________________
पीपाण्डवचरित्रम् ॥
सर्गः १२ ॥
॥२१५॥
106
जरासन्ध
जायते ॥ ३०८ ॥ परं द्वैमातुरो राजा, सोऽयमौद्धत्यमन्दिरम् । अध्यायत्येकपथ्याना - माप्तवाचामगोचरः ॥ ३०९ ॥ गान्धारेयस्तु धौरेय एव दुर्मेधसामसौ । न खल्वर्हति वृद्धानामुपदेशं मनागपि ।। ३१० ।। एकस्तावज्जरासन्धो, दुर्घी- वृत्तान्तः ॥ दुर्योधनोऽपरः । सैष ग्रीष्मर्तुसंताप - कालकूटसमागमः ॥ ३११ ॥ दावपावकवत् सर्व, निर्दय कुलकाननम् । नूनमेतौ दुरात्मानौ, निर्नाम क्षयमेष्यतः ॥ ३१२ ॥
अथासौ कौरवानीकै-रैन्दवैरिव रश्मिभिः । चचाल मांसलीभूतो, जरासन्धबलोदधिः ॥ ३९३ ॥ प्रागभ्यासा इवात्मान- मुदवाहा इवार्णवम् | भूभुजः कटकं तस्य, विशन्ति स्म सहस्रशः ॥ ३१४ ॥ तद्वलाक्रान्तभूभारो -द्वारसाहायकार्थिना । फणिनोऽन्ये फणीन्द्रेण, प्रार्थयांचक्रिरे ध्रुवम् || ३१५ || तत्तुरङ्गखुराघातै र्विव्यथे पृथिवी तथा । रजोव्याजेन संजज्ञे, यथा गगनगामिनी ॥ ३१६ ॥ तदा सत्यापयामास, स्वां महाबलतां मरुत् । अभूद्वीरावतंसस्य, यदस्य प्रातिलोमिकः ।। ३१७ ।। गच्छन्तं मृत्यवे मित्र !, त्वमप्येनमुपेक्षसे । इतीवादित्यमभ्येत्य, शिवाः कामं ववाशिरे ।। ३१८ || अनीयुपीणां तत्सैन्यशोषिताशेषपाथसाम् । वार्धिः शङ्केऽद्य कान्तानां बिभर्ति विरहव्यथाम् || ३१९ ।। किमेते भूभृतो इन्त, पृथकटकशालिनः । इति क्रोधादिवानीकै - राचक्राम स भूधरान् || ३२० ॥ अनूपाञ्जाङ्गलीकुर्व - खङ्गलानप्यनूपयन् । उर्वीमनुर्वीकुर्वाणः, सूत्रयन्ननगान्नगान् ।। ३२१ || व्यक्तशक्तिर्जरासन्धः सोऽयमन्यः प्रजापतिः । समं कुरुबलैरागा - निकटे कोटरावणे ।। ३२२ ।। ( युग्मम् ) प्रातरेव कुरुक्षेत्र - मयमायास्यति ध्रुवम् । “वीरा हि प्रियसंग्रामा, न नाम चिरकारिणः " || ३२३ ॥ इत्याकर्ण्य १ जरासन्धः । २ नदीनाम् । ३ जलमयदेशान् । ४ वृक्षरहितान् पर्वतान् ।
Jain Education International
For Personal & Private Use Only
॥२१५॥
www.jalnelibrary.org