SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीपाण्डव चरित्रम् सर्गः११॥ कृष्णेन प्रेषितस्य दूतस्य हस्तिनापुर| गमनम् ॥ ॥१९॥ प्रदिमादिभिः । त्योचितपरीवारो, हस्तिनापुरमभ्यगात् ॥ २१ ॥ सेवागतानां भूपानां, नानामणिविभूषणैः । तुङ्गत्तुरङ्ग मातङ्ग-शकटैः संकटाङ्गणम् ।। २२ ॥ संचरद्वारनारीणां, मञ्जुमञ्जीरशिञ्जितैः । उजागरूकमदनं, स राजसदनं ययौ ॥ २३ ॥ (युग्मम् ) द्रोणेन द्रोणपुत्रेण, जाह्नवीतनुजन्मना । शल्येन सिन्धुराजेन, कृपेण कृतवर्मणा ॥ २४ ॥ भगदत्तेन कर्णेन, विकर्णेन सुशर्मणा । गान्धारपतिना भूरि-श्रवसा चेदिभृभुजा ॥ २५ ॥ भ्रातृभिश्चण्डदोर्दण्डै-दुःशासनपुरःसरैः । नन्दनैर्लक्ष्मणाद्यैश्च, परितः परिवारितम् ॥ २६ ॥ गीयमानगुणं रक्त-कण्ठैर्गान्धर्वगर्वितैः । स्तूयमानं स्तुतिप्रहजिह्वेर्वैतालिकोत्तमैः ॥२७॥ वीक्ष्यमाणमुखाम्भोज, सेवकरौपजानुकैः । नम्रमौलिभिरादीय-मानाऽऽदेशं निदेशिभिः ॥२८॥ श्राव्यमाणं सुधासेक-च्छेकाः सूक्तीः कवीश्वरैः । कथ्यमानकथं पूर्व-भूभृतां वृत्तवेदिभिः ॥ २९ ॥ स्मृतिवेदिभिरावेद्यमानधर्मव्यवस्थितिम् । उगाह्यमाणपाडण्य-रहस्यं नीतिकोविदः ।। ३० ।। अध्यासीनं सुधर्मायाः, श्रीविलासोपहासिनीम् । निर्मितां मणिचूडेन, सभामाजातशात्रवीम् ॥ ३१ ॥ भूषणाङ्कितमाणिक्य-ज्योतिर्मञ्जरिताकृतिम् ॥ ३२ ॥ धृतराष्ट्राङ्गजन्मानं, विशामीशं विशारदः । सान्धिविग्रहिकाख्यात-पूर्वस्तत्र दर्दश सः ॥ ३३ ।। (दशभिः कुलकम् ) स करौ कुमलीकृत्य, पुरस्तादुपविश्य च । उवाच वाग्मिघु प्राप्त-गौरवः कौरवप्रभुम् ।। ३४ ॥ राजन् देवो मुरारातिररातिकरिकेसरी । तत्रान्तिकमतिस्नेहा-दाख्यातुं प्रजिघाय माम् ।। ३५ ॥ उररीकृतनिर्वाह-हेतवे सह बान्धवैः । विराटपुरि | दुष्कर्म-गुप्तोऽतिष्ठद्युधिष्ठिरः॥ ३६ ॥ त्रयोदश्याः समायास्तु, प्रान्ते पूर्णे च वोऽवधौ । जगाम गोग्रहोद्धाते, व्यक्ततां स १ युधिष्ठिरसंबन्धिनीम् । ॥१९॥ Jan Education at one For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy