेन-मेनमग्रे विधाय सा । कौरवीया चमूः प्रातः. संगरोत्सङ्गमागमत् ॥ ५७९ ॥ सरित्पूर इवाम्भोधौ, कर्णवैता| लिकध्वनौ । निलीनात्मा रणातोद्य-नादः सन्नप्यसन्नभूत् ।। ५८० ।। वीरोत्सं पुरोधाय, तमेव द्रपदात्मजम् । पाण्डवा अपि सानीकाः, समीकमुपतस्थिरे ॥ ५८१ ॥ युद्धान्तरं दिगन्तेषु, सूत्रयन्ति प्रतिस्वनैः । रणतूर्याण्यताड्यन्त, पताकिन्यो योरपि ।। ५८२ ॥ पूर्वापरमरुनुन्ना-स्तरङ्गा इव नीरधेः । उभयेऽपि भटाः स्वैरं, मिलन्ति स्म परस्परम् ॥ ५८३ ।। भान्ति स्म खड्गाः केषांचि-द्विरोधिरुधिरा १ सूर्यः । २ पराक्रमाग्निः । ३ कार्तिकस्वामिनम् । ॥२४॥ Jain Educ a tional For Personal & Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy