________________
पाण्डवरित्रम् ॥ र्गः१३॥
।२४०॥
156 धूमैरिवाभवत् ।। ५४० ॥ (युग्मम् )
ऊर्ध्वबाहुस्ततोऽवादी , सैन्यानुचैस्तरां हरिः । उज्झतोज्झत शस्त्राणि, रथान्मुश्चत मुश्चत ॥ ५४१ ॥ भक्तिनम्रीभव- वर्णनम् ।। न्मौलि, नमस्थत नमस्थत । अत्रमेतद्यथा विश्व-घस्मरं शाम्यति क्षणात् ।।५४२।। (युग्मम् ) इति शोरेगिरा वेगा-दायुधानि, धनुर्धराः। संगराभिनिवेशेन, समं सर्वेऽपि तत्यजुः ॥ ५४३ ॥ किं चापत्रपया साध-मुज्झांचक्रुर्वरूथिनः । नमन्ति स्म च तन्मौलि-चलचुम्बितभृतलाः ॥५४४॥ अहंकारकुलागार-मात्मजो मरुतः पुनः। शस्त्रत्यागादि तत् किंचि-न चकार कथंचन ॥ ५४५ ॥ जगाद च जगत् सर्व, यस्यैतत्तृणमेव मे । सूर्याचन्द्रमसावेतौ, यस्य ग्रासार्धमेव मे ॥ ५४६ ॥ अगाधोऽप्ययमम्भोधि-र्यस्य मे गोष्पदायते । कुलभूमीभृतोऽप्येते, वामलूरन्ति यस्य मे ॥ ५४७॥ योऽहमुद्धर्तुमिच्छामि, काश्यपी लेष्टुलीलया। तक्षकस्य जिघृक्षामि, क्षणाद्योऽहं फणामणिम् ॥ ५४८ ॥ केलिकन्दुकतां यान्ति, यस्य मे दिग्गजा अपि । । यस्य मे पांसुदेशीयं, वासवीयं तदायुधम् ॥ ५४९ ॥ यस्य मे विश्वविश्वैक-माहात्म्यपरिमोषिणः। वितीर्णजनवित्रासेऽप्यस्वेऽस्मिन् गणनैव का ? ॥५५० ॥ (पञ्चभिः कुलकम् ) इत्याधुदीरयन्नेव, शेषानुत्सृज्य सैनिकान् । तेनास्त्रेण वकारातिरावरीतुं प्रचक्रमे ।। ५५१ ।। तूर्णमेवाथ धावित्वा, ताक्ष्यध्वज-कपिध्वजौ । अवातीतरतां भीम-माकृष्य प्रसभं रथात् ॥ ५५२ ॥ आयुधानि च सर्वाणि, मोचयांचक्रतुबलात् । प्रमोदमखिलं सैन्यं, ग्राहयामासतुः पुनः ॥ ५५३ ।। जगत्यस्खलितः काल-प्रताप इव मृर्तिमान् । तदस्त्रं सैनिकातङ्कः, साकं प्रशममागमत् ।। ५५४ ॥ द्रोणपुत्रस्तु कोपेन, दिदीपे १ विश्वनाशकम् । २ वल्मीकवदाचरन्ति ।
॥२४॥
in Educ
tion
For Personal Private Use Only
analary.org