________________
पाण्डव
रित्रम् ॥
र्मः १३ ॥ |
| २३९ ॥
154
विश्वैकबान्धवानर्ह-न्मुखाञ्शरणमाश्रितः ॥ ५९३ ॥ परमात्मलयाराम - प्रवेशपरिनिर्वृतः । ब्रह्मद्वारविमुक्तात्मा ब्रह्मलोकं गुरु || ५१४ || (त्रिभिर्विशेषकम् ) केशेष्वाकृष्य नालेषु, शालिस्तम्बमिव क्षणात् । कृन्तति स्म कृपाणेन, धृष्टद्युम्नोsथ तच्छिरः ।। ५१५ ॥
हतेऽस्मिन् कौरवानीक - लोकाक्रन्दप्रतिस्वनैः । चक्रन्दुरिव कोदण्ड - विद्या अपि तिरोहिताः || ५१६ ॥ मध्याह्वेऽपि तदा शोक - तिमिरोर्मिकरम्बिते । कौरवीयबले बार्ड, निशीथ इव पप्रथे ॥ ५१७ ॥ व्योमेव पुष्पदन्ताभ्यां लोचनाभ्यामिवाननम् । विमुक्तं न व्यभाद्भीष्म-द्रोणाभ्यां कौरवं बलम् || ५१८ || मध्यंदिनेऽपि कौन्तेय - पताकिन्यास्तु सर्वतः । नितान्तमुत्तरङ्गोऽभू-दानन्दक्षीरनीरधिः || ५१९ ॥ द्रोणे शल्य इवोत्खाते, पाण्डवानां स विग्रहः । अरातिश्रियमादातु-मत्यन्तप्रगुणोऽभवत् ।। ५२० ।।
निर्मनथ पार्थानां मुदं कुमुदिनीमिव । द्रौणिः पितृवधक्रोधा - दधावदरुणद्युतिः ।। ५२१ ।। अथ पास्यन्निवाकाशं, भ्रंशयिष्यन्निवामरान् । क्षोदयिष्यन्निव क्षोणिं, चालयिष्यन्निवाचलान् ।। ५२२ ।। शोषयिष्यन्निवाम्भोधीन्, गिलिष्यन्निव भास्करम् | पेक्ष्यन्निव वैलक्षांशुं, निग्रहिष्यन्निव ग्रहान् ॥ ५२३ ।। लम्भविष्यन्निवाशेष-मपि गण्डूषतां रुषा । पाण्डवानामनीकं त- जगाद गुरुनन्दनः || ५२४ || (त्रिभिर्विशेषकम् ) ये चक्रुः कारयांवक्रु- र्ये च ये चान्वमन्यत । ये चालु - ( १ ' पुष्पदन्तौ पुष्पवन्ता - वेकोक्त्या शशिभास्करौ' । इति हैमः । अदन्तोऽप्ययं शब्दः । ' प्राक्प्रत्यग्धरणीधर शिखरस्थितपुष्पवन्ताभ्याम् ' । इत्याश्चर्यमञ्जर्यामदन्तत्वदर्शनादिति मुकुटोल्लेखात् ) । २ ' पा पाने' इति धातुः । ३ चन्द्रम् ।
Jain Education International
For Personal & Private Use Only
युद्ध
वर्णनम् ॥
॥२३९॥
www.jainelibrary.org