________________
15
नितरां तदा । प्रज्वलन्तितरां वैरि-हतारम्भा हि दोभृतः ॥ ५५५ ॥ नेत्राभ्यां रोषताम्राभ्यां, दत्तनासीरवैभवम् । सस्मयोऽथास्मरद्रोणि-रखं कार्शानवं नवम् ॥५५६ ॥ भान्ति स्म ककुभो वहि-ज्वालापिञ्जरितास्ततः । दिग्दन्तावलसिन्दूर-रजोभिरिव रूषिताः ॥ ५५७ ॥ प्रज्वलज्ज्वलनाः काम-मश्वेभभटकङ्कटाः । निरीक्षांचक्रिरे चञ्च-त्काञ्चनैरिव निर्मिताः ॥ ५५८ ॥ दीप्तसप्तार्चिषः स्तम्बे-रमाः शुशुभिरेतराम् । ज्वलद्दावानलालीढाः, सर्वतः पर्वता इव ।। ५५९ ।। लग्नोऽप्यग्निः सदा लोले, हयौघे हैमवर्मणि । चिरेण विविद दाहा-दुचकैरुच्छलत्यपि ॥ ५६० ॥ पताकिनीपताकासु, वेल्लितातु नभवता । कामं नृत्यन्निव प्रीत्या, लक्ष्यते स्माशुशुक्षणिः ।। ५६१ ॥ समन्तादन्तयन्नाना-हेतिभिः सुभटान् रणे । धनंजय इव स्वैरं, वल्गति स्म धनंजयः ॥ ५६२ ॥ इति प्लोषच्चमूमस्त्रं, ब्राह्मणास्त्रेण तज्जवात् । ध्यानेनेव मुनिः कर्म, शमं निन्ये कपिध्वजः ॥ ५६३ ॥ तेजसीवान्तरे साक्षा-दुत्साह इब देहिनि । अङ्गिनीव जये तस्मि-नप्यस्खे क्षयमीयुषि ॥ ५६४ ॥ ग्रहग्रस्त इवोपात्त-सर्वस्व इव दस्युभिः । अश्वत्थामा चिरं तस्थौ, खेदमेदस्विमानसः ॥ ५६५ ॥ (युग्मम् ) वीक्ष्य च स्फूर्तिलुण्टाको, कैटभारि-किरीटिनौ । ताम्यति स्माधिकं द्रौणिः, फणीवागदमात्रिकैः ॥ ५६६ ॥ ततः क्रोधेन धृमाय-मानमानसमाकुलम् । देवता काचिदाकाशे, तमवोचत्तिरोहिता ॥५६७॥ किमेवं खिद्यसे क्रोधा-दन्धंभूष्णुर्द्विजोत्तम ! । देवा अपि तयोर्जिष्णु-कृष्णयोन प्रभूष्णवः ॥ ५६८ ॥ प्राचि जन्मन्यमृभ्यां हि, तेपे किमपि तत्तपः । येनाभतामिमौ लोक-विजित्वरभुजोर्जितौ ॥ ५६९ ॥ देवतायास्तया वाचा,
१ आग्नेयम । २ अग्निः । ३ अग्निः । ४ " वारुणास्त्रेण" प्रत्यन्तर० ।
Main Education Interational
For Personal & Private Use Only
www.jainelibrary.org