SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 155 लोकिरे ये चा- श्रौषुर्मृत्युं पितुर्मम ।। ५२५ ।। सर्वान् पश्यत तान् हुत्वा, क्रोधधूमध्वजे मम । पूर्णाहुतिममी बाणा:, प्रथयन्ति पृथासुतैः || ५२६ ।। इत्याक्षिप्य भटान् सर्वान् दान्तदिग्दन्तिमण्डलैः । द्रोणायनिस्तनोति स्म, शरैरेकार्णवं नभः ।। ५२७ ।। सायकान् संदधत्येव, तस्मिन् वीरेऽधिकार्मुकम् । स्तैरिव प्रहारेभ्यः प्राणैर्मुमुचिरे द्विषः ।। ५२८ ॥ कोऽभूत् सोमलंभूष्णु-राश्वत्थामं शरोत्करम् । शैला अपि न सोढारः, कल्पान्तजलदाशनिम् ॥ ५२९ ।। तत्कार्मुकविनिमुक्ताः शराः सर्वारिभूभुजाम् । हृदयेषु विशन्ति स्म, सत्त्वसारमिवेक्षितुम् ॥ ५३० || शोषयन् सैन्यवारीणि, नैदाघ इव भानुमान् । रुरुधेऽम्भोधरेणेव स कपीश्वरकेतुना ॥ ५३१ ॥ छिद्रितध्वजमुत्कृत- वरूथं छिन्नसारथि । संभ्रान्ततुरगं बाणैः, क्षणं युद्धमभूत्तयोः || ५३२ ।। शराः पार्थस्य निःस्थामा - माश्वत्थामामिषुक्रियाम् । क्रमाच्चक्रुरपांचीनां, हिमानीमिव वायवः || ५३३ ।। क्रोधेनाथ ज्वलन् सद्यो, दत्ताहुतिरिवानलः । नारायणीयमातेने, द्रोणभूरस्त्रमुद्भटम् ।। ५३४ ॥ उन्मिमीलाथ तन्मील-त्सर्वशौण्डीरडम्बरम् | अम्बरं च दिगन्तांश्च माद्यदग्नीनसूत्रयत् ।। ५३५ ।। कालाग्निरुद्रः पातालात् किं farart ? | मुच्छोप्योदगात् सिन्धु - जलानि वडवानलः १ ॥ ५३६ || माद्यत्यद्यैव किं वायं स कल्पान्तहुताशनः । जज्ञिरेऽर्ककराः किं वा, ज्वालास्थूलंभविष्णवः १ || ५३७ || समं ज्वलितुमारेभे, सर्वैर्वा भुवनाग्निभिः ? | इत्याद्यनेकशस्तर्काः, सैनिकैस्तेनिरे तदा ॥ ५३८ ॥ ( त्रिभिर्विशेषकम् ) तैस्तैज्वलावृतित्रातै- ग्रामीणमित्र धैनुकम् । तस्मिन्नस्त्रे पृथासून - सैन्यमाविवरीषति ॥ ५३९ ॥ लोकानां नश्यतां पादपांशुभिः पिहितोंऽशुमान् । बंहीयोभिस्तदुद्भूतै- मो १ amथो - रथः । २ दक्षिणदिशासंबन्धिनीम् । ३ अस्त्रम् । ४ सुगन्धि तृणम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy