________________
tos
वधोऽमुष्य भवन्नेत्रा-नन्दी नान्दी भविष्यति ॥ २९४ ॥ खण्डयन् पाण्डवान्नं, भुजो नः शेषयिष्यति । मेरुमुज्झति किं शैलान् , मजयन् प्रलयार्णवः ॥ २९५ ।। वारितोऽपि ततस्तैस्तै-दुनिमित्तैःक्षुतादिभिः । आदिदेश जरासन्धः, प्रस्थानाय वरूथिनीम् ।। २९६ ॥ भरं वोढुमसंभाव्य-मन्ये सैन्यस्य तावतः । देव ! तन्नगरोत्सङ्गे, चकम्पे काश्यपी मुहुः ॥ २९७ ॥ प्रभो वि विभाव्येव, विपदर्णवमन्जनम् । दिशः श्याममुखाः कामं, जज्ञिरे मलिनाम्बराः ॥ २९८ ॥ सैन्यरेणुभिरश्रान्तं, वारयिष्यामहेतमाम् । भियेवेति दिवो भानि, झम्पामुल्काच्छलाद्ददुः ॥ २९९ ॥ प्रसपत्त्वत्प्रतापाग्नि-ज्वालाजालैरिवाभितः । अदृश्यन्त दिशां दाहाः, पुरे तस्य दिवानिशम् ॥ ३०० ॥ प्रस्थानोस्त्वदरिवातं, संहत समवर्तिनः । सैन्यैरुत्तम्भितः शङ्के, दिवि केतुळजृम्भत ॥ ३०१ ॥ प्रस्थितोऽमीभिरुत्पातै-नैत्यसाविति शङ्कया । निर्घाताः परितः क्षोणि-वक्षोधाता इवाभवन् ॥ ३०२ ।। क्रोधावेशादनादृत्य, दुनिमित्तान्यमून्यपि । प्रयाणं कुरुभिः साधं, विदधे मगधेश्वरः ॥ ३०३ ॥
हरिरित्यभिधायास्ते, देव ! त्रस्त इवात्यजत् । आरुरुक्षोः क्षणात्तस्य, कुञ्जरग्रामणीमदम् ॥ ३०४ ॥ तस्य प्रस्थास्यमानस्य, वाहिनीवाजिकुञ्जरम् । पुरीष-प्रस्रवौ चक्रे, त्वत्प्रचक्रभयादिव ॥३०५॥ ज्ञाततद्विपदो राज्य-लक्ष्म्या वक्ष इव क्षणात् । ताडनारम्भ एवोच्चै-रस्फुटजयदुन्दुभिः ॥ ३०६ ॥ भीष्म-द्रोण-कृपादीनां, कुरुसैन्यमहीयसाम् । तदाऽऽमन् जातखेदानां, परस्परमिमा गिरः ॥ ३०७॥ एतैदुष्टैः स्फुटं रिष्टैः, संगरोत्सङ्गमीयुषाम् । शौण्डीराणामपि प्रायः, प्रत्यावृत्तिन
१ ‘वधो मुररिपोर्नेत्रा' प्रतित्रय० । २ ‘मन्यै ' प्रत्यन्तरपाठः, 'मन्यैः' इतिपाठः संभवति । ३ यमस्य । १ 'र्नेतासा.' का इति प्रत्यन्तरपाठः साधुः ।
sain Education
For Personal Private Use Only