SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 59 वपुर्वाचनसानां में, प्रियेष्वेव लयोऽन्वहम् । यदेव रोचते तेभ्य-स्तदेव च करोम्यहम् ॥ ६ ॥ अहं प्रत्यहमश्नामि. भक्तपूर्वेषु भर्तृषु । तेषु स्वपिमि सुप्तेषु, प्रतिबुध्ये च पूर्वतः ॥७॥ अभ्युत्थानं च पश्चाना-मप्यमीषामुपेयुषाम् । करोमि विनयानम्र, मौलिं चालापकारिणाम् ।। ८ ।। एतेषामङ्गशुश्रूषां, स्वयं विरचयाम्यहम् । करोम्यपत्यवात्सल्यं, निजं परिजनं प्रति ॥९॥ अविशेषेण वर्ते च, पञ्चस्वपि पतिप्वहम् । तन्मां पश्चापि मन्यन्ते, नित्यं प्राणग्रियां प्रियाः ॥ १०॥ वार्तयन्त्योस्तयोरेवमतिक्रम्य भुवं क्रमात् । आवासान् दापयामास, द्वारकाद्वारि धर्मजः ।। ११ ।। दशाप्येत्य दाशार्हाः श्री-समुद्रविजयादयः। प्रणेमुः प्रणयात्तत्र, कुन्तीं सोत्कण्ठचेतसः ॥ १२ ॥ मातुलानतुलस्नेह-विक्लवान् विस्मृतक्लमाः। प्रीतिपर्यश्रुनेत्रास्तानमस्यन्ति स्म पाण्डवाः॥१३॥ ___अथाभ्यधुर्दशार्दास्तान् , पुराऽस्माभिः किरीटिने । ईयुपे तीर्थयात्रातः, सुभद्रा प्रतिपादिता ॥ १४ ॥ इदानीं सन्तु युष्माकं, शेषाणामप्युपायनम् । लक्ष्मीवती-वेगवती-विजया-रतयः सुताः॥ १५॥ इत्युदीय प्रहृष्टैस्तैः, प्रारब्धमधुरोत्सवम् । स्वकन्यास्ताश्चतस्रोऽपि, पर्यणाय्यन्त पाण्डवैः ॥ १६ ॥ सानुजस्य तपासूनो-विधाय स्वागतक्रियाम् । दर्शयामास कंसारिः, स्वयं द्वारवतीश्रियम् ॥ १७ ॥ प्रद्युम्नायैः पुरोद्याना-दिषु पाण्डवसूनवः । पाञ्चालप्रमुखाः कृष्णकुमारैः सह रेमिरे ॥१८॥ आगांसि तानि भूयांसि, दुर्योधनकृतान्यथ । कृष्णा भीमश्च कृष्णस्य, साश्रुनेत्रौ शशंसतुः ॥ १९ ॥ कृष्णोऽपि वाग्मिनामिन्द्रं, द्रुपदेशपुरोहितम् । दत्याय प्रेषयामास, क्रोधादुर्योधनान्तिकम् ॥ २० ।। गुणैः श्रितः स वाग्मिन्व-चण्डिम Jain Educati o nal For Personal & Private Use Only Painelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy